मुखोद्गतम् कर्तुम् सूचिताः श्लोकाः सूत्राणि च । Lessons 1 to 6

मुखोद्गतम् कर्तुम् सूचिताः श्लोकाः सूत्राणि च ।
(1)
त्वमेव माता च पिता त्वमेव ।
त्वमेव बन्धुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव ।
त्वमेव सर्वं मम देव देव ॥
(2)
पुस्तकस्था तु या विद्या परहस्तगतं धनम् ।
कार्यकाले समुत्पन्ने न सा विद्या न तद्धनम् ॥
(3)
उद्यमः साहसं धैर्यं बुद्धिः शक्तिः पराक्रमः ।
षडेते यत्र वर्तन्ते तत्र देवः सहायकृत् ॥
(4)
शरदि न वर्षति गर्जति वर्षति वर्षासु निस्वनो मेघः ।
नीचो वदति न कुरुते न वदति सुजनः करोत्येव ॥
(5)
सुजनो न याति वैरं परहितनिरतो विनाशकालेऽपि ।
छेदेऽपि चन्दनतरुः सुरभयति मुखं कुठारस्य ॥
(6)
नैव किंचित्करोमीति युक्तो मन्येत तत्त्ववित् ।
पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन् ॥५-८॥
प्रलपन्विसृजन्गृण्हन्नुमिषन्निमिषन्नपि ।
इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥५-९॥
ब्रम्हण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः ।
लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥५-१०॥
(7)
यल्लिंगं यद्वचनं या च विभक्तिर्विशेषस्य ।
तल्लिंगं तद्वचनं सैव विभक्तिर्विशेषणस्यापि ॥
(8)
लट् वर्तमाने लोट् वेदे भूते लुङ् लङ् लिटस्तथा ।
विध्याशिषौ लिङ्लोटौ लुट् लृट् लृङ् च भविष्यतः ॥
(9)
पुरा कवीनां गणनाप्रसङ्गे कनिष्ठिकाधिष्ठितकालिदासा ।
अद्यापि तत्तुल्यकवेरभावादनामिका सार्थवती बभूव ॥
(10)
रामरक्षां पठेत्प्राज्ञः पापघ्नीं सर्वकामदाम् ।
शिरो मे राघवः पातु भालं दशरथात्मजः ॥४॥
कौसल्येयो दृशौ पातु विश्वामित्रप्रियः श्रुती ।
घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः ॥५॥
जिव्हां विद्यानिधिः पातु कण्ठं भरतवन्दितः ।
स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः ॥६॥
करौ सीतापतिः पातु हृदयं जामदग्न्यजित् ।
मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः ॥७॥
सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभुः ।
ऊरू रघूत्तमः पातु रक्षःकुलविनाशकृत् ॥८॥
जानुनी सेतुकृत् पातु जङ्घे दशमुखान्तकः ।
पादौ विभीषणश्रीदः पातु रामोऽखिलं वपुः ॥९॥
(11)
रामो राजमणिः सदा विजयते रामं रमेशं भजे ।
रामेणाभिहता निशाचरचमू रामाय तस्मै नमः ॥
रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहम् ।
रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर ॥
(12)
यमाताराजभानसलग(म्)
(13)
सूर्याश्वैर्यदि मः सजौ सततगाः शार्दूलविक्रीडितम् ।

Learning Sanskrit in distance learning mode Lesson 6

Learning Sanskrit in distance learning mode
Lesson 6 षष्ठः पाठः ।
सर्वनामानि, कालार्थाः,  देहाङ्गानि, रामरक्षास्तोत्रात् च ।
Pronouns, Tenses & Moods, Parts of body and from “raama-rakShaa-stotram”
Having learnt Verbs and their derivatives, study of pronouns will make it easy to compose simple sentences, such as “He goes” सः गच्छति ।
From English grammar we know eight basic pronouns –
First person – I (singular) , we (plural)
second person – Thou (or you) (singular), you (plural)
Third person – He, she, it (singular) and they (plural)
In Sanskrit they are
प्रथम पुरुष – अस्मद् इति मूलरूपे तस्य प्रथमाविभक्त्याम् – अहम् (एकवचन), आवाम् (द्विवचन) वयम् (बहुवचन)
द्वितीय पुरुष – युष्मद् इति मूलरूपे तस्य प्रथमाविभक्त्याम् – त्वम् (एकवचन) युवाम् (द्विवचन) यूयम् (बहुवचन)
तृतीय पुरुष – एकवचन सः (पुल्लिंगी), सा (स्त्रीलिंगी), तत् (नपुंसकलिंगी)
– द्विवचन तौ (पुल्लिंगी तथा नपुंसकलिंगी) ते (स्त्रीलिंगी)
– बहुवचन ते (पुल्लिंगी तथा नपुंसकलिंगी) ताः (स्त्रीलिंगी)
Pronouns, like nouns and adjectives have root words. So they have declensions by gender, number and case.
The root words are –
प्रथम पुरुष – अस्मत् (अथवा अस्मद्)
द्वितीय पुरुष – युष्मत् (अथवा युष्मद्)
तृतीय पुरुष – तत् (अथवा तद्)
We have other pronouns such as interrogative pronouns
who – किम् पुल्लिंगे कः स्त्रीलिंगे का
what – किम् प्रायः नपुंसकलिंगी
and indicative pronouns
this – अदस्, इदम्, एतत् (अथवा एतद्)
that – तत्
all – सर्व This is also considered as being a numerical adjective of indefinite number.
For every one of the pronouns we must learn by heart the declensions by all three genders, in all eight cases and in all three numbers, total 72. But learning them by heart is not a problem, because they can be recited in a good rhyming, like a poem or a hymn.
The pronouns of first and second person do not have declensions changing by gender. That is some simplicity.
One can conduct simple conversations using pronouns –
कः त्वम् ? अहं श्रीपादः ।
का सा ? सा सरस्वती ।
किं तत् ? तत् पुस्तकम् ।
कः अयम् ? सः मम मित्रम् ।
कस्य एतत् पुस्तकम् ? तत् मम पुस्तकम् ।
के यूयम् ? वयम् सर्वे विद्यार्थिनः ।
Continuing from previous lesson पूर्वाभ्यासतः
Towards the end of Lesson 5, there was the third phase of the commonplace conversation of a teacher seeking introduction of students in a class.
Third aspect of Introductory conversation
परिचय-संभाषणस्य तृतीयः विषयः
In the third aspect of introductory conversation the question would be “where do you stay?”
प्रश्नः भवति “त्वं कुत्र वससि ?” अथवा “कुत्र तव निवासः ?”
आदरेण तु “कुत्र वसति भवान् ?” अथवा “कुत्र भवतः निवासः ?”
A specimen example of a reply to such question was also given.
अस्य प्रश्नस्य उत्तरस्य प्रमाणं एतद्विधं भविष्यति —
अहं मुम्बापुर्यां
“मालाड (पूर्व)”-उपनगरे,
“जनरल अरुणकुमार वैद्य”-मार्गे,
“शुची-हाइट्स्” सौधे
२०१ (द्विः-शून्यं-एकं अथवा द्विशतकाधिकं एकं)-क्रमाङ्किते गृहे
निवसामि ।
Then the self-study assignment was given for everyone to compose one’s own answer to such question.
एतद्विधेन प्रमाणेन स्वाध्यायः सूचितः आसीत्, प्रत्येकेन “त्वं कुत्र वससि ?” अस्य प्रश्नस्य स्वकीयं उत्तरं संगठितव्यम् लेखनीयम् च ।
In the specimen example there is the house number, 201. As we know, numbers are Cardinal and Ordinal. All numbers are mostly used as numerical adjectives. Being adjectives, the rule, “What gender, what number and what case is of the noun, that gender, that number and that case is of the adjective also.” very much applies to numerical adjectives, whether cardinal or ordinal.
यल्लिंगं यद्वचनं या च विभक्तिर्विशेषस्य ।
तल्लिंगं तद्वचनं सैव विभक्तिर्विशेषणस्यापि ॥
Simple example of ordinal numerical adjectives is the way numbers of chapters in a scripture like गीता are referred to प्रथमोऽध्यायः, द्वितीयोऽध्यायः, तृतीयोऽध्यायः …… अष्टादशोऽध्यायः ।
One can get ordinal numerical adjectives for ordinals up to 90 in the tenth Skandh of Shreemad-bhaagavata-mahaapuraaNam!!
Influence of gender on Cardinal numerical adjectives can be understood by following examples.
Singular – एकः बालः, एका माला, एकं पुस्तकम् ।
Dual – द्वौ पुरुषौ, द्वे भगिन्यौ, द्वे नयने ।
Plural (three) – त्रयः कालाः, तिस्रः देव्यः, त्रीणि लिङ्गानि ।
Plural (four) – चत्वारः अध्यायाः, चतस्रः वाचाः, चत्वारि वाक्पदानि ।
Cardinal numerical adjectives of numbers from 5 to 19 have common declensions in all three genders.
पञ्च आननानि, पञ्च प्राणाः,  षट् दोषाः, षट् शास्त्राणि, सप्त सुराः, अष्ट दिशः, नव ग्रहाः, दश अंगुल्याः ।
In the previous lesson we also had two verses. Let us study them one by one.
The first one listed names of the ten tenses and moods of any verb.
लट् वर्तमाने लोट् वेदे भूते लुङ् लङ् लिटस्तथा ।
विध्याशिषौ लिङ्लोटौ लुट् लृट् लृङ् च भविष्यतः ॥
The verse becomes easier to understand by considering its parts i.e. by studying it by phrases
लट् वर्तमाने There is one type of present tense वर्तमानः and is called as लट्
लोट् वेदे The name for imperative mood  वेदः is लोट् The imperative mood is also called as आज्ञार्थः
भूते लुङ् लङ् लिटस्तथा There are three types of past tense भूतः, called by the names लुङ् लङ् and लिट् These are also called as भूतः, अनद्यतन-भूतः परोक्षभूतः
विध्याशिषौ लिङ्लोटौ For the advocative and benedictive moods विधि and आशिष the names are लिङ् and लोट् respectively.
