गीताभ्यासे नवमोऽध्यायः

।। ॐ श्रीपरमात्मने नमः ।।Learning Sanskrit and Gita together By S. L. Abhyankar 

This गीताभ्यास: study for learning Sanskrit and Gita together includes  पदच्छेदाः, वाक्यांशशः विश्लेषणम्, अन्वयश: शब्दाभ्यासा: with समासविग्रहाः and व्याकरणम्, sometimes etymology निरुक्तम्, अन्वयार्थाः overall meaning, also छन्दोविश्लेषणम् of every श्लोकः and स्वाध्यायाः i.e. notes of self-study wherein deeper meaning, figures of speech if any, other relevant quotes including verses from other chapters are taken note of, by way of “connecting the dots”. 

There are 34 श्लोकाः in राजविद्याराजगुह्ययोगो नाम नवमोऽध्यायः. There will be study of the श्लोकाः one by one or sometimes more than one together. There will also be Summary Review सारांशेन पुनरावलोकनम् / समीक्षणम् 

====================

।। ॐ श्रीपरमात्मने नमः ।।

अथ राजविद्याराजगुह्ययोगो नाम नवमोऽध्यायः 

There are 34 श्लोकाः in राजविद्याराजगुह्ययोगो नाम नवमोऽध्यायः. There will be study of the श्लोकाः one by one or sometimes more than one together. There will also be Summary Review सारांशेन पुनरावलोकनम् / समीक्षणम् 

This गीताभ्यास: study for learning Sanskrit and Gita together includes  पदच्छेदाः, वाक्यांशशः विश्लेषणम्, अन्वयार्थाः, पदाभ्यासाः with समासविग्रहाः and व्याकरणम्, also छन्दोविश्लेषणम् of every श्लोकः and स्वाध्यायाः i.e. notes of self-study. 

गीताभ्यासे ९-१ इदं तु ते गुह्यतमम् 

श्रीभगवानुवाच ।

पदच्छेदैःश्रीभगवान् उवाच 

इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ।

पदच्छेदैःइदम् तु ते गुह्यतमम् प्रवक्ष्यामि अनसूयवे ।

ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ ९-१॥

पदच्छेदैःज्ञानम् विज्ञानसहितम् यत् ज्ञात्वा मोक्ष्यसे अशुभात् ॥ ॥ 

वाक्यांशशः विश्लेषणम्  

अनुक्र.कर्तृपदीयाः   कर्मपदीयाः अन्ये सुबन्ताः विधेयाः अव्ययानि कृदन्ताः तिङन्ताः
1aश्रीभगवान् उवाच 
1bइदम् तु* विज्ञानसहितम् गुह्यतमम् ज्ञानम् ते अनसूयवे प्रवक्ष्यामि 
प्रवक्ष्यामि is द्विकर्मक, ते अनसूयवे is व्यक्तिवाचकं (चतुर्थी), “इदम् तु* विज्ञानसहितम् गुह्यतमम् ज्ञानम्” is पदार्थवाचकं  (द्वितीया) 
1c(त्वम्)यत् ज्ञात्वा 
1dअशुभात् मोक्ष्यसे 
यत् is कर्मपदम् of ज्ञात्वा. ज्ञात्वा and मोक्ष्यसे are समानकर्तृक (त्वम्)(1b)+(1c)+(1d) together become objectival subclause of श्रीभगवान् उवाच

शब्दाभ्यासाः 

श्रीभगवान् उवाच 

  1. श्रीभगवान् – श्रीभगवत् वि. अत्र पुं. 1’1 / श्रीमान् च भगवान् च इति श्रीभगवान् 
    1. श्रीमान् – श्रीमत् वि. अत्र पुं. 1’1 / मत्=इति तद्धितप्रत्ययः तेन  श्री+मत् = श्रीमत् / श्रिया युक्तम् इति श्रीमत् / श्रिया – श्री स्त्री. 3’1 / श्री f. [श्रि-क्विप् नि˚ Uṇ.2.57] 1 Wealth, riches, affluence, prosperity, plenty; अनिर्वेदः श्रियो मूलम् Rām.; साहसे श्रीः प्रतिवसति Mk.4 ‘fortune favours the brave’; कर्माव्यारभमाणं हि पुरुषं श्रीर्निषेवते Ms.9.300; Ki.7.28. -2 Royalty, majesty, royal wealth; श्रियः कुरूणामधिपस्य पालनीम् Ki.1.1. -3 Dignity, high position, state; श्री- लक्षण Ku.7.45 ‘the marks or insignia of greatness or dignity’; दुराराध्याः श्रियो राज्ञां दुरापा दुष्परिग्रहाः Pt.1.67; विद्युल्लेखाकनकरुचिरं श्रीवितानं ममाभ्रम् V.4.13. -4 Beauty, grace, splendour, lustre; (मुखं) कमलश्रियं दधौ Ku.5.21;7.32; R.3.8. -5 Colour, aspect; तेषामाविरभूद् ब्रह्मा परि- म्लानमुखश्रियाम् Ku.2.2. -6 The goddess of wealth, Lakṣmī, the wife of Viṣṇu; आसीदियं दशरथस्य गृहे यथा श्रीः U.4.6; Ś.3.14; Śi.1.1. -7 Any virtue or excellence. -8 Decoration. -9 Intellect, understanding. -10 Superhuman power. -11 The three objects of human existence taken collectively (धर्म, अर्थ and काम). -12 The Sarala tree. -13 The Bilva tree. -14 Cloves. -15 A lotus. -16 The twelfth digit of the moon. -17 N. of Sarasvatī, (the goddess of speech). -18 Speech. -19 Fame, glory. -20 The three Vedas (वेदत्रयी); श्रिया विहीनैरधनैर्नास्तिकैः संप्रवर्तितम् Mb.12.10.20. (‘ऋचः सामानि यजूंषि । सा हि श्रीरमृता सताम्’ इति श्रुतेः । com.). -m. N. of one of the six Rāgas or musical modes. -a. Splendid, radiant, adorning. (The word श्री is often used as an honorific prefix to the names of deities and eminent persons; श्रीकृष्णः, श्रीरामः, श्रिवाल्मीकिः, श्रीजयदेवः; also celebrated works, generally of a sacred character; श्रीभागवत, श्रीरामायण &c.; it is also used as an auspicious sign at the commencement of letters, manuscripts &c; Māgha has used this word in the last stanza of each canto of his Śiśupālavadha, as Bhāravi has used लक्ष्मी). 
    2. भगवान् – भगवत् वि. अत्र पुं. 1’1 / वत्=इति तद्धितप्रत्ययः तेन भग+वत् = भगवत् / भगेन युक्तम् इति भगवत् / भगः (also भगम्) [भज्-घ] 1 One of the twelve forms of the sun; the sun. -2 The moon. -3 A form of Śiva. -4 Good fortune, luck, happy lot, happiness; आस्ते भग आसीनस्य Ait. Br.; भगमिन्द्रश्च वायुश्च भगं सप्तर्षयो ददुः Y.1.282. -5 Affluence, prosperity; ‘ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा ॥’; शमो दमो भगश्चेति यत्सङ्गाद्याति संक्षयम् Bhāg.3.31.33. -6 Dignity, distinction. -7 Fame, glory. -8 Loveliness, beauty. -9 Excellence, distinction. -10 Love, affection. -11 Amorous dalliance or sport, pleasure. -12 The pudendum muliebre; Y.3.88; गुरुतल्पे भगः कार्यः Ms.9.237. -13 Virtue, morality, religious merit. (धर्म). -14 Effort, exertion. -15 Absence of desire, indifference to worldly objects. -16 Final beatitude. -17 Strength. -18 Omnipotence; (said to be n. also in the last 15 senses). -19 N. of an Āditya presiding over love and marriage; Mb.1.227.36. -20 Knowledge. -21 Desire, wish. -22 The superhuman power of becoming as small as an atom, one of the eight Siddhis or powers of Śiva; see अणिमन्. -गा 1 (in comp.). Dignity, majesty; भूः कालभर्जितभगापि यदङ्घ्रिपद्मस्पर्शोत्थशक्ति- रभिवर्षति नोऽखिलार्थान् Bhāg.10.82.30. -2 The female organ. -गम् 1 The asterism called उत्तराफल्गुनी; भगं नक्षत्रमाक्रम्य सूर्यपुत्रेण पीड्यते Mb.6.3.14. -2 The perinæum of males. 
    3. श्रीभगवान् – The Almighty 
  2. उवाच – वच्-धातोः लिटि प्र.पु. एक. 

इदम् विज्ञानसहितम् तु गुह्यतमम् ज्ञानम् ते अनसूयवे प्रवक्ष्यामि 

  1. इदम् – सर्व. अत्र नपुं. 2’1 
  2. विज्ञानसहितम् – विज्ञानसहित वि. अत्र नपुं. 2’1 / विज्ञानेन सहितम् इति विज्ञानसहितम् / 
    1. विज्ञानेन – विज्ञान नपुं. 3’1 / विज्ञानम् 1 Knowledge, wisdom, intelligence, understanding; यज्जीव्यते क्षणमपि प्रथितं मनुष्यैर्विज्ञानशौर्यविभवार्यगुणैः समेतम् । तन्नाम जीवितमिह … Pt.1.24;5.3; विज्ञानमयः कोशः ‘the sheath of intelligence’ (the first of the five sheaths of the soul). -2 Discrimination, discernment. -3 Skill, proficiency; प्रयोगविज्ञानम् Ś.1.2. -4 Worldly or profane knowledge, knowledge derived from worldly experience (opp. ज्ञान which is ‘knowledge of Brahma or Supreme Spirit’); ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः Bg.7.2;3.41;6.8; (the whole of the 7th Adhyāya of Bg. explains ज्ञान and विज्ञान). -5 Business, employment. -6 Music. -7 Knowledge of the fourteen lores. -8 The organ of knowledge; पञ्चविज्ञानचेतने (शरीरे) Mb.12.187. 12. -9 Knowledge beyond the cognisance of the senses (अतीन्द्रियविषय); विज्ञानं हि महद्भ्रष्टम् Rām.3.71.30. -10 Information; लब्धविज्ञानम् Mb.12.44.5
    2. सहितम्  – वि. अत्र नपुं. (1 / 2)’1 / सहित a. 1 Accompanied or attended by, together with, united or associated with; पवनाग्निसमागमो ह्ययं सहितं ब्रह्म यदस्त्रतेजसा R.8.4. -2 Borne, endured. -3 (In astr.) Being in conjunction with.
  3. तु – thouugh अव्ययम् 
  4. गुह्यतमम् – गुह्यतम वि. अत्र नपुं. 2’1 / तम is तद्धितप्रत्ययः to get superlative of adjectives. Here गुह्य+तम / गुह्य pot. p. 1 To be concealed, covered or kept secret, private; गुह्यं च गूहति Bh.2.72. -2 Secret, solitary, retired. -3 Mysterious; Bg.18.63; पुरुषार्थज्ञानमिदं गुह्यम् Sāṅ K.69.
  5. ज्ञानम् – ज्ञान नपुं. 2’1 / ज्ञानम् [ज्ञा-भावे ल्युट्] 1 Knowing, understanding, becoming acquainted with, proficiency; सांख्यस्य योगस्य च ज्ञानम् Māl.1.7. -2 Knowledge, learning; तथेन्द्रियाकुलीभावे ज्ञेयं ज्ञानेन शुध्यति Mb.12.204.2; बुद्धिर्ज्ञानेन शुध्यति Ms.5.109; ज्ञाने मौनं क्षमा शत्रौ R.1.22. -3 Consciousness, cognizance, knowledge; ज्ञानतोऽज्ञानतो वापि Ms.8.288 knowingly or unknowingly, consciously or unconsciously. -4 Sacred knowledge; especially, knowledge derived from meditation on the higher truths of religion and philosophy which teaches man how to understand his own nature and how he may be reunited to the Supreme Spirit (opp. कर्मन्); cf. ज्ञानयोग and कर्मयोग in Bg.3.3.
  6. ते – युष्मद् सर्व. अत्र पुं. 4’1 
  7. अनसूयवे – अनसूयु वि. अत्र पुं. 4’1 / न असूया यस्य सः अनसूयु: (बहुव्रीहिः) 
    1. असूया – स्त्री. 1 Envy, intolerance, jealousy (of the happiness of others); क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः P.I.4.37; III.4.28; VIII.1.8. सासूयम् enviously. -2 Calumny, detraction (of the merits of others); असूया परगुणेषु दोषाविष्करणम् Sk. (= दोषारोपो गुणेष्वपि Ak.); Ms.7.48; R.4.23. -3 Anger, indignation; वधूरसूयाकुटिलं ददर्श R.6.82; सासूयमुक्ता सखी Ś.2.2.
  8. प्रवक्ष्यामि – प्रवच्-धातोः लृटि उ.पु. एक. / प्रवच् 2 P. 1 To speak, say, address. -2 To tell, relate, announce. -3 To explain. -4 To recite. 

यत् ज्ञात्वा 

  1. यत् – यत् which सर्व, अत्र नपुं. 2’1 
  2. ज्ञात्वा – ज्ञा-धातोः क्त्वान्तम् / ज्ञा 9 U. (जानाति, जानीते, जज्ञौ, जज्ञे, अज्ञासीत्-अज्ञास्त, ज्ञातुम्, ज्ञात) 1 To know (in all senses), to learn, become acquainted with; मा ज्ञासीस्त्वं सुखी रामो यदकार्षीत् स रक्षसाम् Bk.15.9. -2 To know, be aware of, be familiar or conversant with; जाने तपसो वीर्यम् Ś.3.1; जानन्नपि हि मेधावी जडवल्लोक आचरेत् Ms.2.110,123;7.148. -3 To find out, ascertain, investigate; ज्ञायतां कः कः कार्यार्थीति Mk.9. -4 To comprehend, apprehend, understand, feel, experience; as in दुःखज्ञ, सुखज्ञ &c. -5 To test, try, know the true character of; आपत्सु मित्रं जानीयात् H.1.72; Chāṇ.21. -6 To recognise; न त्वं दृष्ट्वा न पुनरलकां ज्ञास्यसे कामचारिन् Me.63. -7 To regard, consider, know to be; जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः Me.6. -8 To act, engage in (with gen. of the instrument); सर्पिषो जानीते Sk. ‘he engages in sacrifice with clarified butter (सर्पिषः = सर्पिषा). -9 Ved. To acknowledge, approve, allow. -10 To recognise as one’s own, take possession of.

अशुभात् मोक्ष्यसे 

  1. अशुभात् – अशुभ वि. अत्र नपुं. 5’1 / न शुभम् इति अशुभम् (नञ्-तत्पुरुषः) 
    1. शुभम् – a. [शुभ्-क] 1 Shining, bright. -2 Beautiful, handsome; जङ्घे शुभे सृष्टवतस्तदीये Ku.1.35. -3 Auspicious, lucky, happy, fortunate. -4 Eminent, good, virtuous; येन केनाप्युपायेन शुभेनाप्यशुभेन वा उद्धरेद्दीनमात्मानम् Pt.1.358. -5 Learned, versed in the Vedas. 
    2. अशुभम् – negativity
  2. मोक्ष्यसे – मुच्-धातोः आत्मने कर्तरि (यकि वा) लृटि म.पु. एक. / मुच् मुचॢँ मोक्षणे (to free, to liberate, to leave, to release, to loosen, to abandon) तुदादिः ०६.०१६६ उभयपदी, सकर्मकः, अनिट्  

अन्वयार्थाः Overall Meaning 

श्रीभगवान् उवाच The Almighty said 

प्रवक्ष्यामि shall tell, explain ते अनसूयवे unto you who is without malice इदम् this ज्ञानम् knowledge which verily is विज्ञानसहितम् scientific तु though गुह्यतमम् mysterious 

यत् ज्ञात्वा on knowing which 

(त्वम्) you मोक्ष्यसे will be free of अशुभात् all negativities 

छन्दोविश्लेषणम् 

इदं तु ते गुह्यतमं (८ अक्षराणि) “गुह्यत” एतेषां मात्राः १-२-२ प्रवक्ष्याम्यनसूयवे (८ अक्षराणि) “नसूय” एतेषां मात्राः १-२-२ 

ज्ञानं विज्ञानसहितं (८ अक्षराणि) “नसहि” एतेषां मात्राः १-१-१ 

यज्ज्ञात्वा मोक्ष्यसेऽशुभात् (८ अक्षराणि) “क्ष्यसेऽशु” एतेषां मात्राः १-२-२ 

तृतीये पादे अपवादः अन्यथा अस्मिन् (९-१) श्लोके अनुष्टुभ् छन्द:  

स्वाध्यायाः Notes of self study 

(१) The beginning of the ज्ञानविज्ञानयोगो नाम सप्तमोऽध्यायः was also very much identical. See => 

श्रीभगवानुवाच ।

मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः ।

असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥ ७-१॥

ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः

यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते ॥ ७-२॥ 

What is mentioned here as ज्ञानं विज्ञानसहितं प्रवक्ष्यामि was mentioned there as ज्ञानं सविज्ञानम् वक्ष्यामि. 

(२) The title of सप्तमोऽध्यायः was ज्ञानविज्ञानयोग:. Title of this नवमोऽध्यायः is राजविद्याराजगुह्ययोग:. Certainly as गुह्यम् in this अध्यायः the Almighty would delve deeper. As such अक्षरब्रह्मयोगो नाम अष्टमोऽध्यायः also was deep, dwelling upon अक्षरं परमं ब्रह्म. 