लुट् लृट् लृङ् च भविष्यतः There are three types of future tense called by names लुट् लृट् and लृङ् These are also called as अनद्यतनभविष्यन्, भविष्यन्, संकेतार्थः
There is only one conjugated word लिटस्तथा = लिटः + तथा
There are two compound words विध्याशिषौ and लिङ्लोटौ
विध्याशिषौ = विधिः च आशिषः च इतरेतर-द्वंद्वः
लिङ्लोटौ = लिङ् च लोटः च इतरेतर-द्वंद्वः
There is not much of word-by-word grammar to be understood for this verse, because there is no verb or verbal derivatives in any of the phrases. Also लट् लोट् लुङ् लङ् लिट् लिङ् लोट् लुट् लृट् लृङ् all these are just the proper nouns, given names. All of them are to be understood to be masculine, first case singular as is obvious particularly from लिटः Yet they convey the meaning implicitly, for example,
लट् वर्तमाने = वर्तमाने लट् (प्रकारः अस्ति ।)
लोट् वेदे = वेदे लोट् (प्रकारः अस्ति ।)
भूते लुङ् लङ् तथा लिटः (इति प्रकाराः सन्ति ।)
विधौ लिङ् (प्रकारः अस्ति ।)
आशिषे लोट् (प्रकारः अस्ति ।)
भविष्यतः लुट् लृट् लृङ् च (प्रकाराः सन्ति ।)
The second verse was
पुरा कवीनां गणनाप्रसङ्गे कनिष्ठिकाधिष्ठितकालिदासा ।
अद्यापि तत्तुल्यकवेरभावादनामिका सार्थवती बभूव ॥
By breaking the conjugations, सन्धिविच्छेदान् कृत्वा
पुरा कवीनां गणनाप्रसङ्गे कनिष्ठिका अधिष्ठितकालिदासा ।
अद्य अपि तत्तुल्यकवेः अभावात् अनामिका सार्थवती बभूव ॥
The composition is already in good syntax. So there is not much need to do as अन्वयः
पुरा कवीनां गणनाप्रसङ्गे कनिष्ठिका अधिष्ठितकालिदासा (बभूव)।
अद्य अपि तत्तुल्यकवेः अभावात् अनामिका सार्थवती बभूव ।
समास-विग्रहाः
(१) गणनाप्रसङ्गे -> पुल्लिंगे प्रथमाविभक्त्यां एकवचने च गणनाप्रसङ्गः = गणनायाः प्रसङ्गः -> षष्ठी-तत्पुरुष-समासः
(२) अधिष्ठितकालिदासा = अधिष्ठितः कालिदासः यस्याम् सा (कनिष्ठिका) -> सप्तमी्-बहुव्रीहि-समासः
(३) तत्तुल्यकवेः -> पुल्लिंगे प्रथमाविभक्त्यां एकवचने च तत्तुल्यकविः । तेन तुल्यः  तत्तुल्यः तृतीया-तत्पुरुष-समासः । तत्तुल्यः कविः कर्मधारय-समासः
(४) सार्थवती = अर्थेन सह सार्थम् उपपद-तत्पुरुष-समासः । यथा सार्थम् सार्थवत् (नपुंसकलिंगी) सार्थवती (स्त्रीलिंगी) ।
Meanings and grammar
पुरा = In old times अव्ययम्
कवीनां = of poets “कवि” इति पुल्लिंगी सामान्यनाम । तस्य षष्ठी विभक्तिः बहुवचनम् च ।
गणनायाः प्रसङ्गे = at the event of making a count
गणनायाः = “गणना” इति स्त्रीलिंगी सामान्यनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
प्रसङ्गे = “प्रसङ्ग” इति पुल्लिंगी सामान्यनाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।
कनिष्ठिका = little finger “कनिष्ठिका” इति स्त्रीलिंगी नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
अधिष्ठितकालिदासा = one on whom Kalidasa was placed (counted)
अधिष्ठितः अधि + स्था (१ प. तिष्ठति, स्थित) इति धातुः । तस्य कर्मणि-भूतकालवाचक-धातुविशेषणस्य पुल्लिंगे प्रथमा विभक्तिः एकवचनम् च
कालिदासः = कालेः दासः इति षष्ठी-तत्पुरुष-समासः ।
बभूव = became भू (१ प. भवति, भूत) इति धातुः । तस्य परोक्षभूतकाले तृतीय-पुरुषे एकवचनम् ।
अद्य = today अव्ययम्
अपि = even अव्ययम्
तत्तुल्यकवेः = poet comparable to him “तत्तुल्यकवि” इति सामासिकं पुल्लिंगी सामान्यनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
अभावात् = want of
अनामिका = ring finger, actually the finger which has no name in Sanskrit
सार्थवती = meaningful of its name
बभूव = became
On the whole, the meaning of the verse is –>
In old times, when counting started of (well-known) poets, (name) Kalidasa was placed on the little finger. For want of (another) poet comparable to him even till date, the finger, which has no name, became meaningful of its name (i.e. “no name” finger).
The English names of fingers are little finger, ring finger, middle finger, index finger and thumb. The Sanskrit names are कनिष्ठिका, अनामिका, मध्यमा, तर्जनी, अङ्गुष्ठः The first four names are feminine. The last one is masculine.
Names of fingers is a good point to carry the thought further to know the names of different parts of our body. Interestingly names of parts from head to toe are beautifully enlisted in “raama-rakShaa-stotram” a prayer to seek protection by Lord Rama. There are as many as twenty parts enlisted and twenty words describing Rama in as many ways!!
रामरक्षां पठेत्प्राज्ञः पापघ्नीं सर्वकामदाम् ।
शिरो मे राघवः पातु भालं दशरथात्मजः ॥४॥
कौसल्येयो दृशौ पातु विश्वामित्रप्रियः श्रुती ।
घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः ॥५॥
जिव्हां विद्यानिधिः पातु कण्ठं भरतवन्दितः ।
स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः ॥६॥
करौ सीतापतिः पातु हृदयं जामदग्न्यजित् ।
मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः ॥७॥
सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभुः ।
ऊरू रघूत्तमः पातु रक्षःकुलविनाशकृत् ॥८॥
जानुनी सेतुकृत् पातु जङ्घे दशमुखान्तकः ।
पादौ विभीषणश्रीदः पातु रामोऽखिलं वपुः ॥९॥
Likewise the word “raama” is a vowel-ending proper noun. Its singular declensions from first i.e. nominative to eighth i.e. vocative case are used in the following verse.
रामो राजमणिः सदा विजयते रामं रमेशं भजे ।
रामेणाभिहता निशाचरचमू रामाय तस्मै नमः ॥
रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहम् ।
रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर ॥
This verse is in a meter वृत्तम् known as “शार्दूलविक्रीडितम्” a meter having 19 letters in each line, each letter having a weightage 1 or 2 लघु अथवा गुरु depending on the syllabic strength मात्रा of the letter अक्षरम्. Group of three syllables is called as a गणः  All the permutations of weightages are summarised by their respective names in a single line
यमाताराजभानसलग(म्)
’य’ गणः = यमाता = १-२-२ अथवा ल-गु-गु
’म’ गणः = मातारा = २-२-२ अथवा गु-गु-गु
’त’ गणः = ताराज = २-२-१ अथवा गु-गु-ल
’र’ गणः = राजभा = २-१-२ अथवा गु-ल-गु
’भ’ गणः = भानस = २-१-१ अथवा गु-ल-ल
’न’ गणः = नसल = १-१-१ अथवा ल-ल-ल
स्वतंत्र-मात्रा ल = लघु = १, ग = गुरु = २
शार्दूलविक्रीडिते प्रत्येकचरणे गणाः म-स-ज-स-त-त-ग इति क्रमेण । अतः तस्य लक्षणं कथ्यते ->
सूर्याश्वैर्यदि मः सजौ सततगाः शार्दूलविक्रीडितम् ।
स्वाध्यायाः –
1) “raama-rakShaa-stotram” is a sweet good prayer worth learning by heart. See how much and how good and how soon you can do that. In many Indian households, children learn it at very young age of about eight years. It would be useful to learn at least the above passage of 6 verses.
2) Check how the verse रामो राजमणिः conforma to शार्दूलविक्रीडितम् |
3) Learn by heart all the declensions (by gender, number and case) of vowel-ending nouns, especially देव, वन and माला. Note that  देव is अ-कारान्तं पुल्लिंगी नाम, also वन is अ-कारान्तं नपुंसकलिंगी नाम and माला is आ-कारान्तं स्त्रीलिंगी नाम
-o-O-o-

Learning Sanskrit in distance learning mode Lesson 5

Learning Sanskrit in distance learning mode
Lesson 5 पञ्चमः पाठः ।
Understanding verbs धातुविचारः ।
Continuing from previous lesson पूर्वाभ्यासतः
Towards the end of Lesson 4, there was the second phase of the commonplace conversation of a teacher seeking introduction of students in a class. And for स्वाध्याय, the asignment given was to write English translation of the conversation.
परिचयस्य द्वितीये स्तरे “त्वं किं करोसि ?” एतद्विधस्य प्रश्नस्य उत्तराणि देयानि ।
In the second stage of introduction, there have to be answers to a question as “What do you do?”
अस्य प्रश्नस्य उत्तरं एतद्विधं भविष्यति —
Reply to such question becomes as follows.
अहं तंत्रज्ञः अस्मि । अथवा
I am an engineer or
अहं प्रकृतिचिकित्सकः अस्मि । अथवा
I am a physician or
अहं कार्यालये सेवां करोमि । अथवा
I work in an office or
अहं गृहिणी अस्मि । अथवा
I am a housewife or
अहं निवृत्तः अस्मि ।
I am a retired person.
Let us proceed with usual procedure of splitting the conjugations, deciphering the compounds, meanings and grammar of all words, etc.
अधुना वयं सन्धिविच्छेद-समासविग्रह-अन्वय-शब्दार्थ-व्याकरणानि एवंविधेन सुरचितेन क्रमेण अभ्यासं कुर्मः ।
You will notice that being conversational, there are no conjugated words.
पश्यन्तु यत् अत्र न एकोऽपि सन्धिः, यतः अयं परिच्छेदः केवलं संभाषणात्मकः ।
There are three compound words –
अत्र त्रयः सामासिकशब्दाः –
एकः “एतद्विधस्य”
द्वितीयः “तंत्रज्ञः”
तृतीयः “प्रकृतिचिकित्सकः” च ।
First we have to know their declensions in first case singular.
प्रथमतः एतेषां प्रथमा-विभक्त्यां एकवचनस्य रूपाणि ज्ञातव्यानि ।
The words “तंत्रज्ञः” and “प्रकृतिचिकित्सकः” are in first case singular only.
The phrase in which the compound word एतद्विधस्य appears is एतद्विधस्य प्रश्नस्य. So the compound word एतद्विधस्य is adjectival, qualifying प्रश्नस्य. Since the noun प्रश्नस्य is in sixth i.e. genetive case of the masculine noun प्रश्न, gender of the adjectival compound word also has to be masculine.
The rule is beautifully stated in a verse as follows.
यल्लिंगं यद्वचनं या च विभक्तिर्विशेषस्य ।
तल्लिंगं तद्वचनं सैव विभक्तिर्विशेषणस्यापि ॥
Meaning is “What gender, what number and what case is of the noun, that gender, that number and that case is of the adjective also.”
So, first case singular of the adjectival compound word एतद्विधस्य would be एतद्विधः meaning “like this” or “such as this”.
Self-study (1) of previous chapter.
गतपाठे प्रथमः स्वाध्यायः ।
स्वाध्याय assigned was – “You can think of many different professions of people and compose as many different answers to the question “त्वं किं करोसि ?”
It should be borne in mind that when asking a question “त्वं किं करोसि ?” to an elderly person or to a respectable person, we should use the pronoun भवत्. This pronoun is treated to be of third person. So the verb forms to go with this pronoun have to be also of third person. So, instead of “त्वं किं करोसि ?” one should ask, भवान् किं करोति?”
Self-study (2) of previous chapter.
गतपाठे द्वितीयः स्वाध्यायः ।
स्वाध्याय assigned was – to find verbs and their derivatives in a triplet of verses from the fifth chapter in श्रीमद्भगवद्गीता viz.
नैव किंचित्करोमीति युक्तो मन्येत तत्त्ववित् ।
पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन् ॥५-८॥
प्रलपन्विसृजन्गृण्हन्नुमिषन्निमिषन्नपि ।
इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥५-९॥
ब्रम्हण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः ।
लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥५-१०॥
First we must split the conjugated words सन्धिविच्छेदान् कुर्वन्तु |
न एव किंचित् करोमि इति युक्तः मन्येत तत्त्ववित् ।
पश्यन् श्रुण्वन् स्पृशन् जिघ्रन् अश्नन् गच्छन् स्वपन् श्वसन् ॥५-८॥
प्रलपन् विसृजन् गृण्हन् उन्मिषन् निमिषन् अपि ।
इन्द्रियाणि इन्द्रियार्थेषु वर्तन्ते इति धारयन् ॥५-९॥
ब्रम्हणि आधाय कर्माणि सङ्गं त्यक्त्वा करोति यः ।
लिप्यते न सः पापेन पद्मपत्रं इव अम्भसा ॥५-१०॥
We can compose अन्वय now.
तत्त्ववित् युक्तः पश्यन् श्रुण्वन् स्पृशन् जिघ्रन् अश्नन् गच्छन् स्वपन् श्वसन् प्रलपन् विसृजन् गृण्हन् उन्मिषन् निमिषन् अपि इन्द्रियाणि इन्द्रियार्थेषु वर्तन्ते इति धारयन् किंचित् एव न करोमि इति मन्येत |  यः कर्माणि ब्रम्हणि आधाय सङ्गं त्यक्त्वा करोति सः (यथा) पद्मपत्रं अम्भसा (न लिप्यते) इव पापेन न लिप्यते |
Now (अधुना) to decipher the compound words (समासविग्रहान् कर्तुम्) , there are following compound words here (अत्र एतेषाः सामासिकाः शब्दाः) – तत्त्ववित् इन्द्रियार्थेषु पद्मपत्रम्
(१) तत्त्ववित् – समासस्य विग्रहः “तत्त्वम् वेत्ति अयम् इति तत्त्ववित्” उपपद-तत्पुरुषः ।
(२) इन्द्रियार्थेषु – प्रथमा एकवचने इन्द्रियार्थः । समासस्य विग्रहः “इन्द्रियस्य अर्थः” षष्ठी तत्पुरुषः ।
(३) पद्मपत्रम् – समासस्य विग्रहः “पद्मस्य पत्रम्” षष्ठी तत्पुरुषः ।
अधुना प्रत्येकस्य शब्दस्य अर्थः व्याकरणम् च ।
(१) तत्त्वम् = fundamental principle तत्त्व इति नपुंसकलिंगी सामान्यनाम । तस्य द्वितीयाविभक्तिः एकवचनम् च ।
(२) वेत्ति = knows विद् (२ प. वेत्ति, विदित) इति धातुः । तस्य वर्तमानकाले तृतीयपुरुषीयम् एकवचनम् ।
(३) युक्तः = linked (with me), (hence) the eligible one युज् (७ प. युनक्ति, युक्त) इति धातुः । तस्य कर्मणि भूतकालवाचकं धातुसाधितं विशेषणम् ।
(४) पश्यन् = seeing दृश् (१ प. पश्यति, दृष्ट) इति धातुः । तस्य कृदन्तम् विशेषणम् । तस्य पुल्लिंगे प्रथमा विभक्तिः एकवचनम् च ।
(५) श्रुण्वन् = hearing श्रु (१ प. श्रवति, श्रुत) इति धातुः । तस्य कृदन्तम् विशेषणम् । तस्य पुल्लिंगे प्रथमा विभक्तिः एकवचनम् च ।
(६) स्पृशन् = touching स्पृश् (६ प. स्पृशति, स्पृष्ट) इति धातुः । तस्य कृदन्तम् विशेषणम् । तस्य पुल्लिंगे प्रथमा विभक्तिः एकवचनम् च ।
(७) जिघ्रन् = smelling घ्रा (१ प. जिघ्रति, घ्रात घ्राण) इति धातुः । तस्य कृदन्तम् विशेषणम् । तस्य पुल्लिंगे प्रथमा विभक्तिः एकवचनम् च ।
(८) अश्नन् = eating अश् (९ प. अश्नाति, अशित) इति धातुः । तस्य कृदन्तम् विशेषणम् । तस्य पुल्लिंगे प्रथमा विभक्तिः एकवचनम् च ।
(९) गच्छन् = going or moving around गम् (१ प. गच्छति, गत) इति धातुः । तस्य कृदन्तम् विशेषणम् । तस्य पुल्लिंगे प्रथमा विभक्तिः एकवचनम् च ।
(१०) स्वपन् = dreaming स्वप् (२ प. स्वपिति, सुप्त) इति धातुः । तस्य कृदन्तम् विशेषणम् । तस्य पुल्लिंगे प्रथमा विभक्तिः एकवचनम् च ।
(११) श्वसन् = breathinh श्वस् (२ प. श्वसिति, श्वसित, श्वस्त) इति धातुः । तस्य कृदन्तम् विशेषणम् । तस्य पुल्लिंगे प्रथमा विभक्तिः एकवचनम् च ।
(१२) प्रलपन् = weeping प्र + लप् (१ प. लपति, लपित) इति धातुः । तस्य कृदन्तम् विशेषणम् । तस्य पुल्लिंगे प्रथमा विभक्तिः एकवचनम् च ।
(१३) विसृजन् = emanating वि + सृज् (६ प. सृजति, सृष्ट) इति धातुः । तस्य कृदन्तम् विशेषणम् । तस्य पुल्लिंगे प्रथमा विभक्तिः एकवचनम् च ।
(१४) गृण्हन् = receiving ग्रह् (९ उ. गृण्हाति, गृहीत) इति धातुः । तस्य कृदन्तम् विशेषणम् । तस्य पुल्लिंगे प्रथमा विभक्तिः एकवचनम् च ।
(१५) उन्मिषन् = waking उत् + मिष् (६ प. मिषति, मिष्ट) इति धातुः । तस्य कृदन्तम् विशेषणम् । तस्य पुल्लिंगे प्रथमा विभक्तिः एकवचनम् च ।
(१६) निमिषन् = dosing नि + मिष् (६ प. मिषति, मिष्ट) इति धातुः । तस्य कृदन्तम् विशेषणम् । तस्य पुल्लिंगे प्रथमा विभक्तिः एकवचनम् च ।
(१७) अपि = even when अव्ययम्
(१८) इन्द्रियाणि = organs इन्द्रिय इति नपुंसकलिंगी सामान्यनाम । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
(१९) इन्द्रियार्थेषु = for the purpose of organs इन्द्रियार्थ इति सामासिकम् पुल्लिंगी सामान्यनाम । तस्य सप्तमी विभक्तिः बहुवचनम् च ।
(२०) वर्तन्ते = are वृत् (१ आ. वर्तते, वृत्त) इति धातुः । तस्य वर्तमानकाले तृतीयपुरुषीयम् बहुवचनम् ।
(२१) इति = thus अव्ययम् ।
(२२) धारयन् = presuming धृ (१० उ. धारयति-ते, धृत, धारित) इति धातुः । तस्य कृदन्तम् विशेषणम् । तस्य पुल्लिंगे प्रथमा विभक्तिः एकवचनम् च ।
(२३) किंचित् = even little किम् इति सर्वनाम । तस्य नपुंसकलिंगे “चित्”-प्रत्ययान्तः शब्दः ।
(२४) एव = also अव्ययम् ।
(२५) न = not नकारात्मकम् अव्ययम् ।
(२६) करोमि = (I) do कृ (८ उ. करोति, कुरुते, कृत) इति धातुः । तस्य वर्तमानकाले प्रथमपुरुषीयम् एकवचनम् ।
(२७) इति = thus अव्ययम् ।
(२८) मन्येत = should understand मन् (१ प. मनति, मत) इति धातुः । तस्य विध्यर्थे तृतीयपुरुषीयम् एकवचनम् ।
(२९) यः = he who यत् सर्वनाम्नः पुल्लिंगे प्रथमाविभक्तिः एकवचनम् च ।
(३०) कर्माणि = jobs कर्मन् इति नपुंसकलिंगी सामान्यनाम । तस्य द्वितीया विभक्तिः बहुवचनम् च ।
(३१) ब्रम्हणि = in Bramha ब्रम्हन् इति पुल्लिंगी विशेषनाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।
(३२) आधाय = by vesting आ + धा (३ उ. दधाति धत्ते, हित) इति धातुः । तस्य य-प्रत्ययान्तम् ल्यबन्तम् (धातुसाधितम्) ।
(३३) सङ्गं = attachment सङ्ग इति पुल्लिंगी सामान्यनाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
(३४) त्यक्त्वा = forsaking त्यज् (१ प. त्यजति, त्यक्त) इति धातुः । तस्य त्वान्तम् ल्यबन्तम् (धातुसाधितम्) ।
(३५) करोति = does कृ (८ उ. करोति, कुरुते, कृत) इति धातुः । तस्य वर्तमानकाले तृतीयपुरुषीयम् एकवचनम् ।
(३६) सः = he तत् सर्वनाम्नः पुल्लिंगे प्रथमाविभक्तिः एकवचनम् च ।
(३७) पद्मपत्रं = leaf of lotus पद्मपत्र इति सामासिकम् नपुंसकलिंगी सामान्यनाम । तस्य प्रथमाविभक्तिः एकवचनम् च ।
(३८) अम्भसा = by water अम्भस् इति नपुंसकलिंगी सामान्यनाम । तस्य तृतीयाविभक्तिः एकवचनम् च ।
(३९) इव = like that अव्ययम् ।
(४०) पापेन = by sin पाप इति नपुंसकलिंगी सामान्यनाम । तस्य तृतीयाविभक्तिः एकवचनम् च ।
(४१) न = not नकारात्मकम् अव्ययम् ।
(४२) लिप्यते = gets afflicted लिप् (  लिपति, लिप्त) इति धातुः । तस्य कर्मणिप्रयोगे वर्तमानकाले तृतीयपुरुषीयम् एकवचनम् ।
The overall meaning becomes – “He who knows the fundamental principles, (thus) being eligible, even when seeing, hearing, touching, smelling, eating, moving around, dreaming, breathing, weeping, emanating, waking, dosing, (by) understanding that organs are for the purpose of organs, should understand that I do nothing. He who does actions by forsaking the attachments, by vesting actions in Brahman, does not get afflicted by sins, just as a leaf of a lotus does not get afflicted by water.”