(३) Looks like, what started as ज्ञानविज्ञानयोगो नाम सप्तमोऽध्यायः proceeds as अक्षरब्रह्मयोगो नाम अष्टमोऽध्यायः and now still further as राजविद्याराजगुह्ययोगो नाम नवमोऽध्यायः. Maybe, it would be good to keep in mind this delving deeper. So the 30 श्लोकाः of सप्तमोऽध्यायः ज्ञानविज्ञानयोग:, 28, rather 26 of अक्षरब्रह्मयोगो नाम अष्टमोऽध्यायः and 34 of this नवमोऽध्यायः राजविद्याराजगुह्ययोग:, total 90 श्लोकाः be studied as one continuous narration, delving deeper and deeper. 

|| शुभमस्तु || 

===============

गीताभ्यासे ९-२ राजविद्या राजगुह्यम् 

=============

राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् ।

पदच्छेदैःराजविद्या राजगुह्यम् पवित्रम् इदम् उत्तमम् ।

प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥ ९-२॥

पदच्छेदैःप्रत्यक्ष-अवगमम् धर्म्यम् सुसुखम् कर्तुम् अव्ययम् ॥ ९-२॥ 

वाक्यांशशः विश्लेषणम्  

अनुक्र.कर्तृपदीयाः   कर्मपदीयाः अन्ये सुबन्ताः विधेयाः अव्ययानि कृदन्ताः तिङन्ताः
1aसुसुखम् कर्तुम् 
Or 1aअव्ययम् सुसुखम् कर्तुम् 
1bइदम् राजविद्या राजगुह्यम् पवित्रम् उत्तमम् प्रत्यक्षावगमम् धर्म्यम् (अव्ययम्) (विद्यते) 
In (1a) कर्तुम् has its own object सुसुखम् or अव्ययम् सुसुखम्. (1a) is adverb of reason or purpose for the verb (विद्यते) in (1b). Since (विद्यते) is intransitive राजविद्या राजगुह्यम् पवित्रम् उत्तमम् प्रत्यक्षावगमम् धर्म्यम् अव्ययम् are all compliments विधेयाः

इदम् राजविद्या राजगुह्यम् पवित्रम् उत्तमम् प्रत्यक्षावगमम् धर्म्यम् अव्ययम् सुसुखम् कर्तुम् (विद्यते) 

  1. इदम् – सर्व. अत्र नपुं. 1’1 
  2. राजविद्या – स्त्री. 1’1 / विद्यासु राजा इव इति राजविद्या / अथवा राज्ञे विद्या इति राजविद्या / 
    1. विद्यासु – विद्या स्त्री. 7’3 
    2. राजा – राजन् पुं. 1’1 / राजन् m. [राज्-कनिन् रञ्जयति रञ्ज्-कनिन् नि ˚ वा Uṇ.1.145] A king, ruler, prince, chief / Note राज् 1 U. (राजति-ते, राजित) 1 (a) To shine, glitter, appear splendid or beautiful, be eminent; रेजे ग्रहमयीव सा Bh.1.17; तस्याः प्रविष्टा नतनाभिरन्ध्रं रराज तन्वी नवलोमराजिः Ku.1.38; राजन् राजति वीरवैरिवनितावैधव्यदस्ते भुजः K.P.10; R.3.7; Ki.4.24;11.6. (b) To appear or look (like), shine (like); तोयान्तर्भास्करालीव रेजे मुनिपरंपरा Ku.6.49. -2 To rule, govern. -3 To direct, regulate. -4 To be the first or chief, be at the head
    3. राज्ञे – राजन् पुं. 4’1 
    4. राजविद्या ‘royal policy’, king-craft, state-policy, statesmanship; Bg.9.2
  3. राजगुह्यम् – a royal mystery
  4. पवित्रम् – पवित्र वि. अत्र नपुं. 1’1 / पवित्र a. [पू-करणे इत्र] 1 Sacred, holy, sinless, sanctified (persons or things); त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलाः Ms.3.235; पवित्रो नरः, पवित्रं स्थानम् &c. -2 Purified by the performance of ceremonial acts (such as sacrifices &c.). -4 Purifying, removing sin
  5. उत्तमम् – उत्तम वि. अत्र नपुं. 1’1 / उत्तम a. [उद्-तमप्] 1 Best, excellent (oft. in comp.); उत्तमे शिखरे देवी Mahānār. Up.15.5. स उत्तमः पुरुषः Ch. Up.8.12.3. उत्तमः पुरुषस्त्वन्यः Bg.15.17. द्विजोत्तमः the best of Brāhmaṇas; so सुर˚, नर˚ &c.; प्रायेणाधममध्यमोत्तमगुणः संसर्गतो जायते Bh.2.67. -2 Foremost, uppermost, highest (opp. हीन, जघन्य). -3 Most elevated, chief, principal. -4 Greatest, first; स गच्छत्युत्तमस्थानम् Ms.2.249
  6. प्रत्यक्षावगमम् – प्रत्यक्षावगम वि. अत्र नपुं. 1’1 / प्रत्यक्ष: अवगम: यस्य तत् प्रत्यक्षावगमम् (बहुव्रीहिः) 
    1.  प्रत्यक्ष: – प्रत्यक्ष वि. अत्र पुं. 1’1 / प्रत्यक्ष a. [अक्ष्णः प्रति] 1 Perceptible (to the eye), visible; प्रत्यक्षाभिः प्रपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः Ś1.1. -2 Present, in sight, before the eye. -3 Cognizable by any organ of sense. -4 Distinct, evident, clear. -5 Direct, immediate. -6 Explicit, express. -7 Corporeal.
    2. अवगम: – अवगम पुं. 1’1 / अवगम: अवगमनम् 1 Going near, descending. -2 Understanding, comprehension, perception, knowledge, being acquainted with. -3 True or determined knowledge; प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमप्ययम् Bg.9.2.
    3. प्रत्यक्षावगमम् – directly understandable 
  7. धर्म्यम् – धर्म्य वि. अत्र नपुं. 1’1 / धर्म्य a. [धर्मादनपेतः-यत्] 1 Consistent with law, duty or religion, lawful, legal; यो यस्य धर्म्यो वर्णस्य Ms.3.22; 25-26. -2 Religious (as an act); क्रियाणां खलु धर्म्याणां सत्पत्न्यो मूलकारणम् Ku.6.13. -3 Just, righteous, fair; धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते Bg.2.31;9.2; Y.3.44; धर्म्यासु कामार्थयशस्करीषु Bk.1.9. -4 Legitimate. -5 Usual. -6 Endowed with particular qualities, as तद्धर्म्य; धर्म्यमणुमेतमाप्य Kaṭh.1.2.13. -7 Relating to Dharma; अध्येष्यते च य इमं धर्म्यं संवादमावयोः Bg.18.70.
  8. अव्ययम् – अव्यय वि. अत्र नपुं. 1’1 / न व्यय: यस्य तत् अव्ययम् (नञ्-तत्पुरुषः) / अव्यय a. [नास्ति व्ययो यस्य] 1 (a) Not liable to change, imperishable, undecaying, immutable; वेदाविनाशिनं नित्यं य एनमजमव्ययम् Bg.2.21; विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति Bg.2.17,4.1,6,13;7.24-25;15.5,17. Ms.1.18,19,57;2.81; R.8.24. (b) Eternal, everlasting, अश्वत्थं प्राहुरव्ययम् Bg.15.1; अकीर्तिं कथयिष्यन्ति तेऽव्ययाम् Bg.2.24. -2 Unexpended, unwasted. -3 Economical. -4 Giving imperishable fruit.
  9. सुसुखम् – सुसुख नपुं. 2’1 / शोभनं सुखम् इति सुसुखम् / 
    1. शोभनम् – शोभन वि. अत्र नपुं. 1’1 / शोभन a. (-नी f.) [शोभते शुभ्-ल्यु] 1 Shining, splendid; Mb.4.42.12 (com. सुफलः शोभनभल्लिकः). -2 Handsome, beautiful, lovely. -3 Good, auspicious, fortunate. -4 Richly decorated. -5 Moral, virtuous. -6 Correct, right.
    2. सुखम् – happiness नपुं. (1 or 2)’1 / 
    3. सुसुखम् – splendid happiness 
  10. कर्तुम् – कृ-धातोः तुमन्तम् 
  11. (विद्यते) – विद्-धातोः लटि प्र.पु. एक. / विद् विदँ सत्तायाम् (to exist) दिवादिः ०४.००६७ आत्मनेपदी, अकर्मकः, अनिट्  

इदम् This (ज्ञानम् knowledge) (विद्यते is) राजविद्या royal among all learnings राजगुह्यम् mystic पवित्रम् pious, benevolent उत्तमम् excellent प्रत्यक्षावगमम् directly understandable, worthy of self-experience धर्म्यम् full of righteousness अव्ययम् undiminishing सुसुखम् कर्तुम् capable of lending splendid happiness.  

Note, the word अव्ययम् can be adjective of सुसुखम् also. Then, इदम् This (ज्ञानम् knowledge) (विद्यते is) … अव्ययम् सुसुखम् कर्तुम् capable of lending splendid undiminishing happiness. 

छन्दोविश्लेषणम् 

राजविद्या राजगुह्यं (८ अक्षराणि) “राजगु(ह्यं)” एतेषां मात्राः -२ पवित्रमिदमुत्तमम् (८ अक्षराणि) “दमुत्त” एतेषां मात्राः १-२-१ 

प्रत्यक्षावगमं धर्म्यं (८ अक्षराणि) “गमं ध(र्म्यं)” एतेषां मात्राः १-२-२ 

सुसुखं कर्तुमव्ययम् (८ अक्षराणि) “र्तुमव्य” एतेषां मात्राः १-२-१ 

प्रथमे पादे अपवादः अन्यथा अस्मिन् (९-२) श्लोके अनुष्टुभ् छन्द:  

स्वाध्यायाः Notes of self study 

(१) I was wondering whether this श्लोकः should have been studied along with the previous one, especially by taking राजविद्या राजगुह्यम् to be a single compound word, as is in the title of this chapter राजविद्याराजगुह्ययोगो नाम नवमोऽध्यायः. In that case most of the words in the श्लोकः become objectival कर्मपदीयाः of the verb प्रवक्ष्यामि in the previous श्लोकः, instead of being predicatives विधेयाः compliments of (विद्यते) the implicit verb here.  

(२) But I decided to study this श्लोकः independently primarily because the pronoun इदम् in this श्लोकः should not be considered redundant and repetitive. Also the phrase सुसुखम् कर्तुम् fits more as adverbial of reason or purpose of an implicit verb (विद्यते).  

(३) Also, “इदम् This (ज्ञानम् knowledge) (विद्यते is) अव्ययम् सुसुखम् कर्तुम् capable of lending splendid undiminishing happiness” in this श्लोकः is a step further to “(त्वम्) you मोक्ष्यसे will be free of अशुभात् all negativities” in the previous श्लोकः. 

(४) Comes to mind our practical experience प्रत्यक्षावगमम् that when repainting a wall, the negatives of the old paint have to be scraped off. So, always first “मोक्ष्यसे will be free of अशुभात् all negativities” then अव्ययम् सुसुखम् कर्तुम्. 

(५) A good knowledge should be राजविद्या राजगुह्यम् पवित्रम् pious, benevolent उत्तमम् excellent प्रत्यक्षावगमम् directly understandable, worthy of self-experience धर्म्यम् full of righteousness अव्ययम् सुसुखम् कर्तुम् capable of lending splendid undiminishing happiness. श्रीभगवान् The Almighty proposes to delineate on that ! So kind of Him !! 

|| शुभमस्तु || 

===============

गीताभ्यासे ९-३ अश्रद्दधानाः पुरुषा: 

==============

अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप ।

पदच्छेदैःअश्रद्दधानाः पुरुषा: धर्मस्य अस्य परन्तप ।

अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥ ९-३॥

पदच्छेदैःअप्राप्य माम् निवर्तन्ते मृत्युसंसारवर्त्मनि ॥ ९-३॥ 

वाक्यांशशः विश्लेषणम्  

अनुक्र.कर्तृपदीयाः   कर्मपदीयाः अन्ये सुबन्ताः विधेयाः अव्ययानि कृदन्ताः तिङन्ताः
परन्तप 
1aअश्रद्दधानाः पुरुषा: अस्य धर्मस्य 
1bमाम् अप्राप्य 
1cमृत्युसंसारवर्त्मनि निवर्तन्ते 
The words अस्य धर्मस्य are related only with अश्रद्दधानाः, which is as such कृदन्त:. In (1b) माम् is object of अप्राप्य. The words अश्रद्दधानाः पुरुषा: are common subject for अप्राप्य and निवर्तन्ते 

अन्वयः शब्दाभ्यासाश्च  

परन्तप अस्य धर्मस्य अश्रद्दधानाः पुरुषा: माम् अप्राप्य मृत्युसंसारवर्त्मनि निवर्तन्ते 

  1. परन्तप – संबोधनमेकवचनम् / परं तपः यस्य सः परन्तपाः (बहुव्रीहिः) 
    1. परम् – पर वि. अत्र नपुं. 1’1 /  
    2. तपः – तपस् नपुं. 1’1 / तपस् 
    3. परन्तपाः – 
  2. अस्य – इदम् सर्व. अत्र पुं. 6’1 
  3. धर्मस्य – धर्म पुं. 6’1 / 
  4. अश्रद्दधानाः – अश्रद्दधान वि. अत्र पुं. 1’3 / न श्रद्दधानाः इति अश्रद्दधानाः 
    1. श्रद्दधानाः – श्रद्धा-धातोः शानच्-वि. श्रद्दधान / श्रद्धा 3 U. 1 To confide, believe, put faith in (with acc. of thing) / Note श्रत् ind. A prefix used with the root धा. Except for this note, no meaning of श्रत् is given even in Apte’s dictionary. Since धा means ‘to hold’, श्रद्धा may be interpreted as ‘to hold with credence’. Note, the meaning of the word credence is “belief in or acceptance of something as true”. 
  5. पुरुषा: – पुरुष man, any person पुं. 1’3 / 
  6. माम् – अस्मद् सर्व. 2’1 
  7. अप्राप्य – प्राप्-धातोः ल्यबन्तम् प्राप्य / न प्राप्य इति अप्राप्य / प्राप् to attain
  8. मृत्युसंसारवर्त्मनि – मृत्युसंसारवर्त्मन् नपुं. 7’1 / मृत्युयुतः संसारः मृत्युसंसारः (मध्यमपदलोपी तत्पुरुषः) / मृत्युसंसारस्य वर्त्म मृत्युसंसारवर्त्म (षष्ठी-तत्पुरुषः) 
    1. संसारस्य – संसार पुं. 6’1 / संसारः 1 Course, passage. -2 The course or circuit of worldly life, secular life, mundane existence, the world; न स तत् पदमाप्नोति संसारं चाधिगन्छति Kath. 3.7; असासः संसारः U.1; Māl.5.30; संसारधन्वभुवि किं सारमामृशसि शंसाधुना शुभमते Aśvad.22; or परिवर्तिनि संसारे मृतः को वा न जायते Pt.1.27. -3 Transmigration, metempsychosis, succession of births. -4 Worldly illusion.
    2. वर्त्म – वर्त्मन् n. [वृत्-मनिन्] 1 A way, road, path, passage, track; वर्त्म भानोस्त्यजाशु Me.41; पारसीकांस्ततो जेतुं प्रतस्थे स्थलवर्त्मना ‘by land’; आकाशवर्त्मना ‘through the air’. -2 (Fig.) A way, course, an established or prescribed usage, the usual manner or course of conduct; मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः Bg.3.23
  9. निवर्तन्ते – निवृत्-धातोः लटि प्र.पु. बहु. / निवृत् 1 Ā. 1 To come back, return; न च निम्नादिव सलिलं निवर्तते मे ततो हृदयम् Śi.3.2; Ku.4.30; R.2.40; Bg.8.21;15.4. -2 To flee from, retreat; रणान्निववृते न च Bk.5.102. -3 To turn away from; be averse to; R.5.23;7.61. -4 To cease, desist or abstain from; प्रसमीक्ष्य निवर्तेत सर्वमांसस्य भक्षणात् Ms.5.49;1.53; Bk.1.18; निवृत्तमांसस्तु जनकः U.4. -5 To be freed or absolved from, to escape; कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् Bg.1.39. -6 To leave off speaking, cease, stop. -7 To be removed, come to an end, cease, disappear; विषया विनिवर्तन्ते निराहारस्य देहिनः Bg.2.59;14.22; Ms.11.185,186. -8 To be accomplished or finished, come to an end. -9 To be withheld or withdrawn from. -10 To refuse, decline. -11 To be engaged in. -12 To be reversed. -13 To set (as the sun). -14 To be forbidden. -15 To be wanting

Overall Meaning 

परन्तप अस्य धर्मस्य अश्रद्दधानाः पुरुषा: माम् अप्राप्य मृत्युसंसारवर्त्मनि निवर्तन्ते – Eh you, who observes great austerities, those who do not lend credence to this righteous thought do not attain Me and return to the mortal world.  

छन्दोविश्लेषणम् 

अश्रद्दधानाः पुरुषा (८ अक्षराणि) “नाः पुरु” एतेषां मात्राः २-१-१ 

धर्मस्यास्य परन्तप (८ अक्षराणि) “परन्त” एतेषां मात्राः १-२-१ 

अप्राप्य मां निवर्तन्ते (८ अक्षराणि) “निवर्त(न्ते)” एतेषां मात्राः १-२-२ मृत्युसंसारवर्त्मनि (८ अक्षराणि) “रवर्त्म” एतेषां मात्राः १-२-१ 

प्रथमे पादे अपवादः अन्यथा अस्मिन् (९-३) श्लोके अनुष्टुभ् छन्द:  

स्वाध्यायाः Notes of self study 

(१) The thought in this श्लोकः –  माम् अप्राप्य मृत्युसंसारवर्त्मनि निवर्तन्ते is converse of अशुभात् मोक्ष्यसे and अव्ययम् सुसुखं कर्तुम् in the previous two. 

(२) The word at the beginning of the श्लोकः is अश्रद्दधानाः. I am happy to have in my memory connected that the singular of this word is in अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति ..(४-४०). That श्लोकः is in continuation of ज्ञानं लब्ध्वा in (४-३९). Here also the context is of ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ ९-१॥. So, without श्रद्धा, ज्ञानम् may not happen or may go astray. 

(३) In Overall Meaning above, I translated अस्य धर्मस्य अश्रद्दधानाः as “those who do not lend credence to this righteous thought.” Note, as noted under अन्वयः शब्दाभ्यासाश्च the meaning of the word credence is “belief in or acceptance of something as true”. You cannot teach a student, who is not ready to listen. There can be different reasons for not being ready to listen. Whatever the reasons, श्रद्धा is readiness to listen and is a precondition to imparting ज्ञानम्. In Marathi there is a proverb पालथ्या घड्यावर पाणी. If the pitcher is bottom up, no water will get into it. अश्रद्दधानाः पुरुषा: are like ‘bottom up’ pitchers. 

(४) Also, the word धर्म: in अस्य धर्मस्य seems to be referring to धर्मज्ञानम्  and not to धर्म: per say, because, all delineation is to be about ज्ञानं विज्ञानसहितम्. 

|| शुभमस्तु || 

===============

गीताभ्यासे ९-४ मया ततमिदं + ९-५ न च मत्स्थानि + 

९-६ यथाकाशस्थितो 

=====================

मया ततमिदं सर्वं जगदव्यक्तमूर्तिना ।

पदच्छेदैःमया ततम् इदम् सर्वम् जगत् अव्यक्तमूर्तिना ।

मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ॥ ९-४॥

पदच्छेदैःमत्स्थानि सर्वभूतानि न च अहम् तेषु अवस्थितः ॥ ९-४॥

वाक्यांशशः विश्लेषणम्  

अनुक्र.कर्तृपदीयाः   कर्मपदीयाः अन्ये सुबन्ताः विधेयाः अव्ययानि कृदन्ताः तिङन्ताः
1इदं सर्वं जगत् मया अव्यक्तमूर्तिना ततम् 
2सर्वभूतानि मत्स्थानि (भवन्ति)
3अहम् तेषु न च अवस्थितः 

अन्वयाः शब्दाभ्यासाश्च  

इदम् सर्वम् जगत् मया अव्यक्तमूर्तिना ततम् 

  1. इदम् – सर्व. अत्र नपुं. 1’1 
  2. सर्वम् – सर्व सर्व. अत्र नपुं. 1’1 
  3. जगत् – नपुं. 1’1 
  4. मया – अस्मद् सर्व. 3’1 
  5. अव्यक्तमूर्तिना – अव्यक्तमूर्ति वि. अत्र पुं. 3’1 / न व्यक्ता मूर्तिः यस्य सः अव्यक्तमूर्ति: (बहुव्रीहिः) 
    1. व्यक्ता – व्यक्त वि. अत्र स्त्री. 1’1 / व्यक्त p. p. 1 Manifested, displayed. -2 Developed, created; व्यक्तो व्यक्तेतरश्चासि प्राकाभ्यं ते विभूतिषु Ku.2.11. -3 Evident, manifest, clear, plain, distinct, clearly visible; व्यक्तेऽपि वासरे नित्यं दौर्गत्यतमसावृतः Pt.2.96. -4 Specified, known, distinguished / व्यञ्ज् vyañj 7 P. 1 To reveal, manifest, show; अकिंचनत्वं मखजं व्यनक्ति R.5.16; Śi.1.26. -2 To indicate, denote. -3 Ved. To anoint thoroughly. -4 Ved. To decorate, adorn.
    2. मूर्तिः – f. [मूर्च्छ्-क्तिन्] 1 Anything which has definite shape and limits, material element, matter, substance; एतत् सर्वं यन्मूर्तं चामूर्तं च तस्मान्मूर्तिरेव रयिः Praśna Up.1.5. -2 A form, visible shape, body, figure; कौटिल्यधीरज्जुनिबद्धमूर्तिं मन्ये स्थिरां मौर्यनृपस्य लक्ष्मीम् Mu.2.2; R.3.27;14.54. -3 An embodiment, incarnation, personification, manifestation; करुणस्य मूर्तिः U.3.4; Pt.2.159. -4 An image, idol, a statue. -5 Beauty. -6 Solidity, hardness. -7 Body (कलेवर);
    3. अव्यक्तमूर्ति: – 
  6. ततम् – तत वि. अत्र नपुं. 1’1 / तन्-धातोः क्त-वि. तत / तन् तनुँ विस्तारे (to spread, to stretch, to expand, to increase) तनादिः ०८.०००१ उभयपदी, सकर्मकः, सेट्   

सर्वभूतानि मत्स्थानि 

  1. सर्वभूतानि – सर्वभूत नपुं. 1’3 / सर्वाणि भूतानि इति सर्वभूतानि (कर्मधारयः) 
    1. भूतानि – भूत वि. अत्र नपुं. 1’3 / भूत p. p. [भू-क्त] 1 Become, being, existing. -2 Produced, formed. -3 Actually being, really happened, true; भूताश्चार्था विरुद्ध्यन्ति देशकालविरोधिताः Rām.5.30.37
  2. मत्स्थानि – मत्स्थ वि. अत्र नपुं. 1’3 / मयि स्थितम् इति मत्स्थम् (उपपदान्वित-सप्तमी-तत्पुरुषः) / being in Me 

अहम् तेषु अवस्थितः न च 

  1. अहम् – अस्मद् सर्व. 1’1 
  2. तेषु – तत् सर्व. अत्र नपुं. 7’3 
  3. अवस्थितः – अवस्थित वि. अत्र पुं. 1’1 / अवस्था-धातोः क्त-वि. अवस्थित / अवस्था 1 A. 1 To remain, stay, abide; तेन सह सुख- मवतिष्ठन्ते K.108; oft. with an adj.; विलोकयन्ती तावदवतस्थे 205; पादौ विष्टभ्य; क्षणं भद्रावतिष्ठस्व Bk.8.11 stay, wait; अनीत्वा पङ्कतां धूलिमुदकं नावतिष्ठते Śi.2.34. -2 To abide by, conform to, obey; न शासनेऽवास्थित यो गुरूणाम् Bk.3.14. -3 To live; क्षणमप्यवतिष्ठते श्वसन् यदि जन्तुर्ननु लाभवानसौ R.8.87. -4 To stand (still), make a halt, stop; न च शक्नोम्यवस्थातुम् Bg.1.30,14.23; R.2.31, Ku.3.42, Śi.9.83. -5 To stand, exist, chance to be. -6 To fall to, devolve on. -7 To enter; reach, attain to. -8 To stand apart, go off, withdraw. -9 to descend; go to. -10 To place (Ved.) 
  4. न – no, not अव्ययम् 
  5. च – and, also अव्ययम् 

न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् ।

पदच्छेदैःन च मत्स्थानि भूतानि पश्य मे योगम् ऐश्वरम् ।

भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ॥९-५॥

पदच्छेदैःभूतभृन् न च भूतस्थ: मम आत्मा भूतभावनः ॥९-५॥ 

वाक्यांशशः विश्लेषणम्  

अनुक्र.कर्तृपदीयाः   कर्मपदीयाः अन्ये सुबन्ताः विधेयाः अव्ययानि कृदन्ताः तिङन्ताः
4मत्स्थानि भूतानि न च पश्य 
5ऐश्वरं योगम् मे (पश्य)
6(अहम्) भूतभृन् (अस्मि)
7(अहम्)भूतस्थः न च (अस्मि)
8आत्मा मम भूतभावनः (अस्ति) 

अन्वयाः शब्दाभ्यासाश्च  

मत्स्थानि भूतानि न च पश्य 

  1. मत्स्थानि – मत्स्थ वि. अत्र नपुं. 2’3 / 
  2. पश्य – दृश्-धातोः लोटि मध्यमपु. एक. / 

मे ऐश्वरम् योगम् (पश्य) 

  1. मे – अस्मद् सर्व. अत्र 6’1 
  2. ऐश्वरम् – ऐश्वर वि. अत्र पुं. 2’1 / ईश्वरस्य इदमिति ऐश्वरम् / ऐश्वर a. [ईश्वर-अण्] (री f.) 1 Belonging to or produced by a lord or the Supreme Being, majestic. पश्य मे योगमैश्वरम् Bg.9.5,11.3,9. -2 Powerful, mighty. -3 Belonging to Śiva; ऐश्वरं धनुरभाजि यत्त्वया R.11.76. -4 Supreme, royal. -5 Divine
  3. योगम् – योग पुं. 2’1 / योगः [युज् भावादौ घञ् कुत्वम्] 1 Joining, uniting. -2 Union, junction, combination; उपरागान्ते शशिनः समुपगता रोहिणी योगम् Ś.7.22; गुणमहतां महते गुणाय योगः Ki.10.25; (वां) योगस्तडित्तोयदयोरिवास्तु R.6.65. -3 Contact, touch, connection; तमङ्कमारोप्य शरीरयोगजैः सुखैर्निषिञ्चन्तमिवामृतं त्वचि R.3.26. -4 Employment, application, use; एतैरुपाययोगैस्तु शक्यास्ताः परिरक्षितुम् Ms.9.10; R.10.86. -5 Mode, manner, course, means; ज्ञानविज्ञानयोगेन कर्मणा- मुद्धरन् जटाः Bhāg.3.24.17; कथायोगेन बुध्यते H.1. ‘In the course of conversation’. -6 Consequence, result; (mostly at the end of comp on in abl.); रक्षायोगादयमपि तपः प्रत्यहं संचिनोति Ś.2.15; Ku.7.55. -7 A yoke. -8 A conveyance, vehicle, carriage. -9 (a) An armour. (b) Putting on armour. -10 Fitness, propriety, suitableness. -11 An occupation, a work, business. -12 A trick, fraud, device; योगाधमनविक्रीतं योगदानप्रतिग्रहम् Ms.8.165. -13 An expedient, plan, means in general. -14 Endeavour, zeal, diligence, assiduity; ज्ञानमेकस्थमाचार्ये ज्ञानं योगश्च पाण्डवे Mb.7.188.45. इन्द्रियाणां जये योगं समातिष्ठेद् दिवानिशम् Ms.7.44. -15 Remedy, cure. -16 A charm, spell, incantation, magic, magical art; तथाख्यातविधानं च योगः संचार एव च Mb.12.59.48. -17 Gaining, acquiring, acquisition; बलस्य योगाय बलप्रधानम् Rām.2.82.30. -18 The equipment of an army. -19 Fixing, putting on, practice; सत्येन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते Mb.5.34.39. -20 A side; an argument. -21 An occasion, opportunity. -22 Possibility, occurrence. -23 Wealth, substance. -24 A rule, precept. -25 Dependence, relation, regular order or connection, dependence of one word upon another. -26 Etymology or derivation of the meaning of a word. -27 The etymological meaning of a word (opp. रूढि); अवयवशक्तिर्योगः. -28 Deep and abstract meditation, concentration of the mind, contemplation of the Supreme Spirit, which in Yoga phil. is defined as चित्तवृत्तिनिरोध; स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते Bg. 5.21; सती सती योगविसृष्टदेहा Ku.1.21; V.1.1; योगेनान्ते तनुत्यजाम् R.1.8. -29 The system of philosophy established by Patañjali, which is considered to be the second division of the Sāṁkhya philosophy, but is practically reckoned as a separate system; एकं सांख्यं च योगं च यः पश्यति स पश्यति Bg.5.5. (The chief aim of the Yoga philosophy is to teach the means by which the human soul may be completely united with the Supreme Spirit and thus secure absolution; and deep abstract meditation is laid down as the chief means of securing this end, elaborate rules being given for the proper practice of such Yoga or concentration of mind.) -30 A follower of the Yoga system of philosophy; जापकैस्तुल्यफलता योगानां नात्र संशयः Mb.12.200.23. -31 (In arith.) Addition. -32 (In astr.) Conjunction, lucky conjunction. -33 A combination of stars. -34 N. of a particular astronomical division of time (27 such Yogas are usually enumerated). -35 The principal star in a lunar mansion. -36 Devotion, pious seeking after god. -37 A spy, secret agent. -38 A traitor, a violator of truth or confidence. -39 An attack; योगमाज्ञापयामास शिकस्य विषयं प्रति Śiva B.13.7. -40 Steady application; श्रुताद् हि प्रज्ञा, प्रज्ञया योगो योगादात्मवत्ता Kau. A.1.5; मयि चानन्ययोगेन भक्तिरव्यभिचारिणी Bg.13.10. -41 Ability, power; एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः Bg.10.7; पश्य मे योगमैश्वरम् 11.8. -42 Equality, sameness; समत्वं योग उच्यते Bg.2.48.

(अहम्) भूतभृन् (अस्मि) 

  1. भूतभृन् – भूतभृत् वि. अत्र पुं. 1’1 / भूतानाम् भृत् इति भूतभृत् / 
    1. भृत् – भृ-धातोः शतृ-वि. / भृत् a. (At the end of comp.) 1 Bearing, carrying. -2 Supporting, nourishing. -3 Possessing, having; प्रथमे मानभृतां न वृष्णयः Ki.2.44. -4 Bringing, procuring, &c. / भृ भृञ् भरणे  (to nourish, to protect, to fill, to maintain, to protect, to upbring) भ्वादिः, ०१.१०४५ उभयपदी, सकर्मकः, अनिट्  / भृ डुभृञ् धारणपोषणयोः (to wear, to bear, to support, to nourish, to protect) जुहोत्यादिः ०३.०००६ उभयपदी, सकर्मकः, अनिट्  
    2. भूतभृत् – He who bears, nourishes, protects all भूतानि, all creation
  2. (अस्मि) – अस्-धातोः लटि उ.पु. एक. 

भूतस्थ: न च (अस्मि) 

मम आत्मा भूतभावनः (अस्ति) 

  1. मम – अस्मद् सर्व. अत्र 6’1 
  2. आत्मा – आत्मन् पुं. 1’1 
  3. भूतभावनः – भूतभावन वि. अत्र पुं. 1’1 / भूतानाम् भावनम् येन सः भूतभावनः (बहुव्रीहिः) / 
    1. भावनम् – भावन a. (-नी f.) [भू-णिच्-ल्यु ल्युट् वा] Effecting &c.; भूतभव्यभविष्याणां भावानां भुवि भावनाः Mb.14.37.15; यत् पृच्छसे भागवतान् धर्मांस्त्वं विश्वभावनान् Bhāg.11.2.11;8.1.16; see भावक above. -नः 1 An efficient cause. -2 A creator; जय देव भुवनभावन Māl.9.4. -3 An epithet of Śiva. -4 Of Viṣṇu. -नम्, -ना 1 Creating, manifesting; भावनं ब्रह्मणः स्थानम् Bhāg.3.26.46. -2 Promoting any one’s interests. -3 Conception, imagination, fancy, thought, idea; मधुरिपुरहमिति भावनशीला Gīt.6; or भावनया त्वयि लीना 4; Pt.3.162. -4 Feeling of devotion, faith; नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना Bg.2.66; यादृशी भावना यस्य सिद्धिर्भवति तादृशी Pt.5.105. -5 Meditation, contemplation, abstract meditation. -6 A supposition, hypothesis. -7 Observing, investigating. -8 Settling, determining; विभागभावना ज्ञेया Y.2.149. -9 Remembering, recollection. -10 Direct knowledge, perception or cognition. 
  4. (अस्ति) – अस्-धातोः लटि प्र. पु. एक. 

यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् ।

पदच्छेदैःयथा आकाशस्थित: नित्यम् वायुः सर्वत्रग: महान् ।

तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥९-६॥

पदच्छेदैःतथा सर्वाणि भूतानि मत्स्थानि इति उपधारय ॥९-६॥ 

वाक्यांशशः विश्लेषणम्  

अनुक्र.कर्तृपदीयाः   कर्मपदीयाः अन्ये सुबन्ताः विधेयाः अव्ययानि कृदन्ताः तिङन्ताः
9a आकाशस्थितः सर्वत्रगः महान् वायुः यथा (अस्ति)
9bसर्वाणि भूतानि मत्स्थानि तथा 
9cइति उपधारय 

अन्वयाः शब्दाभ्यासाश्च  

यथा आकाशस्थित: महान् वायुः नित्यम् सर्वत्रग: 

  1. यथा – as, अव्ययम् 
  2. आकाशस्थित: – आकाशस्थित वि. अत्र पुं. 1’1 / आकाशे स्थित: इति आकाशस्थित: (सप्तमी-तत्पुरुषः) 
    1. आकाशे – आकाश पुं./नपुं. 7’1 /  आकाशः आकाशम् [समन्तादाकाशन्ते सूर्यादयोऽत्र Tv.] 1 The sky 
    2. स्थित: – स्था-धातोः क्त-वि. स्थित / अत्र पुं. 1’1 / स्था ष्ठा गतिनिवृत्तौ (to stay, to stand) भ्वादिः ०१.१०७७ परस्मैपदी, अकर्मकः, अनिट्  
    3. आकाशस्थित: – being in the sky 
  3. महान् – महत् huge, great वि. अत्र पुं. 1’1 
  4. वायुः – वायु wind पुं. 1’1 
  5. नित्यम् – always अव्ययम् 
  6. सर्वत्रग: – सर्वत्रग वि. अत्र पुं. 1’1 / सर्वत्र गच्छति इति सर्वत्रगः (उपपद-तत्पुरुषः) goes everywhere 

तथा सर्वाणि भूतानि मत्स्थानि इति उपधारय 

  1. तथा – same way अव्ययम् 
  2. सर्वाणि – सर्व all सर्व. अत्र नपुं. 1’3 
  3. भूतानि – भूत creation वि. अत्र नपुं. 1’3 
  4. मत्स्थानि – मत्स्थ वि. अत्र नपुं. 1’3 / मयि स्थितम् इति मत्स्थम् (उपपदान्वित-सप्तमी-तत्पुरुषः) / being in Me 

इति उपधारय 

  1. इति – as such अव्ययम् 
  2. उपधारय – उपधृ-धातोः चुरादेः लोटि म.पु. एक. / उपधृ 1, 10 P. 1 To hold up, support, sustain. -2 To bear, carry. -3 To hold as, consider or regard as; सत्त्वं तदुपधारयेत् Ms.12.27; एतद्योनीनि भूतानि सर्वाणीत्युपधारय Bg.7.6,9.6. -4 To comprehend, perceive, hear, experience, observe; पुरुषो रामचरितश्रवणैरुपधारयन् Bhāg.-5 To reflect or meditate upon.

Overall Meaning 

इदम् सर्वम् जगत् मया अव्यक्तमूर्तिना ततम् – All this world is spread out by myself in my unmanifest state

सर्वभूतानि मत्स्थानि – all creation resides in Me. 

अहम् तेषु अवस्थितः न च – I do not reside in them. 

मत्स्थानि भूतानि न च पश्य – do not see the creation in Me. 

मे ऐश्वरम् योगम् (पश्य) – see My divine consummation 

(अहम्) भूतभृन् (अस्मि) – I create and support all creation 

(अहम्) भूतस्थ: न च (अस्मि) – I do not stay in the creation 

मम आत्मा भूतभावनः (अस्ति) – My soul is empathetic unto the creation 

यथा आकाशस्थित: महान् वायुः नित्यम् सर्वत्रग: – just as the great wind being in the sky goes everywhere 

तथा सर्वाणि भूतानि मत्स्थानि इति उपधारय – like that understand all creation to be in Me

छन्दोविश्लेषणम् 

मया ततमिदं सर्वं (८ अक्षराणि) “मिदं स(र्वं)” एतेषां मात्राः १-२-२ जगदव्यक्तमूर्तिना (८ अक्षराणि) “क्तमूर्ति” एतेषां मात्राः १-२-१  

मत्स्थानि सर्वभूतानि (८ अक्षराणि) “र्वभूता” एतेषां मात्राः १-२-२ 

न चाहं तेष्ववस्थितः (८ अक्षराणि) “ष्ववस्थि” एतेषां मात्राः १-२-१  

अस्मिन् (९-४) श्लोके अनुष्टुभ् छन्द:  

न च मत्स्थानि भूतानि (८ अक्षराणि) “नि भूता” एतेषां मात्राः १-२-२ 

पश्य मे योगमैश्वरम् (८ अक्षराणि) “गमैश्व” एतेषां मात्राः १-२-१  

भूतभृन्न च भूतस्थो (८ अक्षराणि) “च भूत(स्थो)” एतेषां मात्राः १-२-२ 

ममात्मा भूतभावनः (८ अक्षराणि) “तभाव” एतेषां मात्राः १-२-१  

अस्मिन् (९-५) श्लोके अनुष्टुभ् छन्द:  

यथाकाशस्थितो नित्यं (८ अक्षराणि) “स्थितो नि(त्यं)” एतेषां मात्राः १-२-२ वायुः सर्वत्रगो महान् (८ अक्षराणि) “त्रगो म” एतेषां मात्राः १-२-१  

तथा सर्वाणि भूतानि (८ अक्षराणि) “णि भूता” एतेषां मात्राः १-२-२ 

मत्स्थानीत्युपधारय(८ अक्षराणि) “पधार” एतेषां मात्राः १-२-१  

अस्मिन् (९-६) श्लोके अनुष्टुभ् छन्द:  

स्वाध्यायाः Notes of self study 

(१) I have taken all these three श्लोकाः together, because delineated here is the correspondence between भूतानि and मे योग:. 