It may be noted that 23 out of the 42 words above are verbs or verbal derivatives. That emphasizes the importance of verbs as parts of speech. It is important to study Verbs not only for their
– declensions in different moods and tenses but also in
– active and passive voices,
– causative forms and
– verbal derivatives i.e. many participles, nouns, adjectives and indeclinables derived from verbs.
Hence the title of this chapter as Understanding verbs धातुविचारः
In Sanskrit grammar there are total ten tenses and moods summarised in the following verse.
लट् वर्तमाने लोट् वेदे
भूते लुङ् लङ् लिटस्तथा ।
विध्याशिषौ लिङ्लोटौ
लुट् लृट् लृङ् च भविष्यतः ॥
We can undrstand these by third person singular forms of the verb भू
(१) वर्तमाने लट् e.g. भवति Only one type of Present tense unlike four in English viz.
Simple Present e.g. I do
Present Continuous e.g. I am doing
Present Perfect e.g. I have done
Present Perfect continuous e.g. I have been doing
Translation of Present continuous, Present Perfect and Present Perfect continuous are provided by use of verbal derivatives, detailed below.
(२, ३, ४) भूते लङ् लिट् लुङ् Three types of Past tense अभवत्, बभूव, अभूत्
Although there are three types of past tense, they are different from Past simple, Past continuous, Past Perfect and Past Perfect continuous in English grammar. These variations are again provided by use of verbal derivatives, detailed below.
(2.1) अभवत्  past tense of लङ् type is also known as अनद्यतनः भूतकालः As the name अनद्यतनः suggests, अनद्यतनः = अन् + अद्य-तनः means “not of today”, hence, of some earlier time. To such extent it is simple past tense and is in common use in this manner only.
(2.2) बभूव past tense of लिट् type is also known as परोक्षभूतकालः Here परोक्ष means “unseen”, i.e. “of a time, past long ago”. An intersting example of this is in a couplet wherein greatness of Kaalidaasa as a poet is eulogised.
पुरा कवीनां गणनाप्रसङ्गे कनिष्ठिकाधिष्ठितकालिदासा ।
अद्यापि तत्तुल्यकवेरभावादनामिका सार्थवती बभूव ॥
Deciphering meaning of this couplet can be taken up as स्वाध्याय !
(2.3) अभूत् past tense of लुङ् type is also called as Aorist by grammarians. It is found in classical literature. Otherwise, it is not in common use for colloquial Sanskrit.
(५, ६, ७) भविष्यतः लुट् लृट् लृङ् च Three types of Future भविष्यति भविता अभविष्यत्
(८) वेदे (=आज्ञार्थे) लोट् Imperative mood i.e. order भवतु
(९) विधौ लिङ् Potential mood as with “may, might, should, would” in English भवेत्
(१०) आशिषे लोट् exclusively for giving blessings or benedictions भूयात्
Verbal Derivatives is a speciality of Sanskrit. This facilitates composing sentences without a formal verb. For example, ” I have done it” can be simply put as कृतम् मया This makes colloquial Sanskrit or speaking Sanskrit very, very easy!
(1) Infinitives such as “to do” i.e. “for doing” are provided by tumant indeclinables तुमन्तानि अव्ययानि e.g. कर्तुम्
(2) A gerund कृदन्त (कृत् + अन्तम् = कृत् अन्ते अस्ति इति कृदन्तम्) such as “doing” as used in present imperfect, e.g. “I am doing” is provided by adjectives derived by a suffix अत् to the verb, e.g. कुर्वत् This is adjectival, hence has declensions. For masculine first case is कुर्वन् and feminine first case is कुर्वती. Examples of gerunds are aplenty in the three shlokaas studied above.
(3) More adjectives or participles or adjectival nouns are obtained by using suffixes यत्, तव्यत्, अनीयस् e.g. कार्यम् कर्तव्यम् करणीयम्
(4) Participles to mean “on doing” are obtained by using suffixes known as त्वान्त or ल्यबन्त e.g. कृत्वा विधाय Ending य in a ल्यबन्त should not be confused with that in a participle such as कार्य
(5) Past passive participle (ppp) useful for past perfect as in “I have done” or “is done by me” is an important derivative of all verbs, e.g. कृत
(6) Past active participle useful for past perfect e.g. “I have done” is obtained by using a suffix वत् to the past passive participle, e.g. कृतवत् This is adjectival hence has declensions. For masculine first case is कृतवान् and feminine first case is कृतवती
(7) Infinitives such as “to do” or “doing” are used as actions nouns in Sanskrit. There are action nouns related to all verbs e.g.  गमनम् from the verb गम् or आगमनम् from आ + गम्
(8) Apart from action nouns, other nouns derived from a verb are of three types e.g. from the verb ज्ञा meaning “to know” one gets ज्ञानम् i.e. knowledge or occurance of or happening of knowledge ज्ञेयम् that, what is to be known ज्ञाता one who gets to know or ज्ञानी one who knows.
(9) Study about verbs should also go into active and passive voice, कर्तरीप्रयोगः कर्मणिप्रयोगः च We shall study these in due course.
(10) The study should also go into causative प्रयोजकः, i.e. getting done as against doing by oneself.  There is an extension of the causative, in the manner of asking someone to get done प्रप्रयोजकः We shall study these in due course.
Third aspect of Introductory conversation
परिचय-संभाषणस्य तृतीयः विषयः
In the third aspect of introductory conversation the question would be “where do you stay?”
प्रश्नः भवति “त्वं कुत्र वससि ?” अथवा “कुत्र तव निवासः ?”
आदरेण तु “कुत्र वसति भवान् ?” अथवा “कुत्र भवतः निवासः ?”
अस्य प्रश्नस्य उत्तरस्य प्रमाणं एतद्विधं भविष्यति —
अहं मुम्बापुर्यां
“मालाड (पूर्व)”-उपनगरे,
“जनरल अरुणकुमार वैद्य”-मार्गे,
“शुची-हाइट्स्” सौधे
२०१ (द्विः-शून्यं-एकं अथवा द्विशतकाधिकं एकं)-क्रमाङ्किते गृहे
निवसामि ।
स्वाध्यायाः –
१) “यल्लिंगं यद्वचनं ….”, “वर्तमाने लट्…” तथा “पुरा कवीनां …” एतेषां श्लोकानां हृदिकरणम् अभ्यसनं च ।
२) प्रत्येकेन “त्वं कुत्र वससि ?” अस्य प्रश्नस्य स्वकीयं उत्तरं संगठितव्यम् लेखनीयम् च ।
-o-O-o-

Learning Sanskrit in distance learning mode Lesson 4

Learning Sanskrit in distance learning mode
Lesson 4
Towards the end of Lesson 3, there was one commonplace conversation of a teacher seeking introduction of students in a new class. And for स्वाध्याय, the assignment given was to write English translation of the conversation.
आचार्यः – नमो नमः ।
Teacher :- Greetings, (children)!!
विद्यार्थिनः – आचार्य, वन्दामहे ।
students :- Teacher, we salute!
आचार्यः – उपविशन्तु भवन्तः ।
Teacher :- Sit down please.
अद्य वयं संस्कृतभाषायां संभाषणं कर्तुं कस्यचित् अभ्यासस्य प्रारंभं कुर्मः ।
Today we shall make a beginning with some practice of speaking in Sanskrit.
यदा कदापि अस्माकं नवागतेन सह मिलनं भविष्यति, तदा यथाविधः संवादः भविष्यति, तस्य अभ्यासं कुर्मः ।
We shall practice the type of conversation, as it happens, when we meet a stranger,
प्रथमतः भवन्तः सर्वे स्वकीयं परिचयं ददन्तु ।
First, all of you give me an introduction of yourself.
(एकं विद्यार्थिनं प्रति अङ्गुलिनिर्देशं कृत्वा आचार्यः पृच्छति “किं तव नाम ?”)
Teacher points to one student and asks, “What is your name?”
सर्वैः विद्यार्थिभिः क्रमेण “मम नाम “_ _ _ _ _” अस्ति” एवं परिचयः दातव्यः ।
All students will give their introduction as “My name is _ _ _ _ “.
For example, the teacher’s name is Shripad. So to say “My name is श्रीपाद” he would say, मम नाम “श्रीपाद” अस्ति”
Although the conversation in Sanskrit and its translation in English are now understood, we must study it thoroughly. Doing any study thoroughly is an essential aspect of any study. So, let us proceed with usual procedure of splitting the conjugations, deciphering the compounds, meanings ans grammar of all words, etc.
Actually नमो नमः । is a conjugation Splitting of the conjugation “sandhi-vicCedaH” सन्धिविच्छेदः is as follows.
नमो नमः = नमः नमः ।
As is known the style of greetings is different at different places and in different languages. In Sanskrit, one says, नमो नमः ।
There is aother conjugation कदापि = कदा + अपि.
It may be noted that the basic purpose of a language is communication of thoughts. So in conversation in paticular, one should use conjugated words, only when the communication will not become difficult to understand.
Compound words however often make conversations crisp. In the above conversation, following compound words are used.
संस्कृतभाषायां, नवागतेन, यथाविधः अङ्गुलिनिर्देशं
Lets us  study the deciphering of these compounds. Most compound words would be in some case or another, except when they are indeclinable or adverbial. So, before doing deciphering, we should note the root word in first case singular.
संस्कृतभाषायाम्  Root word in first case singular is संस्कृतभाषा = “संस्कृत” (नाम्नी) भाषा मध्यमपदलोपी तत्पुरुषः
नवागतेन = Root word in first case singular is नवागतः = नवः च आगतः च विशेषण-उभयपदः कर्मधारयः |
यथाविधः = यथा अस्य विधिः तथा अयम् उपपद-तत्पुरुषः
अङ्गुलिनिर्देशम् Root word in first case singular is अङ्गुलिनिर्देशः = अङ्गुल्या निर्देशः तृतीयातत्पुरुषः
Here, we get inroduced to a new class of compound words the class कर्मधारय
As was mentioned earlier, even if a compound word has many parts, it is to be deciphered taking two parts at a time.