(२) It has been long years that I have not been able to reconcile the contentions in this श्लोकः – “सर्वभूतानि मत्स्थानि all creation resides in Me अहम् तेषु अवस्थितः न च I do not reside in them (९-४)” with what has been stated earlier in यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति (६-३०). If He does not reside in the creation, how would one see Him पश्यति सर्वत्र everywhere ? 

As such “अहम् तेषु अवस्थितः न च I do not reside in them (९-४)” contradicts also ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया (१८-६१) the Almighty is at the heart of all creation and drives all creation as if they are riding a machine, which is driven by Him. 

(३) I am also convinced that the metaphor “यथा आकाशस्थित: महान् वायुः नित्यम् सर्वत्रग: – just as the great wind being in the sky goes everywhere तथा सर्वाणि भूतानि मत्स्थानि like that all creation is in Me” has good correspondence between the elements that are compared. Do “आकाशस्थित: सर्वत्रग: वायुः the wind in the sky going everywhere” make good correspondence with “सर्वाणि भूतानि मत्स्थानि all creation is in Me” ? 

(४) Gurudev Ranade mentions three aspects of all philosophy – ethics, metaphysics, spiritualism. The delineation here about the correspondence between भूतानि and मे योग: may rather be taken to be metaphysical. 

But the message seems to be “मत्स्थानि भूतानि न च पश्य – do not see the creation in Me. मे ऐश्वरम् योगम् (पश्य) – see My divine consummation (९-५)” 

That seems to be the essential advocacy. 

See the famous quote from श्लोक: 20 from ब्रह्मज्ञानावलीमाला by आदिशङ्कराचार्यः 

ब्रह्म सत्यं जगन्मिथ्या जीवो ब्रह्मैव नापरः । 

अनेन वेद्यं सच्छास्त्रमिति वेदान्तडिण्डिमः ॥

ब्रह्म is the सत्यं only Truth जगन्मिथ्या the world is but an illusion, susceptible to vanish, though जीवो the soul within is ब्रह्मैव ब्रह्म only नापरः not an alien. अनेन This way वेद्यं is to be understood सच्छास्त्रमिति the scientific essence. Such is वेदान्तडिण्डिमः the pronouncement of the वेदान्त the repository of all knowledge. 

|| शुभमस्तु || 

===============

गीताभ्यासे ९-७ सर्वभूतानि कौन्तेय + ९-८ प्रकृतिं स्वामवष्टभ्य 

===================

(९-७

सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् ।

पदच्छेदैःसर्वभूतानि कौन्तेय प्रकृतिम् यान्ति मामिकाम् ।

कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥ ९-७॥

पदच्छेदैःकल्पक्षये पुन: तानि कल्प-आदौ विसृजामि अहम् ॥ ९-७॥ 

वाक्यांशशः विश्लेषणम्  

अनुक्र.कर्तृपदीयाः   कर्मपदीयाः अन्ये सुबन्ताः विधेयाः अव्ययानि कृदन्ताः तिङन्ताः
कौन्तेय 
1सर्वभूतानि मामिकाम् प्रकृतिम् कल्पक्षये यान्ति 
2अहम् तानि कल्पादौ पुनः विसृजामि 

अन्वयाः शब्दाभ्यासाश्च  

कौन्तेय कल्पक्षये सर्वभूतानि मामिकाम् प्रकृतिम् यान्ति 

  1. कौन्तेय – कुन्तेः अयमिति कौन्तेय: / पुं. सम्बोधनमेक. 
  2. कल्पक्षये – कल्पक्षय पुं. 7’1 / कल्पस्य क्षयः कल्पक्षयः (षष्ठी-तत्पुरुषः) 
    1. कल्पस्य – कल्प पुं. 6’1 / कल्प a. [क्लृप्-घञ्] 1 Practicable, feasible, possible, -2 Proper, fit, right. -3 Strong, vigorous; चरन्तं ब्राह्मणं कञ्चित्कल्पचित्तमनामयम् Mb.12.179.3. -4 Able, competent (with a gen., loc.; inf. or at the end of comp.); धर्मस्य, यशसः, कल्पः Bhāg. able to do his duty &c.; स्वक्रियायामकल्पः ibid. not competent to do one’s duty; अकल्प एषामधिरोढुमञ्जसा पद्म्द्म् ibid., so स्वभरणाकल्प &c. -ल्पः 1 A sacred precept or rule, law, ordinance. -2 A prescribed rule, a prescribed alternative, optional rule; प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्तते Ms.11.30 ‘able to follow the prescribed rule to be observed in preference to all others’; प्रथमः कल्पः M.1; cf. also Pratimā 4, and Abhiṣekanāṭakam 6 and Ś.4. a very good (or best) alternative; एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः Ms.3.147. -3 (Hence) A proposal, suggestion, resolve, determination; एष मे प्रथमः कल्पः Rām.2.52.63; उदारः कल्पः Ś.7. -4 Manner of acting, procedure, form, way, method (in religious rites); श्रूयते हि पुराकल्पे Mb.6.43.23; क्षात्रेण कल्पेनोपनीय U.2; कल्पवित्कल्पयामास वन्यामेवास्य संविधाम् R.1.94; Ms.7.185. -5 End of the world, universal destruction. -6 A day of Brahmā or 1,000 Yugas, being a period of 432 million years of mortals and measuring the duration of the world; cf. Bhāg.3.11; श्रीश्वेतवाराहकल्पे [the one in which we now live]; कल्पं स्थितं तनुभृतां तनुभिस्ततः किम् Śānti.4.2. Hence कल्पिक means ‘born in the primeval age’ Bu. Ch.2.48. 
    2. क्षयः – क्षय पुं. 1’1 / क्षय [क्षि-अच्] 1 A house, residence, abode; यातनाश्च यमक्षये Ms.6.61; निर्जगाम पुनस्तस्मात्क्षयान्नारायणस्य ह Mb. -2 Loss, decline, waste, wane, decay, diminution; आयुषः क्षयः R.3.69; धनक्षये वर्धति जाठराग्निः Pt.2.186; so चन्द्रक्षयः, क्षयपक्षः &c. -3 Destruction, end, termination; निशाक्षये याति ह्रियैव पाण्डुताम् Ṛs.1.9; Amaru.60. -4 Pecuniary loss; Ms.8.401. -5 Fall (as of prices.) -6 Removal. -7 Universal destruction (प्रलय). 
  3. सर्वभूतानि – सर्वभूत नपुं. 1’3 / सर्वाणि भूतानि इति सर्वभूतानि (कर्मधारयः) 
    1. भूतानि – भूत वि. अत्र नपुं. 1’3 / भूत p. p. [भू-क्त] 1 Become, being, existing. -2 Produced, formed. -3 Actually being, really happened, true; भूताश्चार्था विरुद्ध्यन्ति देशकालविरोधिताः Rām.5.30.37
  4. मामिकाम् – मामिका वि. स्त्री. 2’1 / मामक a. (-मिका f.) 1 My, mine, belonging to my side
  5. प्रकृतिम् – प्रकृति स्त्री. 2’1 / प्रकृतिः f. 1 The natural condition or state of anything, nature, natural form (opp. विकृति which is a change or effect); तं तं नियममास्थाय प्रकृत्या नियताः स्वया Bg.7.20. प्रकृत्या यद्वक्रम् Ś1.9; उष्णत्वमग्न्यातपसंप्रयोगात् शैत्यं हि यत् सा प्रकृतिर्जलस्य R.5.54; मरणं प्रकृतिः शरीरिणां विकृतिर्जीवितमुच्यते बुधैः R.8.87; U.7.19; अपेहि रे अत्रभवान् प्रकृतिमापन्नः Ś.2. ‘has resumed his wonted nature’; प्रकृतिम् आपद् or प्रतिपद् or प्रकृतौ स्था ‘to come to one’s senses’, ‘regain one’s consciousness.’ -2 Natural disposition, temper, temperament, nature, constitution; प्रकृतिः खलु सा महीयसः सहते नान्यसमुन्नतिं यया Ki.2.21; कथं गत एव आत्मनः प्रकृतिम् Ś.7. ‘natural character’; अपश्यत् पाण्डवश्रेष्ठो हर्षेण प्रकृतिं गतः Mb.39.66 (com. प्रकृतिं स्वास्थ्यम्); so प्रकृतिकृपण, प्रकृतिसिद्ध; see below. -3 Make, form, figure; महानुभावप्रकृतिः Māl.1. -4 Extraction, descent; गोपालप्रकृतिरार्यकोऽस्मि Mk.7. -5 Origin, source, original or material cause, the material of which anything is made; नार्थानां प्रकृतिं वेत्सि Mb.4.49.1; प्रकृतिश्चोपादानकारणं च ब्रह्माभ्युपगन्तव्यम् Ś. B. (see the full discussion on Br. Sūt.1.4.23); यामाहुः सर्वभूतप्रकृतिरिति Ś.1.1; Bhāg.4.28.24. -6 (In Sāṅ. phil.) Nature (as distinguished from पुरुष,) the original source of the material world, consisting of the three essential qualities सत्त्व, रजस् and तमस्. It is also mentioned as one of the four contentments; प्रकृत्युपादानकालभागाख्याः Sāṅ. K.50. -7 (In gram.) The radical or crude form of a word to which case-terminations and other affixes are applied; प्रकृतिप्रत्यययोरिवानुबन्धः Ki.13.19. -8 A model, pattern, standard, (especially in ritualistic works); Bhāg.5.7.5. -9 A woman. -10 The personified will of the Supreme Spirit in the creation (identified with माया or illusion); मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् Bg.9.10. 
  6. यान्ति – या-धातोः लटि प्र.पु. बहु. / या प्रापणे (to go, to pass) अदादिः ०२.००४४ परस्मैपदी, सकर्मकः, अनिट्  

पुन: कल्पादौ अहम् तानि विसृजामि 

  1. कल्पादौ – कल्पादि पुं. 7’1 /  कल्पस्य आदिः इति कल्पादिः  
    1. आदिः – आदि  पुं. 1’1 / आदिः 1 Beginning, commencement (opp. अन्त); अप एव ससर्जादौ तासु बीजमवासृजत् Ms.1.8; Bg.3.41; अनादि &c.; जगदादिरनादिस्त्वम् Ku.2.9; 
  2. अहम् – अस्मद् सर्व. 1’1 
  3. तानि – तत् सर्व. अत्र नपुं. 2’3 
  4. विसृजामि – विसृज्-धातोः लटि उ.पु. एक. / विसृज् 6 P. (also Ā.) 1 To abandon, leave, give up; विसृज सुन्दरि संगमसाध्वसम् M.4.13; पूर्वार्धविसृष्टतल्पः R.16.6; Bv.1.78. -2 To let go, let loose. -3 To shed, pour down; त्वद्विप्रयोगाश्रु समं विसृष्टम् R.13.26. -4 To send, despatch; भोजेन दूतो रघवे विसृष्टः R.5.39. -5 To dismiss, allow to go, send away; प्रतिगृह्य वचो विससर्ज मुनिम् R.8.91;14.19. -6 To give; पित्रा विसृष्टां मदपेक्षया यः श्रियं युवाप्यङ्कगतामभोक्ता R.13.67;18.7. -7 To send or cast forth, emit, dart; विसृजति हिमगर्भैरग्निमिन्दुर्मयूखैः Ś.3.4. -8 To drop, let fall, strike; विसृज शूद्रमुनौ कृपाणम् U.2.10. -9 To utter; फणवानिवैष विससर्ज चेदिपः Śi.15.62. -10 To cast off, repudiate. -11 To create, produce; कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् Bg.9.7. -12 To deliver, hand over to

Overall Meaning 

कौन्तेय Eh son of Kunti कल्पक्षये at the end of time as long as a कल्प: सर्वभूतानि all creation मामिकाम् प्रकृतिम् unto my own inherent Nature यान्ति go, get dissolved in. 

पुन: again कल्पादौ at the beginning of (the next) कल्प: I अहम् तानि all that creation विसृजामि release, allow it to become manifest, make them appear

छन्दोविश्लेषणम् 

सर्वभूतानि कौन्तेय (८ अक्षराणि) “नि कौन्ते” एतेषां मात्राः १-२-२ 

प्रकृतिं यान्ति मामिकाम् (८ अक्षराणि) “न्ति मामि” एतेषां मात्राः १-२-१ 

कल्पक्षये पुनस्तानि (८ अक्षराणि) “पुनस्ता” एतेषां मात्राः १-२-२ 

कल्पादौ विसृजाम्यहम् (८ अक्षराणि) “सृजाम्य” एतेषां मात्राः १-२-१ 

अस्मिन् (९-७) श्लोके अनुष्टुभ् छन्द:  

(९-८) 

प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः ।

पदच्छेदैःप्रकृतिम् स्वाम् अवष्टभ्य विसृजामि पुनः पुनः ।

भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ॥९-८॥

पदच्छेदैःभूतग्रामम् इमम् कृत्स्नम् अवशं प्रकृते: वशात् ॥ ९-८॥ 

वाक्यांशशः विश्लेषणम्  

अनुक्र.कर्तृपदीयाः   कर्मपदीयाः अन्ये सुबन्ताः विधेयाः अव्ययानि कृदन्ताः तिङन्ताः
1a(अहम्) स्वाम् प्रकृतिम् अवष्टभ्य 
1bइमं कृत्स्नम् अवशं भूतग्रामम् प्रकृतेः वशात् पुनः पुनः विसृजामि 

अन्वयाः शब्दाभ्यासाश्च  

स्वाम् प्रकृतिम् अवष्टभ्य इमम् कृत्स्नम् अवशम् भूतग्रामम् प्रकृते: वशात् पुनः पुनः विसृजामि 

  1. स्वाम् – स्व सार्वनामिकं वि. अत्र स्त्री. 2’1 
  2. प्रकृतिम् – प्रकृति स्त्री. 2’1 
  3. पुनः पुनः – अव्ययम् 
  4. अवष्टभ्य – अवस्तम्भ्-धातोः ल्यबन्तम् / स्तम्भ् ष्टभिँ प्रतिबन्धे (to stop, to hinder, to become stiff, to paralyze, to fix firmly) भ्वादिः ०१.०४५१ आत्मनेपदी, सकर्मकः, सेट्  / स्तम्भ् स्तन्भुँ रोधने स्तम्भने च (to stop, to hinder, to become stiff, to obstruct) क्र्यादिः ०९.०००७ परस्मैपदी, सकर्मकः, सेट् 
  5. इमम् – इदम् सर्व. अत्र पुं. 2’1 
  6. कृत्स्नम् – कृत्स्न whole, entire वि. अत्र पुं. 2’1 
  7. अवशम् – अवश वि. अत्र पुं. 2’1 / न वशः यस्य सः अवशः / 
    1. वशः – free will, command, 
    2. अवशः – having no free will, not independent
  8. भूतग्रामम् – भूतग्राम पुं. 2’1 / भूतानां ग्रामः इति भूतग्रामः 
    1. भूतानाम् – भूत वि. अत्र नपुं. 6’3 / 
    2. ग्रामः – ग्राम पुं. 1’1 / ग्रामः [ग्रस्-मन् आदन्तादेशः] 1 A village, hamlet; पत्तने विद्यमानेऽपि ग्रामे रत्नपरीक्षा M.1; त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे स्वात्मार्थे पृथिवीं त्यजेत् ॥ H.1.129; R.1.44; Me.30. -2 A race, community; कथा ग्रामं न पृच्छसि Rv.10.146.1. -3 A multitude, collection (of anything); e. g. गुणग्राम, इन्द्रियग्राम; Bg.8.19;9.8. शस्त्रास्त्रग्रामकोविदः Bm.1.611,613.
    3. भूतग्रामः – the whole multitude or aggregate of living beings
  9. प्रकृते: – प्रकृति स्त्री. 6’1 
  10. वशात् – वश वि. अत्र पुं. 5’1 
  11. विसृजामि – विसृज्-धातोः लटि उ.पु. एक. 

Overall Meaning 

स्वाम् प्रकृतिम् अवष्टभ्य In accordance with my own inherent Nature इमम् कृत्स्नम् this entire अवशम् having no free will भूतग्रामम् creation प्रकृते: वशात् from the hold of प्रकृति: पुनः पुनः again and again विसृजामि I release, let go.

छन्दोविश्लेषणम् 

प्रकृतिं स्वामवष्टभ्य (८ अक्षराणि) “मवष्ट(भ्य)” एतेषां मात्राः १-२-२ 

विसृजामि पुनः पुनः (८ अक्षराणि) “पुनः पु” एतेषां मात्राः १-२-१ 

भूतग्राममिमं कृत्स्नम् (८ अक्षराणि) “मिमं कृ(त्स्न)” एतेषां मात्राः १-२-२ 

अवशं प्रकृतेर्वशात् (८ अक्षराणि) “कृतेर्व” एतेषां मात्राः १-२-१ 

अस्मिन् (९-८) श्लोके अनुष्टुभ् छन्द:  

स्वाध्यायाः Notes of self study 

(१) I have taken the study of these two (९-७) and (९-८) together, because what is delineated is the common theme of अहम्, मामिका प्रकृति: and सर्वभूतानि पुनः पुनः विसृजामि. 

(२) It comes to mind that the phrase मामिका प्रकृति: should be related to 

भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।

अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥ ७-४॥

अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् ।

जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥ ७-५॥

Here मे प्रकृति: is delineated as अपरा and परा. अपरा is अष्टधा and परा is जीवभूताम् related to the living world and is commandant of the universe जगत् धार्यते.  

(३) अपरा प्रकृति: is मे only. And परा प्रकृति: by which ययेदं जगत् धार्यते is also मे only. So, स्वाम् प्रकृतिम् अवष्टभ्य इमम् कृत्स्नम् अवशम् भूतग्रामम् प्रकृते: वशात् पुनः पुनः विसृजामि explains the Supreme authority. Note, भूतग्राम: is अवश:. And पुनः पुनः विसृजामि happens only by प्रकृते: वशात् by authority of प्रकृति:. 

(४) This phrase पुनः पुनः विसृजामि brings to mind the मन्त्रः in श्रीगणपत्यथर्वशीर्षम् “सर्वं जगदिदं त्वत्तो जायते । सर्वं जगदिदं त्वत्तस्तिष्ठति । सर्वं जगदिदं त्वयि लयमेष्यति । सर्वं जगदिदं त्वयि प्रत्येति ।” The phrase  सर्वं जगदिदं त्वयि प्रत्येति connotes श्रीकृष्णभगवान् saying पुनः पुनः विसृजामि (९-८). The phrase  सर्वं जगदिदं त्वयि प्रत्येति in श्रीगणपत्यथर्वशीर्षम् is in respect of  श्रीगणपति:. All deities are one and the same. “To each his own” is the beauty of multiplicity of deities in Hinduism. 

|| शुभमस्तु || 

===============

गीताभ्यासे ९-९ न च मां तानि कर्माणि  

=========== 

न च मां तानि कर्माणि निबध्नन्ति धनञ्जय ।

पदच्छेदैःन च माम् तानि कर्माणि निबध्नन्ति धनञ्जय ।

उदासीनवदासीनमसक्तं तेषु कर्मसु ॥ ९-९॥

पदच्छेदैःउदासीनवत् आसीनम् असक्तम् तेषु कर्मसु ॥ ९-९॥ 

वाक्यांशशः विश्लेषणम्  

अनुक्र.कर्तृपदीयाः   कर्मपदीयाः अन्ये सुबन्ताः विधेयाः अव्ययानि कृदन्ताः तिङन्ताः
धनञ्जय  
1a उदासीनवत् आसीनम्
1b तेषु कर्मसुअसक्तम्
1cतानि कर्माणि माम्न च निबध्नन्ति 
(1a) उदासीनवत् आसीनम् and (1b) तेषु कर्मसु असक्तम् are adjectival of माम् in (1c). 

अन्वय: शब्दाभ्यासाश्च  

धनञ्जय 

  1. धनञ्जय – वि. सम्बोधनमेक. / धनं जयति इति धनञ्जयः (उपपद-बहुव्रीहिः) / धने जयः यस्य सः (सप्तमी-बहुव्रीहिः) / धनेन जयः यस्य सः (तृतीया-बहुव्रीहिः) / धनं च जयः च यस्य सः (द्वन्द्वान्वितः बहुव्रीहिः) 
    1. (i) one who acquires, wins wealth (ii) One who has victory on wealth (iii) one, who has victory by means of wealth (iv) one who has both wealth and victory. 
    2. Note, the word धनम् has its etymology from धातुः धन् has three connotations (i) the sound धन् (ii) what should be stored, धनम् means wealth (iii) धनम् is also positive potential opposite of ऋण 

तेषु कर्मसु असक्तम् 

  1. तेषु – तत् सर्व. अत्र नपुं. 7’3 
  2. कर्मसु – कर्मन् नपुं. 7’3 / कर्मन् [कृ-मनिन् Uṇ.4.144] 1 Action, work, deed. -2 Execution, performance; प्रीतोऽस्मि सोऽहं यद् भुक्तं वनं तैः कृतकर्मभिः Rām.5.63.30. -3 Business, office, duty; संप्रति विषवैद्यानां कर्म M.4. -4 A religious rite (it may be either नित्य, नैमित्तिक or काम्य) 
  3. असक्तम् – असक्त वि. अत्र पुं. 2’1 / न सक्तः इति असक्तः (नञ्-तत्पुरुषः) / 
    1. सक्तः – सञ्ज्-धातोः क्त-वि. सक्त / सञ्ज् षन्जँ सङ्गे (to hug, to embrace, to stay in close contact, to cling, to stick to) भ्वादिः ०१.११४२ परस्मैपदी, सकर्मकः, अनिट्   

उदासीनवत् आसीनम् 

  1. उदासीनवत् – वि. अत्र नपुं. 1’1 / अव्ययात्मकम् / उदासीन+वत् 
    1. उदासीन – उदास् (उत्+आस्)-धातोः क्त-वि. उदासीन / वत्-प्रत्ययेन तद्धितम् विशेषणम् उदासीनवत् / उदास् 2 Ā. [उद्-आस्] To be indifferent or unconcerned, be careless or apathetic; to be passive or inactive; तत्किमित्युदासते भरताः Māl.1; विधाय वैरं सामर्षे नरोऽरौ य उदासते Śi.2.42; Bg.9.9; Sāṅ. K.20; not to share in; show no interest in; Mu.1.
  2. आसीनम् – आस्-धातोः क्त-वि. आसीन अत्र पुं. 2’1 / आसीन Pres. p. Sitting, seated / Alternatively आसद् 1 P. To sit down or near (with acc. or loc.). ? 

माम् तानि कर्माणि न च निबध्नन्ति 

  1. माम् – अस्मद् सर्व. 2’1 
  2. तानि – तत् सर्व. अत्र नपुं. 1’3 
  3. कर्माणि – कर्मन् नपुं. 1’3 
  4. न च – Both are अव्यये, but by taking them together, the meaning of न च would be ‘not at all’ 
  5. निबध्नन्ति – निबन्ध्-धातोः लटि प्र.पु. बहु. / निबन्ध् 9 P. 1 To bind, tie, fasten, chain, fetter; आत्मवन्तं न कर्माणि निबन्ध्नन्ति धनंजय Bg.4.41;9.9;14.7; 18.17; Ms.6.14; Ku.5.10. -2 To fix upon, rivet; त्वयि निबद्धरतेः V.4.29; Bh.3.87. -3 To join, unite, connect; आभाति वेला लवणाम्बुराशेर्धारानिबद्धेव कलङ्करेखा R.13. 15. -4 To form, build, construct, arrange; हेमनिबद्धं चक्रम्, पाषाणचयबद्धः कूपः &c. -5 To write, compose; मया निबद्धेयमतिद्वयी कथा K.5. -6 To restrain, obstruct. -7 To fix upon, impose. -8 To appoint. -9 To place, locate.

Overall Meaning 

धनञ्जय तेषु कर्मसु असक्तम् with no attachment in those actions उदासीनवत् आसीनम् माम् to me, who is passive तानि कर्माणि those actions न च not at all निबध्नन्ति bind.

छन्दोविश्लेषणम् 

न च मां तानि कर्माणि (८ अक्षराणि) “नि कर्मा” एतेषां मात्राः १-२-२ निबध्नन्ति धनञ्जय (८ अक्षराणि) “धनञ्ज” एतेषां मात्राः १-२-१ 

उदासीनवदासीन (८ अक्षराणि) “वदासी” एतेषां मात्राः १-२-२ 

मसक्तं तेषु कर्मसु (८ अक्षराणि) “षु कर्म” एतेषां मात्राः १-२-१ 

अस्मिन् (९-९) श्लोके अनुष्टुभ् छन्द:  

स्वाध्यायाः Notes of self study 

(१) It was interesting that four different decipherings विग्रहवाक्यानि came to mind for the compound word धनञ्जयः. As such this word is there in गीता eleven times in 1-15; 2-48, 49; 4-41; 7-7; 9-9; 10-37; 11-34; 12-9; 18-29, 72

(२) In the phrases तेषु कर्मसु and तानि कर्माणि the pronominal reference is to तानि कर्माणि those actions स्वाम् प्रकृतिम् अवष्टभ्य कल्पादौ पुनः पुनः विसृजामि as mentioned in 

सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् ।

कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥ ९-७॥

प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः ।

भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ॥ ९-८॥

(३) The reason why माम् to me तानि कर्माणि those actions न च not at all निबध्नन्ति bind, is because I stay तेषु कर्मसु असक्त: with no attachment in those actions and उदासीनवत् आसीन: I maintain myself to be passive.  

(४) This has been already mentioned also in 

न मां कर्माणि लिम्पन्ति (I do not get anointed by कर्माणि) and न मे कर्मफले स्पृहा (I do not have any aspiration for fruits of actions.)

The endorsement then was 

इति मां योऽभिजानाति कर्मभिर्न स बध्यते ॥४-१४॥

He, who understands this aspect of mine, he also is not bound by कर्माणि. 

So, the advice was and here also is कुरु कर्मैव तस्मात्त्वं (४-१५) you also do all actions with no attachment कर्मसु असक्त: and maintaining passivity उदासीनवत् आसीन:.  

|| शुभमस्तु || 

===============

गीताभ्यासे ९-१० मयाध्यक्षेण प्रकृतिः  

================ 

मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् ।

पदच्छेदैःमया अध्यक्षेण प्रकृतिः सूयते सचर-अचरम् ।

हेतुनानेन कौन्तेय जगद्विपरिवर्तते ॥ ९-१०॥

पदच्छेदैःहेतुना अनेन कौन्तेय जगत् विपरिवर्तते ॥ ९-१०॥ 

वाक्यांशशः विश्लेषणम्  

अनुक्र.कर्तृपदीयाः   कर्मपदीयाः अन्ये सुबन्ताः विधेयाः अव्ययानि कृदन्ताः तिङन्ताः
1प्रकृतिः अध्यक्षेण मया सचराचरम् सूयते 
वाक्यम् (1) is in passive voice. In active voice the sentence would be अहमध्यक्षः प्रकृतिं सचराचरम् सूये This proves that the word सचराचरम् is an adverb of manner and hence should be placed as a विधेय: 
 कौन्तेय 
2जगत्अनेन हेतुनाविपरिवर्तते

अन्वयाः शब्दाभ्यासाश्च  

अध्यक्षेण मया प्रकृतिः सचराचरम् सूयते 

  1. मया – अस्मद् सर्व. 3’1 
  2. अध्यक्षेण – अध्यक्ष वि. अत्र पुं. 3’1 / अध्यक्ष a. [अधिगतः अक्षं इन्द्रियं व्यवहारं वा] 1 Perceptible to the senses, visible; यैरध्यक्षैरथ निजसखं नीरदं स्मारयद्भिः Bv.4.17. -2 One who exercises supervision, presiding over. cf. प्रत्यक्षेऽधिकृतेऽध्यक्षः । Nm. -क्षः 1 A superintendent, president, head, lord, master, controller, ruler. ततो राज्ञः कलत्राणि भ्रातॄणां चास्य सर्वतः । वाहनेषु समारोप्य अध्यक्षाः प्राद्रवन्भ- यात् ॥ Mb.9.29.94. मयाऽध्यक्षेण प्रकृतिः सूयते सचराचरम् Bg.9.10
  3. प्रकृतिः – प्रकृति स्त्री. 1’1 / प्रकृतिः f. 1 The natural condition or state of anything, nature, natural form (opp. विकृति which is a change or effect); तं तं नियममास्थाय प्रकृत्या नियताः स्वया Bg.7.20. प्रकृत्या यद्वक्रम् Ś1.9; उष्णत्वमग्न्यातपसंप्रयोगात् शैत्यं हि यत् सा प्रकृतिर्जलस्य R.5.54; मरणं प्रकृतिः शरीरिणां विकृतिर्जीवितमुच्यते बुधैः R.8.87; U.7.19; अपेहि रे अत्रभवान् प्रकृतिमापन्नः Ś.2. ‘has resumed his wonted nature’; प्रकृतिम् आपद् or प्रतिपद् or प्रकृतौ स्था ‘to come to one’s senses’, ‘regain one’s consciousness.’ -2 Natural disposition, temper, temperament, nature, constitution; प्रकृतिः खलु सा महीयसः सहते नान्यसमुन्नतिं यया Ki.2.21; कथं गत एव आत्मनः प्रकृतिम् Ś.7. ‘natural character’; अपश्यत् पाण्डवश्रेष्ठो हर्षेण प्रकृतिं गतः Mb.39.66 (com. प्रकृतिं स्वास्थ्यम्); so प्रकृतिकृपण, प्रकृतिसिद्ध; see below. -3 Make, form, figure; महानुभावप्रकृतिः Māl.1. -4 Extraction, descent; गोपालप्रकृतिरार्यकोऽस्मि Mk.7. -5 Origin, source, original or material cause, the material of which anything is made; नार्थानां प्रकृतिं वेत्सि Mb.4.49.1; प्रकृतिश्चोपादानकारणं च ब्रह्माभ्युपगन्तव्यम् Ś. B. (see the full discussion on Br. Sūt.1.4.23); यामाहुः सर्वभूतप्रकृतिरिति Ś.1.1; Bhāg.4.28.24. -6 (In Sāṅ. phil.) Nature (as distinguished from पुरुष,) the original source of the material world, consisting of the three essential qualities सत्त्व, रजस् and तमस्. It is also mentioned as one of the four contentments; प्रकृत्युपादानकालभागाख्याः Sāṅ. K.50. -7 (In gram.) The radical or crude form of a word to which case-terminations and other affixes are applied; प्रकृतिप्रत्यययोरिवानुबन्धः Ki.13.19. -8 A model, pattern, standard, (especially in ritualistic works); Bhāg.5.7.5. -9 A woman. -10 The personified will of the Supreme Spirit in the creation (identified with माया or illusion); मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् Bg.9.10. 
  4. सचराचरम् – सचराचर वि. अत्र नपुं. 1’1 / चरेण च अचरेण च सह इति सचराचरम् (अव्ययीभावः)  
    1. चर – वि. चर a. (-री f.) [चर्-अच्] 1 Moving, going, walking, grazing &c.; धर्मारण्यचरेषु प्राणिषु Ś.5.9. -2 Following, practising (at the end of comp.). -3 Trembling, shaking. -4 Movable; see चराचर below; Ms.3.201; Bg. 13.15 
    2. चराचर a. 1 movable and immovable
  5. सूयते – सू-धातोः यकि लटि प्र.पु. एक. / 
    1. सू षूङ् प्राणिगर्भविमोचने (to procreate, to give birth) अदादिः ०२.००२५ आत्मनेपदी, सकर्मकः, वेट्  
    2. सू षूङ् प्राणिप्रसवे (to procreate, to conceive, to give birth) दिवादिः ०४.००२७ आत्मनेपदी, सकर्मकः, वेट्  

कौन्तेय अनेन हेतुना जगत् विपरिवर्तते 

  1. कौन्तेय – वि. सम्बोधनमेक. / कुन्त्याः अयमिति कौन्तेयः 
  2. अनेन – इदम् सर्व. अत्र पुं. 3’1 
  3. हेतुना – हेतु पुं. 3’1 / हेतुः [हि-तुन् Uṇ.1.73] 1 Cause, reason, object, motive; इति हेतुस्तदुद्भवे K. P.1; Māl.1.23; R.1.10; नीचैराख्यं गिरिमधिवसेस्तत्र विश्रामहेतोः Me.25; Ś.3.12. -2 Source, origin; स पिता पितरस्तासां केवलं जन्महेतवः R.1.24 ‘authors of their being’. -3 A means or instrument.
  4. जगत् – नपुं. 1’1 
  5. विपरिवर्तते – विपरिवृत्-धातो: लटि प्र.पु. एक. /  विपरिवृत् 1 Ā. 1 To turn round, revolve (fig. also); हेतुनानेन कौन्तेय जगद्विपरिवर्तते Bg.9.10. -2 To roll about; भूमौ विपरिवर्तेत Ms.6.22. -3 To wander about, move to and fro. -4 To return. 

Overall Meaning 

अध्यक्षेण मया प्रकृतिः सचराचरम् सूयते – The Nature full of all movings and non-movings is created under my supervision 

कौन्तेय – Eh son of Kunti 

अनेन हेतुना जगत् विपरिवर्तते – Due to this reason, the world turns around (such that प्रकृतिः सचराचरम् सूयते) 

छन्दोविश्लेषणम् 

मयाध्यक्षेण प्रकृतिः (८ अक्षराणि) “ण प्रकृ” एतेषां मात्राः २-१-१ 

सूयते सचराचरम् (८ अक्षराणि) “चराच” एतेषां मात्राः १-२-१ 

हेतुनानेन कौन्तेय (८ अक्षराणि) “न कौन्ते” एतेषां मात्राः १-२-२ जगद्विपरिवर्तते (८ अक्षराणि) “रिवर्त” एतेषां मात्राः १-२-१ 

प्रथमे पादे अपवादः अन्यथा अस्मिन् (९-१०) श्लोके अनुष्टुभ् छन्द:  

स्वाध्यायाः Notes of self study 

(१) The theme of the श्लोक: appeals to be अध्यक्षेण मया प्रकृतिः सचराचरम् सूयते The Nature full of all movings and non-movings is created under my supervision. 

(२) The important point is if the Nature full of all movings and non-movings is created, “under my supervision”, can anything wrong or improper happen ?  

(३) It is not that His supervision prevails only when the Nature full of all movings and non-movings is created. His supervision prevails all the time.  In turn मत्स्थानि सर्वभूतानि (९-४) should be interpreted as “all creation is under my command.”  He is omnipresent सर्वत्रावस्थितः, omniscient सर्वज्ञः,  omnipotent सर्वशक्तिमान्, सर्वाध्यक्षः (See this word सर्वाध्यक्षः in पद्मपुराणम्, वराहपुराणम्, गरुडपुराणम्). 

|| शुभमस्तु || 

===============

गीताभ्यासे ९-११ अवजानन्ति माम्  + ९-१२ मोघाशा मोघकर्माण: 

================

अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ।

पदच्छेदैःअवजानन्ति माम् मूढा: मानुषीम् तनुम् आश्रितम् ।

परं भावमजानन्तो मम भूतमहेश्वरम् ॥ ९-११॥

पदच्छेदैःपरम् भावम् अजानन्त: मम भूत-महा-ईश्वरम् ॥ ९-११॥ 

मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ।

पदच्छेदैःमोघ-आशा: मोघकर्माण: मोघज्ञाना: विचेतसः ।

राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥ ९-१२॥

पदच्छेदैःराक्षसीम् आसुरीम् च एव प्रकृतिम् मोहिनीम् श्रिताः ॥ ९-१२॥ 

वाक्यांशशः विश्लेषणम्  

अनुक्र.कर्तृपदीयाः   कर्मपदीयाः अन्ये सुबन्ताः विधेयाः अव्ययानि कृदन्ताः तिङन्ताः
1aभूतमहेश्वरम् परम् भावम् मम अजानन्तः 
1bराक्षसीम् आसुरीम् च एव मोहिनीम् प्रकृतिम्   श्रिताः
1dमानुषीम् तनुम्  आश्रितम् 
1eमोघाशा: मोघकर्माण: मोघज्ञाना: विचेतसः मूढा:माम्अवजानन्ति
The कृदन्ताः अजानन्तः in (1a), श्रिताः in (1b) and आश्रितम् in (1d) have their own कर्मपदीयाः.  (1a) and (1b) are adjectival to मोघाशा: मोघकर्माण: मोघज्ञाना: विचेतसः मूढा: in (1e). Also (1d) is adjectival to माम् in (1e). 