Compound words are classified, depending upon –
(a) whether the meaning of the compound word is adverbial अव्ययीभाव. (By such compounding the compound word is an indeclinable) or
(b) By the relative importance of the two parts. By relative importance, the types become –
first part important अव्ययीभाव e.g. प्रतिदिनम्
second part important तत्पुरुषः we have seen many examples of this. See also more about this below.
both parts important द्वंद्व e.g. रामकृष्णौ (रामः च कृष्णः च)
neither is important, instead together they relate to some third thing or person बहुव्रीहि e.g. चक्रपाणिः (चक्रं यस्य पाणौ सः)
(c) other types of compound words are द्विगु e.g. त्रिमूर्तिः (= तिस्रः मूर्तयः एकत्वेन) and कर्मधारय e.g. नवागतः as explained above.
(d) There are sub-classes for most of the above major types of compound words. For example, we have seen sub-classes of तत्पुरुष such as
द्वितीयातत्पुरुषः e.g. ग्रामगतः (ग्रामं गतः)
तृतीयातत्पुरुष e.g. अङ्गुलिनिर्देशः (अङ्गुल्या निर्देशः)
चतुर्थीतत्पुरुष e.g. कार्यकालः (कार्याय कालः)
पंचमीतत्पुरुष e.g. सिंहभयम् (सिंहात् भयम्)
षष्ठीतत्पुरुष e.g. परहस्तः (परस्य हस्तः)
सप्तमीतत्पुरुष. e.g. हस्तगतम् (हस्ते गतम्)
All these are types of विभक्तितत्पुरुष
We have also noted earlier उपपद तत्पुरुष e.g. पुस्तकस्थ, सहायकृत् and
मध्यमपदलोपी  संस्कृतभाषा
There is also नञ्-तत्पुरुष.
Actually, in terms of second part being important, द्विगु and कर्मधारय also are types of तत्पुरुष only, because in these also the second part is important. कर्मधारय is often प्रथमातत्पुरुष only. But there are many sub-classes of कर्मधारय.
Now we shall study meanings and grammar of all words in the conversation.
आचार्यः = teacher “आचार्य” इति पुल्लिंगी सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
नमः = greetings “नम” इति पुल्लिंगी सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
विद्यार्थिनः = students “विद्यार्थिन्” इति पुल्लिंगी सामान्यनाम । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
आचार्य “आचार्य” इति पुल्लिंगी सामान्यनाम । तस्य सम्बोधन विभक्तिः एकवचनम् च ।
वन्दामहे = (we bow to you) “वन्द्” (१ आ. वंदते, वंदित) इति धातुः । तस्य वर्तमानकाले प्रथमपुरुषीयं बहुवचनम् ।
उपविशन्तु = sit (down) उप + विश् (६ प. विशति, विष्ट) इति धातुः । तस्य आज्ञार्थी द्वितीयपुरुषीयं बहुवचनम् ।
भवन्तः = (all of) you “भवत्” इति सर्वनाम । तस्य पुल्लिंगे प्रथमा विभक्तिः बहुवचनम् च ।
अद्य = today कालवाचकं अव्ययम्
वयं = we “अस्मत्” इति प्रथमपुरुषीयं सर्वनाम । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
संस्कृतभाषायां = in Sanskrit language “संस्कृतभाषा” इति स्त्रीलिंगी विशेषनाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।
संभाषणं = conversation “संभाषण” इति सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
कर्तुं = to do “कृ (८ उ. करोति, कुरुते, कृत)” इति धातुः । तस्य तुमन्तं (“तुम्” प्रत्ययान्तं) उद्देशदर्शकं धातुसाधितम् ।
कस्यचित् = some कस्य + चित् । कस्य = किम् इति सर्वनामस्य पुल्लिंगे षष्ठी विभक्तिः एकवचनम् । “चित्” इति प्रत्ययेन अनिश्चिततायाः भावः ।
अभ्यासस्य = of study “अभ्यास” इति पुल्लिंगी सामान्यनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
प्रारंभं = beginning “प्रारम्भ” इति पुल्लिंगी सामान्यनाम । तस्य द्वितीया विभक्तिः एकवचनम् ।
कुर्मः = (shall) do “कृ (८ उ. करोति, कुरुते, कृत) इति धातुः । तस्य वर्तमानकाले प्रथमपुरुषीयं बहुवचनम् ।
यदा = when as conjunction उभयान्वयी अव्ययम्
कदा = when as interrogative प्रश्नार्थकम् अव्ययम्
अपि = suffix “ever” For example कदापि = कदा + अपि = when + ever = whenever अव्ययम्
अस्माकं = our “अस्मद्” सर्वनामस्य षष्ठी विभक्तिः बहुवचनम् च ।
नवागतेन = (with) a stranger “नवागत” इति सामासिकस्य शब्दस्य पुल्लिंगे तृतीया विभक्तिः एकवचनम् च ।
सह = with अव्ययम्
मिलनम् = meeting (or introduction) “मिलन” इति नपुंसकलिंगी सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
भविष्यति = will happen भू (१ प. भवति, भूत) इति धातुः । तस्य भविष्यकाले तृतीयपुरुषीयं एकवचनम् ।
तदा = then उभयान्वयी अव्ययम्
यथाविधः = of what type “यथाविध” इति सामासिकं विशेषणम् । तस्य पुल्लिंगे प्रथमा विभक्तिः एकवचनम् च ।
संवादः = conversation “संवाद” इति पुल्लिंगी सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
भविष्यति = will happen भू (१ प. भवति, भूत) इति धातुः । तस्य भविष्यकाले तृतीयपुरुषीयं एकवचनम् ।
तस्य = of that “तत्” इति सर्वनाम । तस्य पुल्लिंगे षष्ठी विभक्तिः एकवचनम् च
अभ्यासं = study “अभ्यास” इति पुल्लिंगी सामान्यनाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
कुर्मः = (shall) do कृ (८ उ. करोति, कुरुते, कृत) इति धातुः । तस्य वर्तमानकाले प्रथमपुरुषीयं बहुवचनम् ।
प्रथमतः = first क्रमवाचकं क्रियाविशेषणम् ।
भवन्तः = you “भवत्” इति सर्वनाम । तस्य पुल्लिंगे प्रथमा विभक्तिः बहुवचनम् च ।
सर्वे = all “सर्व” इति सर्वनाम । तस्य पुल्लिंगे प्रथमा विभक्तिः बहुवचनम् च ।
स्वकीयं = of oneself स्वकीय इति विशेषणम् । तस्य पुल्लिंगे द्वितीया विभक्तिः एकवचनम् च ।
परिचयं = introduction परिचय इति पुल्लिंगी सामान्यनाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
ददन्तु = give दा (३ उ. ददाति दत्ते, दत्त) इति धातुः । तस्य आज्ञार्थे द्वितीयपुरुषीयं बहुवचनम् ।
एकं = (to) one “एक” इति संख्यावाचकं विशेषणम् । तस्य पुल्लिंगे द्वितीया विभक्तिः एकवचनम् च ।
विद्यार्थिनं = student “विद्यार्थिन्” इति पुल्लिंगी सामान्यनाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
प्रति = towards अव्ययम् ।
अङ्गुलिनिर्देशं = pointing finger “अङ्गुलिनिर्देश” इति पुल्लिंगी सामासिक-सामान्यनाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
कृत्वा = by doing कृ (८ उ. करोति, कुरुते, कृत) इति धातुः । तस्य त्वा-प्रत्ययान्तम् भूतकालवाचकं अव्ययम् ।
आचार्यः = teacher “आचार्य” इति पुल्लिंगी सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
पृच्छति = asks पृच्छ् (६ प. पृच्छति, पृष्ट) इति धातुः । तस्य वर्तमानकाले तृतीयपुरुषीयं एकवचनम् ।
किं = what किम् इति सर्वनाम । तस्य नपुंसकलिंगे प्रथमा विभक्तिः एकवचनम् च ।
तव = your “युष्मद्” इति द्वितीयपुरुषीयं सर्वनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
नाम = name “नामन्” इति नपुंसकलिंगी सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
सर्वैः = (by) all “सर्व” इति सर्वनाम । तस्य पुल्लिंगे तृतीया विभक्तिः बहुवचनम् च ।
विद्यार्थिभिः students विद्यार्थिन् इति पुल्लिंगी सामान्यनाम । तस्य तृतीया विभक्तिः बहुवचनम् च ।
क्रमेण = one after another “क्रम” इति पुल्लिंगी सामान्यनाम । तस्य तृतीया विभक्तिः एकवचनम् च ।
मम = my “अस्मद्” इति प्रथमपुरुषीयं सर्वनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
नाम = name “नामन्” इति नपुंसकलिंगी सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
“श्रीपाद” = (Shripad) “श्रीपाद” इति विशेषनाम । अवतरणचिन्हयोः मध्ये विभक्तिरूपं न आवश्यकम् । Proper nouns between inverted commas need not be declined.
अस्ति = is “अस् (२ प. अस्ति)” इति धातुः । तस्य वर्तमानकाले तृतीयपुरुषीयं एकवचनम् ।
एवं = like this अव्ययम्
परिचयः introduction “परिचय” इति पुल्लिंगी सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
दातव्यः = to be given दा (३ उ. ददाति दत्ते, दत्त) इति धातुः । तस्य तव्य-प्रत्ययान्तं कृदन्तम् विशेषणम् । कृदन्तस्य पुल्लिंगे प्रथमा विभक्तिः एकवचनम् च ।
By putting into sequence the meanings of all the above words, we can see how the overall meaning gets derived.
Now we shall study the two “good sayings” द्वे सुभाषिते given for committing to memory. One was
शरदि न वर्षति गर्जति वर्षति वर्षासु निःस्वनो मेघः ।
नीचो वदति न कुरुते न वदति सुजनः करोत्येव ॥
First, to split the conjugations, there are following conjugations in the first verse. Splitting of the conjugations “sandhi-vicCedaaH” सन्धिविच्छेदाः are as follows.
(1) निःस्वनो मेघः = निःस्वनः मेघः
(2) नीचो वदति = नीचः वदति
(3) करोत्येव = करोति एव
There are two compound words in the verse.
निःस्वनः = स्वनेन विना । उपपद तत्पुरुष
सुजनः = सु जनः । कर्मधारय The indeclinable सु is used as an adjectival prefix to form compound words.
We can compose the अन्वय.
मेघः शरदि गर्जति, न वर्षति; वर्षासु (मेघः) निःस्वनः वर्षति ।
नीचः वदति, न कुरुते, सुजनः न वदति करोति एव ।
It would be god to follow a convention that words which are implicit, are placed in paranthesis.
It would be good to now study all the words by their grammar and meaning.
मेघः = “cloud”
मेघ इति पुल्लिंगी सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनं च ।
शरदि means “in the sharad season” i.e. in the post-monsoon season.
September 20 to November 20 is the season immediately after the rainy season. Indian calendar starting from March 20 has twelve months. The calendar recongnises six seasons, two months per season. Detailed nformation on this is available at http://en.wikipedia.org/wiki/Ritu_(Indian_season)
शरत् अथवा शरद् इति स्त्रीलिंगी विशेषनाम । तस्य सप्तमी विभक्तिः, एकवचनं च ।
गर्जति = thundering of clouds
गर्ज् (१ प. गर्जति अथवा १० उ. गर्जयति-ते) इति धातुः । तस्य वर्तमानकाले तृतीयपुरुषीयं एकवचनम् ।
न = not
नकारात्मकं अव्ययम् ।
वर्षति = rains
वृष् (१ प. वर्षति, वृष्ट) इति धातुः । तस्य वर्तमानकाले तृतीयपुरुषीयं एकवचनम् ।
वर्षासु = in the rainy season
वर्षा इति स्त्रीलिंगी सामान्यनाम । तस्य सप्तमी विभक्तिः बहुवचनम् च ।
निःस्वनः = without thunder
नीचः = “mean-minded”
नीच इति विशेषणम् । तस्य पुल्लिंगी प्रथमा विभक्तिः एकवचनम् च ।
वदति = talks
वद् (१ प. वदति, उक्त) इति धातुः । तस्य वर्तमानकाले तृतीयपुरुषीयं एकवचनम् ।
कुरुते = does
कृ (८ उ. करोति, कुरुते, कृत) इति धातुः । तस्य आत्मनेपदी वर्तमानकाले तृतीयपुरुषीयं एकवचनम् ।
सुजनः = gentleman
सुजन इति पुल्लिंगी सामासिकं सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
करोति = does
कृ (८ उ. करोति, कुरुते, कृत) इति धातुः । तस्य परस्मैपदी वर्तमानकाले तृतीयपुरुषीयं एकवचनम् ।
एव = only
अव्ययम् ।
Overall meaning thus is — “In the post-monsoon season, clouds thunder, but do not rain. In the rainy season, non-thundering cloud rains. A mean-minded person only talks, does (nothing). A gentleman would not talk, but does.”
Another सुभाषितम् was
सुजनो न याति वैरं परहितनिरतो विनाशकालेऽपि ।
छेदेऽपि चन्दनतरुः सुरभयति मुखं कुठारस्य ॥
First to split the conjugations,
परहितनिरतो विनाशकालेऽपि = परहितनिरतः विनाशकाले अपि।
छेदेऽपि = छेदे अपि ।
Now to decipher the compound words,
परहितनिरतः = The root word in प्रथमा एकवचन is परहितनिरतः It has four parts. पर + हित + नि + रतः Deciphering shall be by following pairs. पर + हित, नि + रतः and परहित + निरत
परहित = good of others परस्य हितम् (षष्ठी तत्पुरुष)
निरतः = always involved नितान्तं रतः (उपपद तत्पुरुष) and
परहितनिरत = always involved in good of others परहिते निरतः (सप्तमी तत्पुरुष)
विनाशकाले = The root word in प्रथमा एकवचन is विनाशकालः
विनाशकालः = time of destruction विनाशस्य कालः (षष्ठी तत्पुरुष)
चन्दनतरुः = sandalwood tree चन्दनस्य तरुः (षष्ठी तत्पुरुष)
Let us study the meanings and grammar of words.
सुजनः = gentleman
न = not
याति means “goes to”
या (२ प. याति, यात) इति धातुः । तस्य वर्तमानकाले तृतीयपुरुषीयं एकवचनम् ।
वैरम् means “enmity”
परहितनिरतः means “involved in good of others”
विनाशकाले means “time of destruction”
अपि  means “even” or “also”
छेदे means “when being cut”
अपि means “even” or “also”
चन्दनतरुः means “sandalwood tree”
सुरभयति means “lends fragrance” or makes fragrant”
“सुरभि” इति सामान्यनाम्नः प्रयोजकधातुः । तस्य वर्तमानकाले तृतीयपुरुषीयं एकवचनम् ।
मुखं means “muuth”
कुठारस्य means “of axe”
कुठार इति पुल्लिंगी सामान्यनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
अन्वयः – परहितनिरतः सुजनः विनाशकाले अपि वैरं न याति । चन्दनतरुः छेदे अपि कुठारस्य मुखं सुरभयति ।
Overall meaning then is “A gentleman involved in good of others will not have enmity even at the time of destruction (of self). A sandalwood tree lends only its fragrance even to the mouth (blade) of an axe, even when being cut”.
Let us see how a conversation with a stranger will proceed.
परिचयस्य द्वितीये स्तरे “त्वं किं करोसि ?” एतद्विधस्य प्रश्नस्य उत्तराणि देयानि ।
अस्य प्रश्नस्य उत्तरं एतद्विधं भविष्यति —
अहं तंत्रज्ञः अस्मि । अथवा
अहं प्रकृतिचिकित्सकः अस्मि । अथवा
अहं कार्यालये सेवां करोमि । अथवा
अहं गृहिणी अस्मि । अथवा
अहं निवृत्तः अस्मि ।
स्वाध्यायाः
(1) You can think of many different professions of people and compose as many different answers to the question “त्वं किं करोसि ?”
(2) In the fifth chapter in श्रीमद्भगवद्गीता there is this triplet of verses, which makes an interesting study of verbs and their derivatives.
नैव किंचित्करोमीति युक्तो मन्येत तत्त्ववित् ।
पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन् ॥५-८॥
प्रलपन्विसृजन्गृण्हन्नुमिषन्निमिषन्नपि ।
इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥५-९॥
ब्रम्हण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः ।
लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥५-१०॥
Read and commit to memory the verses given above. पद्यानि पठन्तु |
3. Split the conjugated words सन्धिविच्छेदान् कुर्वन्तु |
4. Compile a study of meanings and grammar of all new words
-o-O-o-

Learning Sanskrit in distance learning mode Lesson 3

Learning Sanskrit in distance learning mode
Lesson 3
Towards the end of Lesson 2, there were two “good sayings” द्वे सुभाषिते given for committing to memory. One was
पुस्तकस्था तु या विद्या परहस्तगतं धनम् ।
कार्यकाले समुत्पन्ने न सा विद्या न तद्धनम् ॥
“Knowledge which stays in a book and money which is in hands of another person, that knowledge and that money is neither knowledge nor money, when time for action would arise (when occasion would demand).”
Another one summarising essential qualities for success was –
उद्यमः साहसं धैर्यं बुद्धिः शक्तिः पराक्रमः ।
षडेते यत्र वर्तन्ते तत्र देवः सहायकृत् ॥
To take our study of Sanskrit further, we shall study the words in the first verse.
First, to split the conjugations, there is only one conjugation तद्धनम् in the first verse.
Splitting a conjugation is called as “sandhi-vicCeda” सन्धिविच्छेद ।
तद्धनम् = तत् + धनम्
पुस्तकस्था तु या विद्या परहस्तगतं धनम् ।
कार्यकाले समुत्पन्ने न सा विद्या न तत् धनम् ॥
Let us now study all the words and their meanings in the first verse.
पुस्तकस्था = staying in a book
तु = only
या = which
विद्या = knowledge
परहस्तगतं = in hands of others
धनम् = wealth
कार्यकाले = time for action or time of doing job
समुत्पन्ने = having arisen
न = no
सा = that
विद्या = knowledge
न = no
तत् = that
धनम् = wealth
It can be seen that the the words need to be rearranged into a syntax so that we can understand the meaning of the sentence properly. Rearranging into a syntax is called as “anwaya” अन्वय. Before writing the syntax, it is not known, which word will come first. So, meanings are given without using capital letters. Syntax is also written without using capitals. Anyway, devanaagaree script does not need capitals and hence has no capitals. General impression given is that the English alphabet has only 2 letters. But with the capitals, it becomes 52!!
“which knowledge only staying in a book, wealth in hands of others, time of doing job having arisen, that no knowledge, that no wealth.”
या विद्या तु पुस्तकस्था, धनम् परहस्तगतम्, कार्यकाले समुत्पन्ने, सा न विद्या, तत् न धनम् ।
It can be noticed that there is no verb. The meaning would become clearer, if we introduce the verb, which is implicit. We shall do it first in the syntax in English.
“which knowledge (is) only staying in a book, wealth (is) in hands of others, time of doing job having arisen, that (is) no knowledge, that (is) no wealth.”
There are two indeclinables अव्यये (Note that the word “avyaye” is used here in dual mode, because there are two indeclinables) तु and न.
The two words विद्या and धनम् have been already studied. Lets us now study the other words. Since we have already practiced reading the grammar in Sanskrit, we shall now write all grammar only in Sanskrit.
In the words here, we find a new part of speech, the adjective “visheShaNam” विशेषणम् Note that gender of pronouns and adjectives will vary and shall be the same as of the nouns, which they qualify. Hence the gender shall be stated in the second part of the grammar of each word.
या = यत् इति सर्वनाम । तस्य स्त्रीलिंगे प्रथमा विभक्तिः एकवचनम् च ।
पुस्तकस्था = पुस्तकस्थ इति विशेषणम् । तस्य स्त्रीलिंगे प्रथमा विभक्तिः एकवचनम् च ।
परहस्तगतम् =  परहस्तगत इति विशेषणम् । तस्य नपुंसकलिंगे प्रथमा विभक्तिः एकवचनम् च ।
कार्यकाले = कार्यकाल इति पुल्लिंगी सामान्यनाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।
समुत्पन्ने = समुत्पन्न इति विशेषणम् । तस्य नपुंसकलिंगे सप्तमी विभक्तिः एकवचनम् च ।
सा = तत् इति सर्वनाम । तस्य स्त्रीलिंगे प्रथमा विभक्तिः एकवचनम् च ।
In the above words, meanings of पुस्तकस्था, परहस्तगतम्, कार्यकाले are rather longish. This is because there are more than one parts in each word. These are compound words. Compound words is another charming speciality of Sanskrit. As mentioned earlier in Lesson 1 itself, compounding of words helps to make long-winding phrases into single words. Compound words also have to be deciphered. Deciphering compound words is called as “samaasa-vigraha” समासविग्रह ।
We should understand something more about the word समुत्पन्न. It is the past passive participle hence an adjective विशेषणम् It is the past participle, derived from the verb सम् + उत् + पत्. Here सम् and उत् are prefixes attached to the main verb पत् (१ प. पतति, पतित) meaning “to fall”.