अन्वयशः शब्दाभ्यासा:  

(अ) मम भूतमहेश्वरम् परम् भावम् अजानन्त: 

  1. मम – अस्मद् सर्व. 6’1 
  2. भूतमहेश्वरम् – भूतमहेश्वर वि. अत्र 2’1 / भूतानां महान् ईश्वरः इति भूतमहेश्वर: / 
    1. भूतानाम् – भूत वि. अत्र नपुं. 6’3 / भू-धातोः क्त-वि. भूत what is made to be, made to exist, created, creature, creation
    2. महान् – महत् वि. अत्र पुं. 1’1 / great 
    3. ईश्वरः – ईश्वर वि. अत्र पुं. 1’1 / ईश्वर a. (-रा, -री f.) [ईश्-वरच् P.III.2.175] 1 Powerful, able, capable of (with inf.); वसतिं प्रिय कामिनां प्रियास्त्वदृते प्रापयितुं क ईश्वरः Ku.4.11; R.15.7. -2 Rich, wealthy Pt.2.67. -रः 1 A lord, master; ईश्वरं लोकोऽर्थतः सेवते Mu.1.14; so कपीश्वरः, कोशलेश्वरः, हृदयेश्वरः &c. -2 A king, prince, ruler; राज्यमस्तमितेश्वरम् R.12.11; Ms.4.153,9.278. -3 A rich or great man; तृणेन कार्यं भवतीश्वराणाम् Pt.1.71; R.3.46; Bh.3.59; मा प्रयच्छेश्वरे धनम् H.1.14; cf. “To carry coals to Newcastle.” -4 A husband; नेश्वरे परुषता सखि साध्वी Ki.9.39. -5 The Supreme God (परमेश्वर); ईश एवाहमत्यर्थं न च मामीशते परे । ददामि च सदैश्वर्यमीश्वरस्तेन कीर्तितः ॥
  3. परम् – पर वि. अत्र पुं. 2’1 / पर a. [पॄ-भावे-अप्, कर्तरि अच्-वा] (Declined optionally like a pronoun in nom. voc. pl., and abl. and loc. sing. when it denotes relative position) 1 Other, different, another; see पर m also. -2 Distant, removed, remote; अपरं भवतो जन्म परं जन्म विवस्वतः Bg.4.4. -3 Beyond, further, on the other side of; म्लेच्छदेशस्ततः परः Ms.2.23;7.158. -4 Subsequent, following, next to, future, after (usually with abl.); बाल्यात् परामिव दशां मदनोऽध्युवास R.5.63; Ku.1.31. -5 Higher, superior; सिकतात्वादपि परां प्रपेदे परमाणुताम् R.15.22; इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः । मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥ Bg.3.42. -9 Highest, greatest, most distinguished, pre-eminent, chief, best, principal; 
  4. भावम् – भाव पुं. 2’1 / भावः [भू-भावे घञ्] 1 Being, existing, existence; नासतो विद्यते भावः Bg.2.16. -2 Becoming, occurring, taking place. -3 State, condition, state of being; लताभावेन परिणतमस्या रूपम् V.4; U.6.23; so कातरभावः, विवर्णभावः &c. -4 Manner, mode. -6 Rank, station, position, capacity; देवीभावं गमिता K. P.10; so प्रेष्यभावम्, किंकरभावम् &c. -6 (a) True condition or state, truth, reality; परं भावमजानन्तः Bg.7.24 
  5. अजानन्त: – अजानत् वि. अत्र पुं. 1’3 / न जानत् इति अजानत् (नञ्-तत्पुरुषः) / ज्ञा-धातोः शतृ-वि. जानत् knowing / अजानत् ignorant, unintelligent

(आ) मोघाशा: मोघकर्माण: मोघज्ञाना: विचेतसः 

  1. मोघाशा: – मोघाश वि. अत्र पुं. 1’3 / मोघाः आशाः येषाम् ते मोघाशा: (बहुव्रीहिः) 
    1. मोघ a. [मुह्-घ अच् वा कुत्वम्] 1 Vain, useless, fruitless, unprofitable, unsuccessful; याच्ञा मोघा वरमधिगुणे नाधमे लब्धकामा Me.6; मोघवृत्ति कलभस्य चेष्टितम् R.11.39;14.65; मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः Bg.9.12. 
    2. आशा [आसमन्तात् अश्नुते आ-अश्-अच्] 1 (a) Hope, expectation, prospect; तामाशां च सुरद्विषाम् R.12.96; आशा हि परमं दुःखं नैराश्यं परमं सुखम् Subhāṣ.; त्वमाशे मोघाशे Bh.3.6; so ˚भग्न, ˚निराश &c. (b) Wish, desire (in Bh.3-45 आशा is compared to a river). -2 False hope or expectation. 
  2. मोघकर्माण: – मोघकर्मन वि. अत्र पुं. 1’3 / मोघानि कर्माणि येषाम् ते मोघकर्माण: (बहुव्रीहिः) 
  3. मोघज्ञाना: – मोघज्ञान वि. अत्र पुं. 1’3 / मोघम् ज्ञानं येषां ते मोघज्ञाना: (बहुव्रीहिः) 
  4. विचेतसः – विचेतस् वि. अत्र पुं. 1’3 / विचेतस् a. 1 Senseless, stupid, ignorant; Bg.9.12. -2 Perplexed, confounded, sad; सर्वे च ते बाष्पकलाः साश्रु-नेत्रा विचेतसः Rām.7.40.29. -3 Malevolent, wicked.

(इ) राक्षसीम् आसुरीम् च एव मोहिनीम् प्रकृतिम् श्रिताः मूढा: 

  1. राक्षसीम् – राक्षसी demonic वि. अत्र स्त्री. 2’1 / 
  2. आसुरीम् – आसुरी vile वि. अत्र स्त्री. 2’1 
  3. चैव (च एव) – द्वेऽपि अव्यये 
  4. मोहिनीम् – मोहिनी distracting वि. अत्र स्त्री. 2’1 
  5. प्रकृतिम् – प्रकृति character स्त्री. 2’1 
  6. श्रिताः – श्रित indulgent वि. अत्र पुं. 1’3  
  7. मूढा: – मूढ thoughtless वि. अत्र पुं. 1’3  

(ई) मानुषीम् तनुम् आश्रितम् माम् अवजानन्ति 

  1. मानुषीम् – मानुषी human वि. अत्र स्त्री. 2’1 
  2. तनुम् – तनु body स्त्री. 2’1 
  3. आश्रितम् – आश्रित वि. अत्र पुं. 2’1 / आश्रित p. p. (Used actively) (with an acc.) 1 Resorting to, having recourse to; स किलाश्रममन्त्यमाश्रितः R.8.14; कृष्णाश्रितः = कृष्णमाश्रितः Sk.; मानुषीं तनुमाश्रितम् Bg.9.11;
  4. माम् – अस्मद् सर्व. 2’1 
  5. अवजानन्ति – अवज्ञा-धातोः लटि प्र.पु. बहु. / अवज्ञा 9 P. To have a low opinion of, to despise, to treat with contempt, disregard; अवजानासि मां यस्मात् R.1.77; अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् Bg.9.11 

Overall Meaning 

(अ) मम भूतमहेश्वरम् परम् भावम् अजानन्त: – those, who do not understand my ulterior capacity of commanding all the creation

(आ) मोघाशा: those with false expectations, मोघकर्माण: those indulging in futile activities, मोघज्ञाना: those portraying false knowledge, विचेतसः those with stupid, ignorant, confounded, malevolent mindset 

(इ) राक्षसीम् आसुरीम् चैव मोहिनीम् प्रकृतिम् श्रिताः those possessed of demonic, unchaste, wayward character मूढा: those fools 

(ई) मानुषीम् तनुम् आश्रितम् माम् अवजानन्ति misunderstand Me, because I am in a human body. 

Actually it is possible to consider two separate sentences in the two श्लोकौ as ⇒ 

(९-११) मम भूतमहेश्वरम् परम् भावम् अजानन्त: मूढा: those, who do not understand my ulterior capacity of commanding all the creation, 

मानुषीम् तनुम् आश्रितम् माम् अवजानन्ति misunderstand Me, because I am in a human body. 

(९-१२) राक्षसीम् आसुरीम् चैव मोहिनीम् प्रकृतिम् श्रिताः those fools possessed of demonic, unchaste, wayward character मोघाशा: मोघकर्माण: मोघज्ञाना: विचेतसः (भवन्ति) only harbour false expectations, indulge in futile activities, have hollow knowledge and have stupid, ignorant, confounded, malevolent mindset. 

छन्दोविश्लेषणम् 

अवजानन्ति मां मूढा (८ अक्षराणि) “न्ति मां मू” एतेषां मात्राः १-२-२ 

मानुषीं तनुमाश्रितम् (८ अक्षराणि) “नुमाश्रि” एतेषां मात्राः १-२-१ 

परं भावमजानन्तो (८ अक्षराणि) “मजान(न्तो)” एतेषां मात्राः १-२-२ 

मम भूतमहेश्वरम् (८ अक्षराणि) “महेश्व” एतेषां मात्राः १-२-१ 

अस्मिन् (९-११) श्लोके अनुष्टुभ् छन्द:  

मोघाशा मोघकर्माणो (८ अक्षराणि) “घकर्मा” एतेषां मात्राः १-२-२ मोघज्ञाना विचेतसः (८ अक्षराणि) “विचेत” एतेषां मात्राः १-२-१ 

राक्षसीमासुरीं चैव (८ अक्षराणि) “सुरीं चै” एतेषां मात्राः १-२-२ 

प्रकृतिं मोहिनीं श्रिताः (८ अक्षराणि) “हिनीं श्रि” एतेषां मात्राः १-२-१  

अस्मिन् (९-१२) श्लोके अनुष्टुभ् छन्द:  

स्वाध्यायाः Notes of self study 

(१) When looking the word भाव: in Apte’s dictionary, I was pleasantly surprised to notice that the phrase परं भावमजानन्तो is very much quoted there, but from परं भावमजानन्तो ममाव्ययमनुत्तमम् (७-२४). Here it is परं भावमजानन्तो मम भूतमहेश्वरम् (९-११). One may rather connect and put them together to say His पर: भाव: is व्यय: नुत्तम: and भूतमहेश्वर:. Certainly His भाव: is पर: and is much Supreme than the भाव: of us mortals. 

The भाव: of us mortals has been referred to in 

यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् । 

तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥ ८-६॥

(२) Of course His being मानुषीं तनुमाश्रित: there on the battlefield as a charioteer for Arjuna was enough disguise for all the मोहिनीं श्रिताः army men that most of them were मूढा: and they अवजानन्ति misunderstood Him. 

Prominent among them were राक्षसीम् आसुरीम् चैव मोहिनीम् प्रकृतिम् श्रिताः the likes of दुर्योधन who had dared an order to fetter Him, when He had appeared in the court of धृतराष्ट्र to mediate and to avoid the war.  

(३) The mention here is of people with negative mindset. Implied is the message to give up such self-annihilating negative mindset and be respectful unto the व्यय: नुत्तम: भूतमहेश्वर: पर: भाव: of the Supreme. 

|| शुभमस्तु || 

===============

गीताभ्यासे ९-१३ महात्मानस्तु मां पार्थ 

=================  

महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः ।

पदच्छेदैःमहात्मान: तु माम् पार्थ दैवीम् प्रकृतिम् आश्रिताः ।

भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥ ९-१३॥

पदच्छेदैःभजन्ति अन्-अन्यमनस: ज्ञात्वा भूतादिम् अव्ययम् ॥ ९-१३॥ 

वाक्यांशशः विश्लेषणम्  

अनुक्र.कर्तृपदीयाः   कर्मपदीयाः अन्ये सुबन्ताः विधेयाः अव्ययानि कृदन्ताः तिङन्ताः
पार्थ 
दैवीम् प्रकृतिम् आश्रिताः 
अनन्यमनसः महात्मानः माम् (**भूतादिम् अव्ययम् इति) ज्ञात्वा 
माम् भूतादिम् अव्ययम् तु भजन्ति 
ज्ञात्वा and भजन्ति are two separate actions. Grammatically they are समानकर्तृक have to have and do have the common subject अनन्यमनसः महात्मानः. Between the two actions ज्ञात्वा and भजन्ति the actions are in this sequence ज्ञात्वा and भजन्ति only. Here, the object phrase माम् भूतादिम् अव्ययम् is also common. Alternatively, the paraphrasing can also be माम् (भूतादिम् अव्ययम् इति) ज्ञात्वा (भजन्ति)

शब्दाभ्यासा:  

पार्थ दैवीम् प्रकृतिम् आश्रिताः अनन्यमनस: महात्मान: तु माम् भूतादिम् अव्ययम् ज्ञात्वा भजन्ति    

  1. पार्थ – पृथायाः अयमिति पार्थः / वि. अत्र सम्बोधनमेक. 
  2. दैवीम् – दैवी divine, benevolent वि. अत्र स्त्री. 2’1 
  3. प्रकृतिम् – प्रकृति स्त्री. 2’1 / प्रकृति nature, character 
  4. आश्रिताः – आश्रि-धातोः क्त-वि. आश्रित / अत्र पुं. 1’3 / आश्रित p. p. (Used actively) (with an acc.) 1 Resorting to, having recourse to; स किलाश्रममन्त्यमाश्रितः R.8.14; कृष्णाश्रितः = कृष्णमाश्रितः Sk.; मानुषीं तनुमाश्रितम् Bg.9.11; R.1.13. -2 Dwelling in, inhabiting, seated or resting on, stationing oneself at or on; इदं स्फटिकतलमाश्रितो भवामि M.4; so वातायनमाश्रितः पश्यति; द्रव्याश्रितो गुणः Ak.; R.12.21,1.75; हार˚, दुर्ग˚ &c. -3 Using, employing. -4 Following, practising, observing; माध्यस्थ्यम्, धर्मम्, प्रवज्याम्; कल्पवृक्षा इवाश्रिताः Ku.6.6; Bk.7. 42. -5 Receiving anything as an inherent or integral part. -6 Dependent on; राष्ट्रं बाहुबलाश्रितम् Ms.9.255. -7 Referring to, regarding; भीष्माश्रिताः कथाः Mb.; उवाच धर्मसंयुक्तमश्वमेधाश्रितं वचः Rām.7.91.6. -8 (Passively used) Resorted to, inhabited &c.; चटकाश्रिता शाखा Pt.1; R.3.11
  5. अनन्यमनस: – अनन्यमनस् वि. अत्र पुं. 1’3 / न अन्यत् मनसि यस्य सः अनन्यमनाः / 
    1. अनन्य a. 1 Not different, identical, same, not other than, self; अनन्या राघवस्याहं भास्करस्य प्रभा यथा । सा हि सत्याभिंसन्धाना तथानन्या च भर्तरि Rām. cf. Rām.5.21.15. -2 Sole, unique, without a second. -3 [नास्ति अन्यः विषयो यस्य] Undivided, undistracted (mind &c.); having no other object or person to think of &c.; अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते Bg.9.22. In comp. अनन्य may be translated by ‘not by another’, ‘directed or devoted to no one else’, ‘having no other object’
  6. महात्मान: – महात्मन् वि. अत्र पुं. 1’3 / महान् आत्मा येषाम् ते महात्मानः great souls / 
  7. तु – अव्ययम् 
  8. माम् – अस्मद् सर्व. अत्र 2’1 
  9. भूतादिम् – भूतादि वि. अत्र पुं. 2’1 / भूतानाम् आदिः इति भूतादिः / 
    1. भूतानाम् – भू-धातोः क्त-वि. भूत / अत्र नपुं. 6’3 
    2. आदिः – आदि वि. अत्र पुं. 1’1 / आदि a. 1 First, primary, primitive; निदानं त्वादिकारणम् Ak. -2 Chief, first, principal, pre-eminent; oft. at the end of comp. in this sense; see below. -3 First in time existing before. -दिः 1 Beginning, commencement (opp. अन्त); अप एव ससर्जादौ तासु बीजमवासृजत् Ms.1.8; Bg.3.41; अनादि &c.; जगदादिरनादिस्त्वम् Ku.2.9
  10. अव्ययम् – अव्यय वि. अत्र पुं. 2’1 / अव्यय a. [नास्ति व्ययो यस्य] 1 (a) Not liable to change, imperishable, undecaying, immutable; वेदाविनाशिनं नित्यं य एनमजमव्ययम् Bg.2.21; विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति Bg.2.17,4.1,6,13;7.24-25;15.5,17. Ms.1.18,19,57;2.81; R.8.24. (b) Eternal, everlasting, अश्वत्थं प्राहुरव्ययम् Bg.15.1; अकीर्तिं कथयिष्यन्ति तेऽव्ययाम् Bg.2.24
  11. ज्ञात्वा – ज्ञाधातोः क्त्वान्तम् / ज्ञा अवबोधने (to know, to realize, to understand) क्र्यादिः, ०९.००४३ परस्मैपदी, सकर्मकः, अनिट्  
  12. भजन्ति  – भज् (१ उ.) धातुः / अत्र प. लटि प्र,पु. बहु. / भज् भजँ सेवायाम् (to worship, to honour, to pray, to serve) भ्वादिः, ०१.११५३ उभयपदी, सकर्मकः, अनिट्  

अन्वयार्थाः Overall Meaning 

पार्थ Eh son of Pritha दैवीम् प्रकृतिम् आश्रिताः those of divine, benevolent character अनन्यमनस: of undistracting, (positively) focussed mind महात्मान: great souls तु माम् भूतादिम् अव्ययम् ज्ञात्वा understand me to be immutable, eternal genesis of all creation भजन्ति worship Me.   

छन्दोविश्लेषणम् 

महात्मानस्तु मां पार्थ (८ अक्षराणि) “स्तु मां पा” एतेषां मात्राः १-२-२ 

दैवीं प्रकृतिमाश्रिताः (८ अक्षराणि) “तिमाश्रि” एतेषां मात्राः १-२-१ 

भजन्त्यनन्यमनसो (८ अक्षराणि) “न्यमन” एतेषां मात्राः १-१-१ 

ज्ञात्वा भूतादिमव्ययम् (८ अक्षराणि) “दिमव्य” एतेषां मात्राः १-२-१   

तृतीये पादे अपवादः अन्यथा अस्मिन् (९-१३) श्लोके अनुष्टुभ् छन्द:  

स्वाध्यायाः Notes of self study 

(१) In this श्लोकः there is mention that दैवीम् प्रकृतिम् आश्रिताः माम् भजन्ति as against राक्षसीम् आसुरीम् चैव मोहिनीम् प्रकृतिम् श्रिताः माम् अवजानन्ति (९-११)+(९-१२). What is brought out is the contradiction between दैवी प्रकृति: and आसुरी प्रकृति:. That is actually the theme of the दैवासुरसम्पद्विभागयोगो नाम षोडशोऽध्यायः. One can say that here, there is a pre-declaration of what is to be detailed in षोडशोऽध्यायः. 

(२) In this श्लोकः there is the adjectival word अव्यय, which one comes across 23 times in Gita in 2-17, 21, 34;  4-1, 6, 13; 7-13, 24, 25; 9-2, 13, 18; 11-2, 4, 18; 13-31; 14-5, 27; 15-1, 5, 17; 18-20, 56. By the mention of this word so many times, it comes to mind that गीताभ्यास: should be a study by ‘connecting the dots’. 

(३) It also comes to mind that one needs to be basically a theist to accept the mention here माम् भूतादिम् अव्ययम् ज्ञात्वा.  

(४) The word भूतादि: brings to mind 

अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् ।

विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ॥ २-१७॥

Here अव्यय is that entity येन सर्वमिदं ततम्, meaning the creator of all creation is भूतादि: अव्यय:. 

(५) The word भूतादि: also brings to mind 

अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत ।

अव्यक्तनिधनान्येव तत्र का परिदेवना ॥ २-२८॥

Since all भूतानि are अव्यक्तादीनि, अव्यक्तम्/अव्यक्त: is भूतादि:. So, भूतादि: is both अव्यक्त: and अव्यय:. So, His पर: भाव: is अव्यक्त: व्यय: नुत्तम: भूतमहेश्वर: as connected earlier when studying (९-११). “connecting the dots” seems to be a good technique, not just for गीताभ्यास:, but also for understanding Him !

|| शुभमस्तु || 

===============

गीताभ्यासे ९-१४ सततं कीर्तयन्तो माम् 

=================

सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः ।

पदच्छेदैःसततम् कीर्तयन्त: माम् यतन्त: च दृढव्रताः ।

नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ॥९-१४॥

पदच्छेदैःनमस्यन्त: च माम् भक्त्या नित्ययुक्ता: उपासते ॥९-१४॥ 

वाक्यांशशः विश्लेषणम्  

अनुक्र.कर्तृपदीयाः   कर्मपदीयाः अन्ये सुबन्ताः विधेयाः अव्ययानि कृदन्ताः तिङन्ताः
1aमाम् सततम् कीर्तयन्तः 
1bभक्त्या नमस्यन्तः च*
1cयतन्तः च* दृढव्रताः नित्ययुक्ताः माम् उपासते 
कीर्तयन्तःin (1a) नमस्यन्तः in (1b) and यतन्तः दृढव्रताः नित्ययुक्ताः in (1c) all are पुं. 1’3, all are adjectival and are together the  कर्तृपदीयाः of उपासते in (1c). The कर्मपदीय: माम् is there twice. So the first one is placed as a common कर्मपदीय: for (1a) and (1b) and the second one for (1c). The अव्ययम् सततम् is apt for all three (1a), (1b), (1c).

अन्वयशः शब्दाभ्यासा:  

सततम् माम् कीर्तयन्त: भक्त्या नमस्यन्त: च यतन्त: दृढव्रताः नित्ययुक्ता: च माम् उपासते 

  1. सततम् – always अव्ययम् 
  2. माम् – अस्मद् सर्व. 2’1 
  3. कीर्तयन्त: – कीर्तयत् वि. अत्र पुं. 1’3 / कॄत्-धातोः ण्यत्-वि. कीर्तयत् /   कॄत् 10 U. (कीर्तयति-ते, कीर्तित) 1 To mention, repeat, utter; नाम्नि कीर्तित एव R.1.87; Ms.7.167;2.124. -2 To tell, recite, declare, communicate; सर्वं शृणुत तं विप्राः सम्यक् कीर्तयतो मम Ms.3.36;9.42. -3 To name, call. -4 To praise, glorify, commemorate
  4. भक्त्या – भक्ति devotion स्त्री. 3’1 
  5. नमस्यन्त: – नमस्यत् वि. अत्र पुं. 1’3 / नमस्य इति नामधातुः तस्य यत्-वि. नमस्यत् / नमस्यति Den. P. 1 To bow down to, pay homage to, worship; नमस्यामो देवान् ननु हतविधेस्तेऽपि वशगाः Bh.2.94. -2 To act humbly towards.
  6. च – अव्ययम् 
  7. यतन्त: – यतत् वि. अत्र पुं. 1’3 / यत्-धातोः ण्यत्-वि. यतत् / यत् यतीँ प्रयत्ने (to try, to strive, to make effort, to attempt) भ्वादिः ०१.००३० आत्मनेपदी, अकर्मकः, सेट्  
  8. दृढव्रताः – दृढव्रत वि. अत्र पुं. 1’3 / दृढम् व्रतम् यस्य सः rather दृढ: व्रते यः सः (बहुव्रीहिः) 
    1. दृढ: – दृह्-धातोः क्त-वि. दृढ / ०१.०८३४ दृह् दृहँ वृद्धौ भ्वादिः, परस्मैपदी, अकर्मकः, सेट्  (to grow, to prosper)  (बढ़ना, बुद्धि होना) also ०१.०८३५ दृंह् दृहिँ वृद्धौ भ्वादिः, परस्मैपदी, अकर्मकः, सेट्  (to grow, to prosper) 
    2.  व्रते – व्रत पुं./नपुं. 7’1 / व्रतः, व्रतम् [व्रज्-घ जस्य तः] 1 A religious act of devotion or austerity, vowed observance, a vow in general; अभ्यस्यतीव व्रतमासिधारम् R.13.67;2.4,25; (there are several vratas enjoined in the different Purāṇas; but their number cannot be said to be fixed, as new ones, e. g. सत्यनारांयणव्रत, are being added every day). -2 A vow, promise, resolve; सोऽभूद् भग्नव्रतः शत्रूनुद्धृत्य प्रतिरोपयन् R.17.42; so सत्यव्रत, पुण्यव्रत, दृढव्रत &c
  9. नित्ययुक्ता: – नित्ययुक्त वि. अत्र पुं. 1’3 / नित्यं युक्तः इति नित्ययुक्तः 
    1. नित्यम् –  नित्य a. [नियमेन नियतं वा भवं नि-त्य-प्; cf. P.IV.2.104. Vārt.] Continual, perpetual, constant, everlasting, eternal, uninterrupted
    2. युक्त – युज्-धातोः क्त-वि. युक्त / युक्त p. p. [युज्-क्त] 1 Joined, united. -2 Fastened, yoked, harnessed. -3 Fitted out, arranged; उदतिष्ठन् महाराज सर्वं युक्तमशेषतः Mb.6.16.4. -4 Accompanied; युक्तः प्रमाद्यसि Ki.11.29. -5 Furnished or endowed with, filled with, having, possessing (with instr. or in comp.) -6 Fixed or intent on, absorbed or engaged in, devoted to (with loc.); कौसल्यायां यथा युक्तो जनन्यां वर्तते सदा Rām.2.20.3; युक्तः प्रजानामनुरञ्जने स्याः U.1.11; Pt.1.284. -7 Used, employed. -8 Adapted, fitted. -9 Appointed (a government servant); अपि शक्या गतिर्ज्ञातुं पततां खे पतत्रिणाम् । न तु प्रच्छन्नभावानां युक्तानां चरतां गतिः ॥ मत्स्या यथान्तःसलिले चरन्तो ज्ञातुं न शक्याः सलिलं पिवन्तः । युक्ता- स्तथा कार्यविधौ नियुक्ता ज्ञातुं न शक्या धनमाददानाः ॥ Kau. A.2.9. -10 Connected with. -11 Proved, inferred, -12 Active, diligent. -13 Skilful, experienced, clever; सुग्रीवमन्त्रिते युक्तौ मम चापि हिते रतौ Rām.7.39.18. -14 Fit, proper, right, suitable (with gen. or loc). -15 Primitive, not derived (from another word). -16 = योग- युक्त q. v.; अनिःश्वसन्तं युक्तं तम् Rām.7.106.16; cf. युक्तचेतस्. -17 = नियमवान्; श्रद्दधानः सदा युक्तः सदा धर्मपरायणः Mb.1. 1.261
  10. उपासते – उपास् 2 आ. धातुः लटि प्र.पु. बहु. / उपास् 2 Ā. 1 To sit near to (with acc.), sit at the side of (as a mark of submission and respect); wait upon, serve, worship

अन्वयार्थाः Overall Meaning 

सततम् माम् कीर्तयन्त: those who always sing my glory भक्त्या नमस्यन्त: च those who devotedly pay obeisances unto Me यतन्त: striving (for spiritual upliftment) दृढव्रताः those who are firm in their resolve नित्ययुक्ता: those who are permanently enjoined (with Me) च माम् उपासते they are close to Me

छन्दोविश्लेषणम् 

सततं कीर्तयन्तो मां (८ अक्षराणि) “र्तयन्तो” एतेषां मात्राः १-२-२ 

यतन्तश्च दृढव्रताः (८ अक्षराणि) “दृढव्र” एतेषां मात्राः १-२-१ 

नमस्यन्तश्च मां भक्त्या (८ अक्षराणि) “श्च मां भ(क्त्या)” एतेषां मात्राः १-२-२ नित्ययुक्ता उपासते (८ अक्षराणि) “उपास” एतेषां मात्राः १-२-१ 

अस्मिन् (९-१४) श्लोके अनुष्टुभ् छन्द:  

स्वाध्यायाः Notes of self study 

(१) In the previous श्लोकः (९-१३) there was mention about दैवीम् प्रकृतिम् आश्रिताः माम् भजन्ति as against राक्षसीम् आसुरीम् चैव मोहिनीम् प्रकृतिम् श्रिताः माम् अवजानन्ति (९-११)+(९-१२). That positivity in (९-१३) not only continues in this (९-१४), rather, it progresses that  “सततम् माम् कीर्तयन्त: those who always sing my glory भक्त्या नमस्यन्त: च those who devotedly pay obeisances unto Me यतन्त: striving (for spiritual upliftment) दृढव्रताः those who are firm in their resolve नित्ययुक्ता: च those who are permanently enjoined (with Me) माम् उपासते they are close to Me.

() The words कीर्तयन्त: भक्त्या नमस्यन्त: bring to mind 

श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम्। 

अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम्

In this श्लोकः (७।५।२३) in श्रीमद्भागवतम् there is good enlisting of  नवविधा भक्तिः nine ways of being His devotee, so that one gets closer to Him. 

  1. श्रवणम् listening to stories of His benevolence, glory and valor, as eminently exemplified by राजा परीक्षितः 
  2. कीर्तनम् singing His glory as eminently exemplified by शुकमुनिः 
  3. विष्णोः स्मरणम् – remembering Him, meditating on Him as eminently exemplified by प्रह्रादः 
  4. पादसेवनम् – being in servitude unto Him as eminently exemplified by लक्ष्मीदेवी The world is seen as God’s feet, and in serving humanity one mentally is offering worship to His feet.
  5. अर्चनम् – offering worships to Him as eminently exemplified by राजा पृथुः 
  6. वन्दनम् – offering obeisances to Him as eminently exemplified by अक्रूरः 
  7. दास्यम् – being His servant, serving His wishes as eminently exemplified by हनुमान् 
  8. सख्यम् – being friends with Him as eminently exemplified by अर्जुनः 
  9. आत्मनिवेदनम् – confiding in Him and having a dialogue with Him, as eminently exemplified by बलिः unto विष्णुः in वामनावतारः 

|| शुभमस्तु || 

===============

गीताभ्यासे ९-१५ ज्ञानयज्ञेन चाप्यन्ये 

===================

ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते ।

पदच्छेदैःज्ञानयज्ञेन च अपि अन्ये यजन्त: माम् उपासते ।

एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥ ९-१५॥

पदच्छेदैःएकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥ ९-१५॥ 

वाक्यांशशः विश्लेषणम्  

अनुक्र.कर्तृपदीयाः   कर्मपदीयाः अन्ये सुबन्ताः विधेयाः अव्ययानि कृदन्ताः तिङन्ताः
1aअन्ये ज्ञानयज्ञेन च अपि यजन्तः 
1bमाम् विश्वतोमुखम् एकत्वेन पृथक्त्वेन बहुधा उपासते 
अन्ये ज्ञानयज्ञेन यजन्तः च अपि is a phrase by itself and is so identified as (1a). The subject word  अन्ये is common to both (1a) and (1b)

अन्वयशः शब्दाभ्यासा:  

ज्ञानयज्ञेन यजन्त: अन्ये अपि च विश्वतोमुखम् माम् एकत्वेन पृथक्त्वेन बहुधा उपासते 

  1. ज्ञानयज्ञेन – ज्ञानयज्ञ पुं. 3’1 / ज्ञानम् एव यज्ञ: इति ज्ञानयज्ञ: 
    1. ज्ञानम् – ज्ञानम् [ज्ञा-भावे ल्युट्] 1 Knowing, understanding, becoming acquainted with, proficiency; सांख्यस्य योगस्य च ज्ञानम् Māl.1.7. -2 Knowledge, learning; तथेन्द्रियाकुलीभावे ज्ञेयं ज्ञानेन शुध्यति Mb.12.204.2; बुद्धिर्ज्ञानेन शुध्यति Ms.5.109; ज्ञाने मौनं क्षमा शत्रौ R.1.22. -3 Consciousness, cognizance, knowledge; ज्ञानतोऽज्ञानतो वापि Ms.8.288 knowingly or unknowingly, consciously or unconsciously. -4 Sacred knowledge; especially, knowledge derived from meditation on the higher truths of religion and philosophy which teaches man how to understand his own nature and how he may be reunited to the Supreme Spirit (opp. कर्मन्); cf. ज्ञानयोग and कर्मयोग in Bg.3.3
    2. यज्ञ: – [यज्-भावे न] 1 A sacrifice, sacrificial rite; any offering or oblation; यज्ञेन यज्ञमयजन्त देवाः; तस्माद्यज्ञात् सर्वहुतः &c.; यज्ञाद् भवति पर्जन्यो यज्ञः कर्मसमुद्भवः Bg.3.14. -2 An act of worship, any pious or devotional act. (Every householder, but particularly a Brāhmaṇa, has to perform five such devotional acts every day; their names are :– भूतयज्ञ, मनुष्ययज्ञ, पितृयज्ञ, देवयज्ञ, and ब्रह्मयज्ञ
  2. यजन्त: – यजत् वि. अत्र पुं. 1’3 / यज्-धातोः ण्यत्-वि. यजत् / यज् यजँ देवपूजासङ्गतिकरणदानेषु (to sacrifice, to offer to a deity, to worship, to get associated with, to give) भ्वादिः ०१.११५७ उभयपदी, सकर्मकः, अनिट्  
  3. अन्ये – अन्यत् other, another सर्व. अत्र पुं. 1’3 
  4. अपि – also अव्ययम् 
  5. च – and अव्ययम् 
  6. विश्वतोमुखम् – विश्वतोमुख वि. अत्र पुं. 2’1 / विश्वत: मुखम् यस्य सः विश्वतोमुख: (बहुव्रीहिः) 
    1. विश्वतोमुख –  विश्वतस् ind. On all sides, all round, everywhere; धारासारानपि विकिरता विश्वतो वारिदेन Bv.1.30. -Comp. -मुख a. having a face on every side; एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् Bg. 9.15.
  7. माम् – अस्मद् सर्व. 2’1  
  8. एकत्वेन – एकत्व नपुं. 3’1 / एकता / एकत्वम् Oneness, unity, union, identity. व्रजतोरपि प्रणयपूर्वमेकताम् Śi.13.6.
  9. पृथक्त्वेन – पृथक्त्व नपुं. 3’1 / पृथक्त्वम् 1 Separateness, severalty. -2 Individuality. -Comp. -निवेशः Subsistence on separateness; पृथक्त्वनिवेशात् संख्यया कर्मभेदः स्यात् and also संख्यायाश्च पृथक्त्वनिवेशात् MS.10.5.17; यावति संभवति तावति पृथक्त्वनिवेश एव युक्तः ŚB. on MS.5.3.2. Hence पृथक्त्वनिवेशिन्. It is considered to be a characteristic feature of संख्या; ŚB. on MS.5.3.2. पृथक्त्वेन (Intr. used as adv.) Individually, separately; यथा लोके पृथक्त्वेनापि कुर्वाणानां बहुवचनं दृश्यते, देवश्चेद् वर्षेद् बहवः कृषिं कुर्युः ŚB. on MS.10.6.45.
  10. बहुधा – अव्ययम् in many ways 
  11. उपासते – उपास् 2 आ. धातुः लटि प्र.पु. बहु. / उपास् 2 Ā. 1 To sit near to (with acc.), sit at the side of (as a mark of submission and respect); wait upon, serve, worship

अन्वयार्थाः Overall Meaning 

ज्ञानयज्ञेन यजन्त: अन्ये अपि च विश्वतोमुखम् माम् एकत्वेन पृथक्त्वेन बहुधा उपासते There are others who strive to enhance their potential by pursuit of knowledge and attain proximity with my Universality, by focussing on Oneness or by focussing on multiplicity, in many ways.   

छन्दोविश्लेषणम् 

ज्ञानयज्ञेन चाप्यन्ये (८ अक्षराणि) “न चाप्य(न्ये)” एतेषां मात्राः १-२-२ 

यजन्तो मामुपासते (८ अक्षराणि) “मुपास” एतेषां मात्राः १-२-१ 

एकत्वेन पृथक्त्वेन (८ अक्षराणि) “पृथक्त्वे” एतेषां मात्राः १-२-२ 

बहुधा विश्वतोमुखम् (८ अक्षराणि) “श्वतोमु” एतेषां मात्राः १-२-१   

अस्मिन् (९-१५) श्लोके अनुष्टुभ् छन्द:  

स्वाध्यायाः Notes of self study 

(१) The ज्ञानयज्ञ: as a type of यज्ञ: was already mentioned in  

द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे ।

स्वाध्यायज्ञानयज्ञाश्च … (४-२८)

From the further mention  एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे … (४-३२) it is clear that यज्ञ: is basically activation of energy or energising an entity. So ज्ञानयज्ञेन यजन्त: माम् एकत्वेन पृथक्त्वेन बहुधा उपासते brings to mind that every scientist, every thinker exploring his own field of knowledge is basically performing a ज्ञानयज्ञ:. That is as much true of a nuclear scientist as of a neurologist, as of a physicist, as of an AI researcher et al. They might be working individually पृथक्त्वेन or in a team एकत्वेन. Some may be theoreticians, some may be experimenting in laboratories, some may be testing prototypes बहुधा in different ways. A teacher teaching and a student learning, all these are ज्ञानयज्ञा: एकत्वेन पृथक्त्वेन बहुधा. (२) In a ज्ञानयज्ञ:, there is no negativity. So, ज्ञानयज्ञ: mentioned here is in continuation of the positivities दैवीम् प्रकृतिम् आश्रिताः माम् भजन्ति (९-१३) and सततम् माम् कीर्तयन्त: भक्त्या नमस्यन्त: च यतन्त: दृढव्रताः नित्ययुक्ता: च माम् उपासते (९-१४). 

(३) Let us practice any or all of the positivities mentioned in (९-१३), (९-१४), (९-१५) and proceed to be closer to Him माम् उपासते. 

(४) The word भक्त्या in (९-१४) prompted detailing नवविधा भक्तिः. For श्रवणभक्तिः there has to be somebody doing कीर्तनम्. So, भक्तिः may be practised एकत्वेन पृथक्त्वेन बहुधा, better एकत्वेन in a group, in a team, because in practising भक्तिः in a group there are so many energy-activations यज्ञा: happening together. That does not mean that it should not be practised individually पृथक्त्वेन. Rather भक्तिः should be a habit. See how विष्णोः स्मरणम् remembering Him, meditating on Him was eminently exemplified by प्रह्रादः. 

(५) The message is BE POSITIVE एकत्वेन पृथक्त्वेन बहुधा ! How relevant and important it is for each individual, for each family, for each society, for each country, for all the world वसुधैव कुटुम्बकम् all the time, eternally, universally ! 

(६) How beautiful world it would be to be living in, if this message of positivities in these श्लोकाः (९-१३), (९-१४), (९-१५) of गीता reaches and becomes the practice एकत्वेन पृथक्त्वेन बहुधा across the world at all times ! The basic thought of philosophy of गीता is of universal good विश्वतोमुखम् eternally सनातन 

सर्वेऽपि सुखिनः सन्तु सर्वे सन्तु निरामयाः ।

सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखमाप्नुयात् ।। 

|| शुभमस्तु || 

===============

।। ॐ श्रीपरमात्मने नमः ।।

गीताभ्यासे ९-१६ अहं क्रतुरहम् + ९-१७ पिताहमस्य +  ९-१८ गतिर्भर्ता प्रभुः 

==================

(९-१६) 

अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम् ।

पदच्छेदैःअहम् क्रतु: अहम् यज्ञः स्वधा अहम् अहम् औषधम् ।

मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् ॥ ९-१६॥

पदच्छेदैःमन्त्र: अहम् अहम् एव आज्यम् अहम् अग्नि: अहम् हुतम् ॥ ९-१६॥ 

वाक्यांशशः विश्लेषणम्  

अनुक्र.कर्तृपदीयाः   कर्मपदीयाः अन्ये सुबन्ताः विधेयाः अव्ययानि कृदन्ताः तिङन्ताः
There is not much to detail as वाक्यांशशः विश्लेषणम् because the common subject is अहम्. Hence the common तिङन्तः is अस्मि. All other words are 1’1 though of different genders  and hence for वाक्यांशशः विश्लेषणम् they are predicatives विधेयाः. 