Proper understanding of any quotation thus proceeds generally in the following order.
(1) Split the conjugations “sandhi-vicCeda”, सन्धिविच्छेद,
(2) arrange the syntax “anwaya” अन्वय
(3) decipher the compound words “samaasa-vigraha”  समासविग्रह,
(4) study the grammar “vyaakaraNam” व्याकरणम् of all words. This will reveal the root words. We can find in the dictionary only the root words.
(5) find the meanings of words, “arthashodha” अर्थशोध
I started with the last step first, to save you the trouble of finding the meanings in a dictionary. But, dictionary-habit is a very, very interesting habit, which should be devoutedly cultivated. There again, if it is a dictionary, such as the one by Shri. Waman Shivram Apte, it makes every study-session, so engrossing a study!!
Let us get back to deciphering the three compound words पुस्तकस्था, परहस्तगतम्, कार्यकाले. What should be deciphered should be primarily the root words.
पुस्तकस्था
Root word is  पुस्तकस्थ. There are two parts “pade” अत्र द्वे पदे सन्ति। पुस्तक and  स्थ
पुस्तक is a common neuter noun, meaning “book”
स्थ is a suffix derived from a verb स्था (१ प. तिष्ठति, स्थित) meaning ” to stay”.
Since a suffix is not a wholesome word, it cannot be found in the dictionary.  In deciphering a compund ending with a suffix, the meaning of the suffix has to be explained by all the meaning, which the suffix connotes. पुस्तकस्थ = staying in a book, यत् पुस्तके तिष्ठति तत् ।
The part of a compound such as a suffix, which is not a wholesome word, is called as a sub-part, “upa-pada” उपपद Compounds having one part, which is only a sub-part, are a class by themselves. Class-name of such compounds is “upapada tatpuruSha” उपपद तत्पुरुष
Obviously, compounds are of different classes. We shall study them, one by one, as we proceed.
परहस्तगतम्  root word is  परहस्तगत. There are three parts पदानि in this word पर + हस्त + गत
To decipher a compound, we have to consider them in pairs. Before deciphering a compound, we have to know the meaning of each word. Let us take the first pair.
पर is an adjective or an adjectival noun, meaning “the other”.
हस्त is a common noun of masculine gender, meaning “hand”
Every pair of words when compounded have a relation between them, relation leading to their together meaning.
This pair परहस्त connotes the meaning “other’s hand”. The relationship is of genitive case, the case, which shows ownership or a relationship of belonging, “hand belonging to the other”. So deciphering of this pair should bring out the genitive case. The deciphering विग्रह is hence stated as परस्य हस्तः = परहस्तः This compound is of the class षष्ठी तत्पुरुष
Since this part of the first pair is well understood, we can take it as one पदम् And we can now proceed to consider the next pair as परहस्त and गत
गत is an adjective, actually a past passive participle, derived from the verb गम् (१ प. गच्छति, गत) meaning “to go”. Hence गत means “gone”.
The relationship between परहस्त and गत is of locative case, the case, which shows location or place. Deciphering the compound should bring out the locative case, “gone into other’s hand”. विग्रह would hence be stated as परहस्ते गतम् This compound is of class सप्तमी तत्पुरुष.
Complete deciphering of the total word परहस्तगतम् is hence परस्य हस्ते गतम् meaning “gone into other’s hand”
कार्यकाले root word is  कार्यकाल There are two parts द्वे पदे, कार्य + काल.
कार्य means “action”
काल means “time”
The relationship between कार्य and काल should give the meaning “time for action”. This becomes dative case, the case connoting purpose. विग्रह would hence be stated as कार्याय कालः This compound is of class चतुर्थी तत्पुरुष.
In deciphering the three compound words पुस्तकस्था, परहस्तगतम् and कार्यकाले we came across four classes of समासाः viz. उपपद तत्पुरुष, षष्ठी तत्पुरुष, सप्तमी तत्पुरुष and चतुर्थी तत्पुरुष. Obviously, तत्पुरुष is a main category and this main category has sub-classes.
We shall study all main categories of समासाः and their sub-classes in due course.
For the present, on to the next verse.
First, to split the conjugations, there is only one conjugation षडेते in the second verse.
षडेते = षट् + एते.
उद्यमः साहसं धैर्यं बुद्धिः शक्तिः पराक्रमः ।
षट् एते यत्र वर्तन्ते तत्र देवः सहायकृत् ॥
There is only one compound word सहायकृत् having two parts द्वे पदे, सहाय + कृत्.
Here also कृत् is a suffix derived from the verb कृ (८ उ. करोति – कुरुते, कृत) meaning “to do”.
सहाय = help.
कृत् = doer. सहायकृत् = one who gives help. As mentioned earlier deciphering or explanation of a उपपद तत्पुरुष समास has to be a longish explanation, detailing the meaning of the उपपद. Hence, the deciphering would be stated as सहायम् करोति इति सहायकृत्
We shall see meanings and grammar of all the words.
उद्यमः = industriousness, उद्यम इति पुल्लिंगी सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
साहसं = adventurousness साहस इति नपुंसकलिंगी सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
धैर्यं = boldness धैर्य इति नपुंसकलिंगी सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
बुद्धिः = intelligence बुद्धि इति नपुंसकलिंगी सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
शक्तिः = strength शक्ति इति नपुंसकलिंगी सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
पराक्रमः = fighting quality, bravery इति नपुंसकलिंगी सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
षट् = six संख्यावाचकं विशेषणात्मकं सामान्यनाम । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
एते = these एतद् इति सर्वनाम । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
यत्र = where उभयान्वयी अव्ययम् ।
वर्तन्ते = are वृत् (१ आ. वर्तते, वृत्त) धातुः । तस्य वर्तमानकाले तृतीये पुरुषे बहुवचनम् ।
तत्र = there उभयान्वयी अव्ययम् ।
देवः = God देव इति पुल्लिंगी सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
सहायकृत् = helpful as already explained above. पूर्वमेव स्पष्टीकृतम् ।
In these two verses, we come across another part of speech, the verbs. These have been detailed as
स्था (१ प. तिष्ठति, स्थित) meaning ” to stay”
Here स्था is the root verb called as dhaatuH धातुः ।
Every root verb is classified in one or more of total ten classes (called as gaNa गण), numbering from 1 to 10. The number in the paranthesis details the gaNa of the dhaatuH. This dhaatuH sthaa धातुः स्था is of class 1, i.e. of prathama-gaNa प्रथमगण.
Declensions of a verb are influenced by tense or mood कालेन अर्थेण वा , person – first, second or third, प्रथमः द्वितीयः वा तृतीयः पुरुषः and numbers – one, two or many एकवचनम्, द्विवचनम् अथवा बहुवचनम्.
For different verbs, the declensions also follow either a parasmaipadee परस्मैपदी pattern or an aatmanepadee आत्मनेपदी pattern or ubhayapadee उभयपदी, i.e. both parasmaipadee and aatmanepadee patterns. The applicable pattern(s) is indicated by letters प. or  आ. or  उ.  For example स्था (१ प.) indicates that the verb is of प्रथमगण and follows parasmaipadee pattern.
For a better understanding of the verb, in the dictionary one also finds
(i) its declension in present tense, third person, singular वर्तमानकाले तृतीयपुरुषे एकवचनम् and
(ii) the past passive participle of the verb कर्मणि भूतकालवाचकं धातुसाधितं विशेषणम्.
So the verb स्था is detailed as स्था (१ प. तिष्ठति, स्थित)
In like manner, other verbs have detailed as –
गम् (१ प. गच्छति, गत) meaning “to go”
सम् + उत् + पद् (४ आ. समुत्पद्यते, समुत्पन्न) meaning “to arise”,
वृत् (१ आ. वर्तते, वृत्त) meaning “to be”
कृ (८ उ. करोति – कुरुते, कृत) meaning “to do”
It can be noted that the word समुत्पन्न is past participle of the verb सम् + उत् + पद् There are two prefixes here. सम् and उत् Without the prefixes the basic root verb is पद् (४ आ. पद्यते, पन्न) meaning “to obtain”.
The prefix सम् usually lends a meaning “comprehensively” and the prefix उत् lends a meaning “upwards”. So, सम् + उत् + पद् would mean comprehensively  get upwards, i.e. arise.
By a review of the three lessons, it can be noticed that
(1) We first got acquainted with the alphabet the varNamaalaa वर्णमाला. This helps us to start reading a Sanskrit text.
(2) We have also studies following parts of speech.
(a) nouns नामानि mainly common nouns मुख्यतः सामान्यनामानि We have not yet dealt with proper nouns विशेषनामानि तु न चर्चितानि
(b) pronouns सर्वनामानि
(c) verbs धातवः
(d) indeclinables, अव्ययानि which include adverbs क्रियाविशेषणानि and conjunctions संबंधसूचकानि and interjections उद्गारवाचकानि
(e) adjectives विशेषणानि
We shall certainly see all the types of indeclinables as we proceed.
(3) We have also seen importance of sandhi-vicCeda सन्धिविच्छेदाः, anwaya अन्वयः and samaasa-vigraha समासविग्रहाः as the steps necessary to understand a verse.
(4) We are also building up sizeable diction of Sanskrit words.
To proceed further let us see whether we can make sense of a commonplace conversation of a teacher seeking introduction of students in a new class.
आचार्यः – नमो नमः ।
विद्यार्थिनः – आचार्य वन्दामहे ।
आचार्यः – उपविशन्तु भवन्तः ।
अद्य वयं संस्कृतभाषायां संभाषणं कर्तुं कस्यचित् अभ्यासस्य प्रारंभं कुर्मः ।
यत्कदापि अस्माकं नवागतेन सह मिलनं भविष्यति, तदा यथाविधः वार्तालापः भविष्यति, तस्य अभ्यासं कुर्मः ।
प्रथमतः भवन्तः सर्वे स्वकीयं परिचयं ददन्तु ।
(एकं विद्यार्थिनं प्रति अङ्गुलिनिर्देशं कृत्वा आचार्यः पृच्छति “किं तव नाम ?”)
सर्वैः विद्यार्थिभिः क्रमेण “मम नाम “_ _ _ _ _” अस्ति” एवं परिचयः दातव्यः ।
And as usual, a couple of “good sayings” द्वे सुभाषिते
शरदि न वर्षति गर्जति वर्षति वर्षासु निस्वनो मेघः ।
नीचो वदति न कुरुते न वदति सुजनः करोत्येव ॥
सुजनो न याति वैरं परहितनिरतो विनाशकालेऽपि ।
छेदेऽपि चन्दनतरुः सुरभयति मुखं कुठारस्य ॥
Now for self-study स्वाध्याय,
1. write English translation of the above conversation.
2. Read and commit to memory the two “good sayings” given above. सुभाषिते पठन्तु
3. Split the conjugated words सन्धिविच्छेदान् कुर्वन्तु
4. Try to study grammar of all new words
-o-O-o-

Learning Sanskrit in distance learning mode – Lesson 2

Lesson 2
Towards the end of Lesson 1, we learnt a popular prayer. You must have committed it to memory by now.
त्वमेव माता च पिता त्वमेव ।
त्वमेव बन्धुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव ।
त्वमेव सर्वं मम देव देव ॥
In Lesson 1, its meaning also was given as “You are my father, you are also my mother; you are my brother, you are my friend; you are the knowledge, you are the wealth; you are everything for me, oh God, oh God”. Lets us see how this meaning gets derived.
First we must decipher the conjugations. By that we shall get to see all words distinctly. By deciphering the conjugations, the prayer would read like this –
त्वमेव माता च पिता त्वमेव । = त्वम् एव माता च पिता त्वम् एव ।
त्वमेव बन्धुश्च सखा त्वमेव । = त्वम् एव बन्धुः च सखा त्वम् एव ।
त्वमेव विद्या द्रविणं त्वमेव । = त्वम् एव विद्या द्रविणं त्वम् एव ।
त्वमेव सर्वं मम देव देव ॥ = त्वम् एव सर्वं मम देव देव ॥
There were only two conjugations to decipher.
त्वमेव = त्वम् + एव and बन्धुश्च = बन्धुः + च
Since all words are now seen distinctly, we can note down their meanings.
त्वम् = you
एव = only
माता = mother
च = and
पिता = father
बन्धुः = brother
सखा = friend
विद्या = knowledge
द्रविणं = wealth
सर्वं = all or everything
मम = my, mine, to me, for me
देव = Oh, God
By substituting these meanings into the verse, in English the verse would read as follows –
You only mother, father you only.
You only brother, friend you only.
You only knowledge, wealth you only.
You only everything for me, Oh God, Oh God.
Is not the meaning same as was given? Is there something missing?
Yes, what is missing is the verb “are”.  That is another beauty of Sanskrit. If verb is so obvious, it need not be explicit. That is very much acceptable.
Secondly, all the words त्वम्, माता, पिता, बन्धुः, सखा, विद्या, द्रविणम्, सर्वम्, देव are easy to understand, aren’t they? But if you look for these words in a dictionary, you may not be able to find them in these forms! This is because, every word has a root form. What can be found in the dictionary, would be only the root form. For using in a sentence, the word is to be used by its proper declension.
Before that, we know that every word is a part of speech of one type or the other. There are eight Parts of Speech.
Some words are “indeclinable” called as “avyaya” अव्यय. We have two of them in this verse, एव and च.
There are two pronouns त्वम् and सर्वम्.
Rest all words are nouns, rather common nouns. Nouns and pronouns have declensions. There are three aspects, which cause declensions of nouns and pronouns – gender, number and case, called as ling, vachan and vibhakti लिंग, विभक्ति, वचन.
There are three genders – masculine, feminine, neuter, “pullinga, streelinga, napunsakalinga” पुल्लिंग, स्त्रीलिंग, नपुंसकलिंग
There are eight cases – nominative, accusative, instrumental, dative, ablative, genitive, locative and vocative, called respectively as “prathamaa, dwiteeyaa, tRuteeyaa, caturthee, pancamee, ShaShThee, saptamee, sambodhana” प्रथमा, द्वितीया, तृतीया, चतुर्थी, पंचमी, षष्ठी, सप्तमी, संबोधन
Actually, the cases serve the same function as is served by prepositions in English. By declension in a case, the word becomes a self-same word. By that, one gets the total flexibility of putting the word anywhere in the sentence.   This makes the syntax of a sentence very flexible. In comparison, in English, the preposition and the noun have to be always together as one phrase and have to be in the definite order. Flexibility of syntax has facilitated poetic compositions. As was mentioned in the first lesson, whole lot of Sanskrit literature is poetic.
There are three numbers – singular, dual, plural, “ekavachana, dwivachana, bahuvachana” एकवचन, द्विवचन, बहुवचन People have been arguing whether the duality of number has any great purpose and whether the Sanskrit grammar would become simpler by eliminating the duality of number. One thing is however certain. With the duality of number, the declensions of nouns are in sets of triplets. That makes reciting the declensions very rhythmic and makes it easy to commit them to memory.
For example let us see what declensions “roopaaNi” रूपाणि become for the noun vidyaa विद्या. Note, that this noun is of feminine gender. It has at its ending, the vowel “aa”. Almost all nouns with such vowel-ending are of feminine gender. Possibly the noun “sakhaa” is an exception!!


एकवचन द्विवचन बहुवचन
प्रथमा विद्या विद्ये विद्याः
द्वितीया विद्याम् विद्ये विद्याः
तृतीया विद्यया विद्याभ्याम् विद्याभिः
चतुर्थी विद्यायै विद्याभ्याम् विद्याभ्यः
पंचमी विद्यायाः विद्याभ्याम् विद्याभ्यः
षष्ठी विद्यायाः विद्ययोः विद्यानाम्
सप्तमी विद्यायाम् विद्ययोः विद्यासु
सम्बोधन विद्ये विद्ये विद्याः

We can see examples of the utility of these many declensions of a noun.
Knowledge is wealth. “vidyaa eva dhanam” विद्या एव धनम् ।
Knowledges make one versatile. “vidyaaH caturasram kurvanti” विद्याः चतुरस्रं कुर्वन्ति ।
Acquire knowledge. “vidyaam labha” विद्यां लभ ।
Fame comes from knowledge. “vidyayaa keertiH bhavati” विद्यया कीर्तिः भवति ।
To pray to the deity of knowledge, that it should bestow its grace, one would say, “vidye praseeda” विद्ये प्रसीद ।
For homework, try to compose sentences where other declensions of this noun “vidyaa” can also be used.
For understanding the grammar of the word “vidyaa” as it comes in the verse, we can now see that it is first case, singular of the feminine common noun “vidyaa”
विद्या इति स्त्रीलिंगी सामान्यनाम, तस्य प्रथमाविभक्तिः एकवचनम् च ।
Let us also note the root forms and grammar of other nouns.
tvam त्वम् has root word yuShmad युष्मद्
“tvam” is first case, singular of the pronoun “yuShmad”
युष्मद् इति सर्वनाम, तस्य प्रथमा विभक्तिः एकवचनम् च ।
maataa माता has root word maatRu मातृ
maataa is first case, singular of the feminine common noun maatRu
मातृ इति स्त्रीलिंगी सामान्यनाम, तस्य प्रथमाविभक्तिः एकवचनम् च ।
pitaa पिता has root word pitRu पितृ
pitaa is first case, singular of the masculine common noun pitRu
पितृ इति पुल्लिंगी सामान्यनाम, तस्य प्रथमाविभक्तिः एकवचनम् च ।
bandhuH बन्धुः has root word bandhu बन्धु
bandhuH is first case, singular of the masculine common noun bandhu
बन्धु इति पुल्लिंगी सामान्यनाम, तस्य प्रथमाविभक्तिः एकवचनम् च ।
sakhaa सखा has root word sakhaa सखा
sakhaa is first case, singular of the masculine common noun sakhaa
सखा इति पुल्लिंगी सामान्यनाम, तस्य प्रथमाविभक्तिः एकवचनम् च ।
vidyaa विद्या has root word vidyaa विद्या
vidyaa is first case, singular of the feminine common noun vidyaa
विद्या इति स्त्रीलिंगी सामान्यनाम, तस्य प्रथमाविभक्तिः एकवचनम् च ।
draviNam द्रविणम् has root word draviNa द्रविण
draviNam is first case, singular of the neuter common noun draviNa
द्रविण इति नपुंसकलिंगी सामान्यनाम, तस्य प्रथमाविभक्तिः एकवचनम् च ।
sarvam सर्वम् has root word sarva सर्व
sarvam is first case, singular of the pronoun sarva in its neuter form
सर्व इति सर्वनामस्य नपुंसकलिंगे प्रथमा विभक्तिः एकवचनम् च ।
deva देव has root word deva देव
deva is vocative case, singular of the masculine common noun deva
देव इति पुल्लिंगी सामान्यनाम, तस्य सम्बोधनविभक्तिः एकवचनम् च ।
All pronouns have adjectival characteristics. So, they should be of the same gender, number and case as of the noun, which they qualify. But declensions of pronouns of first and second person (I, we, you) are not influenced by gender. Here, the prayer is to God “deva”, which is of masculine gender. The pronoun “yuShmad” and its declension “tvam” qualify the noun “deva”.  But gender of “deva” would not influence the declensions of the pronoun “yuShmad”.
The other pronoun “sarvam” stands for everything in general. So, here it does not qualify any particular noun in an adjectival manner. It is a stand-alone pronoun and hence in neuter gender.
To be able to use the nouns and pronouns in right gender, right case and right number, we must master the declensions. You will notice that the words vidyaa and sakhaa are similar, because they have identical vowel-ending “aa”. So, their declensions will also be similar.
For homework or self-study “swaadhyaaya” स्वाध्याय find out the declensions of all the nouns and pronouns we came across in this verse. More importantly master them.
About the importance of mastering whatever we learn, there is a good saying “subhaaShitam” सुभाषितम्
पुस्तकस्था तु या विद्या परहस्तगतं धनम् ।
कार्यकाले समुत्पन्ने न सा विद्या न तद्धनम् ॥
You should be able to read it by yourself now. I shall give its meaning. By that you will appreciate how good a saying it is.
“Knowledge which stays in a book and money which is in hands of another person, that knowledge and that money is neither knowledge nor money, when occasion would demand.”
There are thousands, really thousands of such “good sayings”. Would it not be charming and impressive, if you can quote them verbatim? And they are so crisp verses, so much easy to remember!!
Here is another one summarising essential qualities for success.
उद्यमः साहसं धैर्यं बुद्धिः शक्तिः पराक्रमः ।
षडेते यत्र वर्तन्ते तत्र देवः सहायकृत् ॥
The words in this verse also are fairly simple. It would hence be helpful for us to study this verse in the next lesson and by that take our study of Sanskrit further.
Note that you have following assignments for self-study स्वाध्याय .
1. Try to compose sentences where all declensions of the noun “vidyaa” can be used.
2. Find out the declensions of all the nouns and pronouns we came across in this verse. More importantly, master them.
3. Read and commit to memory the two “good sayings” given above. Find the meaning of the second one also.
-o-O-o-