अहम् क्रतु: अहम् यज्ञः अहम् स्वधा अहम् औषधम् अहम् मन्त्र: अहम् एव आज्यम् अहम् अग्नि: अहम् हुतम् 

  1. अहम् – अस्मद् सर्व. 1’1 
  2. क्रतु: – [कृ-कतु Uṇ.1.77] 1 A sacrifice; क्रतोरशेषेण फलेन युज्यताम् R.3.65; शतं क्रतूनामपविघ्नमाप सः 3.38 
  3. यज्ञः – [यज्-भावे न] 1 A sacrifice, sacrificial rite; any offering or oblation; यज्ञेन यज्ञमयजन्त देवाः; तस्माद्यज्ञात् सर्वहुतः &c.; यज्ञाद् भवति पर्जन्यो यज्ञः कर्मसमुद्भवः Bg.3.14. -2 An act of worship, any pious or devotional act. (Every householder, but particularly a Brāhmaṇa, has to perform five such devotional acts every day; their names are :– भूतयज्ञ, मनुष्ययज्ञ, पितृयज्ञ, देवयज्ञ, and ब्रह्मयज्ञ
  4. स्वधा [स्वद्-आ-पृषो˚ दस्य धः] 1 One’s own nature or determination, spontaneity. -2 One’s own will or pleasure. -3 The oblation of food offered to the Pitṛis or Manes of deceased ancestors; स्वधासंग्रहतत्पराः R.1.66; Ms.9.142; Y.1.102. -4 The food offered to the Manes personified. -5 Food or oblation in general
  5. औषधम् – a. (-धी f.) [औषधि-अण्] Consisting of herbs. -धम् 1 A herb; herbs taken collectively. -2 A medicament, medicinal drug, medicine in general.
  6. मन्त्र: [मन्त्र्-अच्] 1 A Vedic hymn or sacred prayer (addressed to any deity), a sacred text; (it is of three kinds:– it is called ऋच् if metrical and intended to be loudly recited; यजुस् if in prose and muttered in a low tone; and सामन् if, being metrical, it is intended for chanting). -2 The portion of the Veda including the Samhitā and distinguished from the Brāhmaṇa; q. v. -3 A charm, spell, an incantation; सोऽहमस्मि मन्त्रसिद्धः Dk.54; न हि जीवन्ति जना मनागमन्त्राः Bv.1.111; अचिन्त्यो हि मणिमन्त्रौषधीनां प्रभावः Ratn.2; R.2;32;5.57. -4 A formula (of prayer) sacred to any deity, as ओं नमः शिवाय &c.
  7. एव – अव्ययम् 
  8. आज्यम् – [आज्यते, आ-अञ्ज्-क्यप्] 1 Clarified butter, ghee; मन्त्रोऽहमहमेवाज्यम् Bg.9.16. आज्यधूमोद्गमेन Ś.1.15; (it is often distinguished from घृत; सर्पिर्विलीनमाज्यं स्याद् घनीभूतम् घृतं भवेत्). -2 (In a wider sense) Oil, milk &c used instead of clarified butter; घृतं वा यदि वा तैलं पयो वा दधि यावकम् । आज्यस्थाने नियुक्तानामाज्यशब्दो विधीयते ॥
  9. अग्नि: [अङ्गति ऊर्ध्वं गच्छति अङ्ग्-नि,नलोपश्च Uṇ.4.50., or fr. अञ्च् ‘to go.’] 1 Fire कोप˚, चिन्ता˚, शोक˚, ज्ञान˚, राज˚, &c. -2 The God of fire. -3 Sacrificial fire of three kinds (गार्हपत्य, आहवनीय and दक्षिण); पिता बै गार्हपत्योऽ ग्निर्माताग्निर्दक्षिणः स्मृतः । गुरुराहवनीयस्तु साग्नित्रेता गरीयसी ॥ Ms. 2.232
  10. हुतम् p. p. [हु-क्त] 1 Offered as an oblation to fire, burnt as a sacrificial offering; हुतं च दत्तं च तथैव तिष्ठति Karṇabhāra 1.22. -2 One to whom an oblation is offered; Ś.4; R.2.71. -तः N. of Śiva. -तम् 1 An oblation, offering. -2 An Oblation to fire; द्वे देवानभाजयदिति हुतं च प्रहुतं च Bṛi. Up.1.5.2; Bg.9.16

छन्दोविश्लेषणम् 

अहं क्रतुरहं यज्ञः (८ अक्षराणि) “रहं य(ज्ञः)” एतेषां मात्राः १-२-२ स्वधाहमहमौषधम् (८ अक्षराणि) “हमौष” एतेषां मात्राः १-२-१ 

मन्त्रोऽहमहमेवाज्य (८ अक्षराणि) “हमेवा” एतेषां मात्राः १-२-२ 

महमग्निरहं हुतम् (८ अक्षराणि) “रहं हु” एतेषां मात्राः १-२-१ 

अस्मिन् (९-१६) श्लोके अनुष्टुभ् छन्द:  

(९-१७) 

पिताहमस्य जगतो माता धाता पितामहः ।

पदच्छेदैःपिता अहम् अस्य जगत: माता धाता पितामहः ।

वेद्यं पवित्रमोङ्कार ऋक्साम यजुरेव च ॥ ९-१७॥

पदच्छेदैःवेद्यम् पवित्रम् ओङ्कार: ऋक् साम यजु: एव च ॥ ९-१७॥ 

वाक्यांशशः विश्लेषणम्  

अनुक्र.कर्तृपदीयाः   कर्मपदीयाः अन्ये सुबन्ताः विधेयाः अव्ययानि कृदन्ताः तिङन्ताः
There is not much to detail as वाक्यांशशः विश्लेषणम् because the common subject is अहम्. Hence the common तिङन्तः is अस्मि. Except for अस्य जगतः all other words are 1’1 though of different genders  and hence for वाक्यांशशः विश्लेषणम् they are predicatives विधेयाः. The word पवित्रम् is adjective of वेद्यम् and is hence 1’1 only.

अहम् अस्य जगत: पिता माता धाता पितामहः (अहम्) पवित्रम् वेद्यम् (अहम्) ओङ्कार: (अहम्) ऋक् साम यजु: एव च 

  1. अस्य – इदम् सर्व. अत्र नपुं. 6’1 
  2. जगत: – जगत् नपुं. 6’1 / जगत् a. (-ती f.) 1 Moving, movable; सूर्य आत्मा जगत- स्तस्थुषश्च Rv.1.115.1; इदं विश्वं जगत्सर्वमजगच्चापि यद्भवेत् Mb. -m. Wind, air. -n. The world, the universe; जगतः पितरौ वन्दे पार्वतीपरमेश्वरो R.1.1.
  3. पिता – पितृ पुं. 1’1 / 
  4. माता – मातृ स्त्री. 1’1 / 
  5. धाता – धातृ वि. अत्र पुं. 1’1 / 
  6. पितामहः – पितामह वि. अत्र पुं. 1’1 / पितृषु महते इति पितामहः (उपपद-तत्पुरुषः) / 
    1. पितृषु – पितृ पुं. 7’3 
    2. महते – मह्-धातोः लटि प्र.पु. एक. / ०१.०८३१ मह् महँ पूजायाम् भ्वादिः, परस्मैपदी, सकर्मकः, सेट्  (to worship, to revere) / ०१.०७२१ मंह् महिँ वृद्धौ भ्वादिः, आत्मनेपदी, अकर्मकः, सेट्  (to grow) 
  7. पवित्रम् – पवित्र वि. अत्र नपुं. 1’1 / पवित्र pavitra a. [पू-करणे इत्र] 1 Sacred, holy, sinless, sanctified (persons or things); त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलाः Ms.3.235; पवित्रो नरः, पवित्रं स्थानम् &c. -2 Purified by the performance of ceremonial acts (such as sacrifices &c.). -4 Purifying, removing sin. 
  8. वेद्यम् – वेद्य वि. अत्र नपुं. 1’1 / विद्-धातोः ण्यत्-वि. वेद्य / वेद्य vedya a. 1 To be known. -2 To be taught or explained. 
  9. ओङ्कार: – ओङ्कार पुं. 1’1 / ओङ्कार: 1 the sacred syllable ओम्; त्रिमात्रमोकारं त्रिमात्रमोंकारं वा विदधति Mbh.VIII.2.89. -2 the exclamation ओम्, or pronunciation of the same; प्राणायामैस्त्रिभिः पूतस्तत ओंकारमर्हति Ms.2.75. -3 (fig.) commencement; एष तावदोंकारः Mv.1; B. R.3.78.
  10. ऋक् – ऋच् स्त्री. 1’1 / ऋच् f. [ऋच्यते स्तूयतेऽनया, ऋच् करणे क्विप्] 1 A hymn (in general). -2 A single verse, stanza, or text; a verse of the Ṛigveda (opp. यजुस् and सामन्); त्रेधा विहिता वागृचो यजूंषि सामानि Śat. Br. -3 The collective body of the Ṛigveda (pl.), ऋचः सामानि जज्ञिरे Rv.10.90.9. ऋक्साम यजुरेव च Bg.9.17. -4 Splendour (for रुच्). -5 Praise. -6 worship.
  11. साम – सामन् नपुं. 1’1 / सामन् sāman n. [सो-मनिन् Uṇ.4.152] 1 Appeasing, calming, comforting, soothing. -2 Cenciliation, pacific measures, negotiation, (the first of the four upāyas or expedients to be used by a king against an enemy); सामदण्डौ प्रशंसन्ति नित्यं राष्ट्राभिवृद्धये Ms.7.109. -3 Conciliatory or mild means; pacific or conciliatory conduct, gentle words; यो दुर्बलो ह्यण्वपि याच्यमानो बलीयसा यच्छति नैव साम्ना Pt.4.26,48. -4 Mildness, gentleness. -5 A metrical hymn or song of praise; सप्तसामोपगीतं त्वाम् R.10.21; ब्रहत्साम तथा साम्नां गायत्री छन्दसामहम् Bg.10.35. -6 A verse or text of the Sāmaveda; सस्तोभस्वरकालाभ्यासविकारायां हङ्कारप्रणवप्रस्तावोद्गीथप्रतिहारोपद्रवनिधनवत्यामृचि गीतौ सामशब्दोऽभियुक्तैरुपचर्यते ŚB. on MS.7.2.1; स्तोभादिविशिष्टा ऋक् साम ibid. -7 The Sāmaveda itself (said to have been produced from the sun; cf. Ms.1.23). -8 Voice, sound; स्वरः सामशब्देन लोकऽभिधीयते । सुसामा देवदत्त इति सुस्वरो देवदत्त इति । स्वरो घोषो नाद इति समानार्थाः । स सामशब्देनोच्यते । ŚB. on MS.7.2.7; त्रिःसामा हन्यतामेषा दुन्दुभिः शत्रुभीषणा Mb. 3.20.10. -9 A particular kind of sacred text or verse from the Vedas; प्रस्तौता साम प्रस्तौति; Bṛi. Up.1.3.28. 
  12. यजु: – यजुस् n. [यज्-उसि] 1 A sacrificial prayer or formula; तां कामयानां भगवानुवाह यजुषां पतिः Bhāg.4.1.6. -2 A text of the Yajurveda, or the body of sacred mantras in prose muttered at sacrifices; वृत्तगीतिवर्जितत्वेन प्रश्लिष्टपठिता मन्त्रा यजूंषि Sāyaṇa; cf. मन्त्र. -3 N. of the Yajurveda. -4 Ved. Worship, oblation. 

छन्दोविश्लेषणम् 

पिताहमस्य जगतो (८ अक्षराणि) “स्य जग” एतेषां मात्राः १-१-१ 

माता धाता पितामहः (८ अक्षराणि) “पिताम” एतेषां मात्राः १-२-१ 

वेद्यं पवित्रमोङ्कार (८ अक्षराणि) “त्रमोङ्का” एतेषां मात्राः १-२-२ 

ऋक्साम यजुरेव च (८ अक्षराणि) “जुरेव” एतेषां मात्राः १-२-१  

अस्मिन् (९-१७) श्लोके अनुष्टुभ् छन्द:  

(९-१८) 

गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् ।

पदच्छेदैःगति: भर्ता प्रभुः साक्षी निवासः शरणम् सुहृत् ।

प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ॥ ९-१८॥

पदच्छेदैःप्रभवः प्रलयः स्थानम् निधानम् बीजम् अव्ययम् ॥ ९-१८॥ 

वाक्यांशशः विश्लेषणम्  

अनुक्र.कर्तृपदीयाः   कर्मपदीयाः अन्ये सुबन्ताः विधेयाः अव्ययानि कृदन्ताः तिङन्ताः
There is not much to detail as वाक्यांशशः विश्लेषणम् because the common subject is अहम्. Hence the common तिङन्तः is अस्मि. All other words are 1’1 though of different genders  and hence for वाक्यांशशः विश्लेषणम् they are predicatives विधेयाः. The word अव्ययम् is adjective of बीजम् and is hence 1’1 only.

(अहम्) गति: (अहम्) भर्ता (अहम्) प्रभुः (अहम्) साक्षी (अहम्) निवासः (अहम्) शरणम् (अहम्) सुहृत् (अहम्) प्रभवः (अहम्) प्रलयः (अहम्) स्थानम् (अहम्) निधानम् (अहम्) अव्ययम् बीजम् 

  1. गति: – गति स्त्री. 1’1 / गति: f. [गम्-भावे क्तिन्] 1 Motion, going, moving, gait; गतिर्विगलिता Pt.4.78; अभिन्नगतयः Ś.1.14; (न) भिन्दन्ति मन्दां गतिमश्वमुख्यः Ku.1.11 do not mend their slow gait (do not mend their pace); so गगनगतिः Pt.1; लघुगतिः Me.16; U.6.23. -2 Access, entrance; मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः R.1.4. -3 Scope, room; अस्त्रगतिः Ku.3.19; मनोरथानामगतिर्न विद्यते Ku.5.64; नास्त्यगतिर्मनोरथानाम् V.2. -4 Turn, course; दैवगतिर्हि चित्रा, Mu.7.16. -5 Going to, reaching, obtaining; वैकुण्ठीया गतिः Pt.1 obtaining Heaven. -6 Fate, issue; भर्तुर्गतिर्गन्तव्या Dk.103. -7 State, condition; दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य Bh.2.43; Pt.1.106. -8 Position, station, situation, mode of existence; परार्ध्यगतेः पितुः R.8.27; कुसुमस्तबकस्येव द्वे गती स्तो मनस्विनाम् Bh.2.104; Pt.1.41,420. -9 A means, expedient, course, alternative; अनुपेक्षणे द्वयी गतिः Mu.3; का गतिः what help is there, can’t help (often used in dramas) Pt.1.319; अन्या गतिर्नास्ति K.158; cf. also अगतिका हि एषा गतिः यत् कृत्स्नसंयोगे सति विकल्पसमुच्चयौ स्याताम् ŚB. on MS.10.5.47. -10 Recourse, shelter, refuge, asylum, resort; विद्यमानां गतिर्येषाम् Pt.1.320,322; आसयत् सलिले पृथ्वीं यः स मे श्रीहरिर्गतिः Sk. -11 Source, origin, acquisition; क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति Bg.2.43; Ms.1.50. -12 a way, path. -13 A march, procession. -14 An event, issue, result. -15 The course of events, fate, fortune
  2. भर्ता – भर्तृ वि. अत्र पुं. 1’1 / भर्तृ m. [भृ-तृच्] 1 A husband; यद्भर्तुरेव हितमिच्छति तत् कलत्रम् Bh.2.8; स्त्रीणां भर्ता धर्मदाराश्च पुंसाम् Māl.6.18. -2 A lord, master, superior; भर्तुः शापेन Me.1; गण˚, भूत˚ &c. -3 A leader, commander, chief; स्वभर्तृनामग्रहणाद्बभूव सान्द्रे रजस्यात्मपरावबोधः R.7.41. -4 A supporter, bearer, protector; भर्ता स्वानां श्रेष्ठः पुर एता भवति Bri. Up.1.3.18. -5 The creator.
  3. प्रभुः – प्रभु वि. अत्र पुं. 1’1 / प्रभु a. (भु-भ्वी f.) 1 Mighty, strong, powerful. -2 -2 Able, competent, having power to (with inf. or in comp.); ऋषिप्रभावान्मयि नान्तकोऽपि प्रभुः प्रहर्तुं किमुतान्यहिंस्राः R.2.62; समाधिभेदप्रभवो भवन्ति Ku.3.40. -3 A match for; प्रभुर्मल्लो मल्लाय Mbh. -4 Abundant. -5 Everlasting, eternal. -भुः 1 A lord, master; प्रभुर्बुभूषुर्भुवन- त्रयस्य यः Śi.1.49. -2 A governor, ruler, supreme authority.
  4. साक्षी – साक्षिन् वि. अत्र पुं. 1’1 / साक्षिन् sākṣin a. (-णी f.) [सह अक्षि अस्य; साक्षाद् द्रष्टा साक्षी वा P.V.2.91] 1 Seeing, observing, witnessing. -2 Attesting, testifying. -m. 1 A witness, an observer, an eye-witness; फलं पःसाक्षिषु दृष्टमेष्वपि Ku.5.60; साक्षित्वमस्य पुरुषस्य Saṁkhya K.19; Ms.8.18. -2 The Supreme Being.
  5. निवासः – निवास पुं. 1’1 / निवास: Living, dwelling, residing. -2 A house, abode, habitation, resting-place; निवासश्चिन्तायाः Mk.1.15; Śi.4.63;5.21; Bg.9.18; Mk.3.23. -3 Passing the night. -4 A dress, garment. -5 Night-quarters. -6 Refuge, receptacle, asylum; जगन्निवासो वसुदेवसद्मनि Śi.1.1.
  6. शरणम् – शरण नपुं. 1’1 / शरणम् śaraṇam [शॄ-ल्युट्] 1 Protection, help, succour, defence; भूत्वा शरण्या शरणार्थमन्यं कथं प्रपत्स्ये त्वयि दीप्यमाने R.14.64; V.1.3; U.4.23. -2 Refuge, shelter; तस्याः करिष्यामि दृढानुतापं प्रवालशय्याशरणं शरीरम् Ku.3.8; Pt.2. -3 A place of refuge, resort, asylum (applied to persons also); सुरासुरस्य जगतः शरणम् Ki.18.22; संतप्तानां त्वमसि शरणम् Me.7; शरणं गम्-इ-या &c. ‘to go to for protection, take shelter with, to submit to’; यामि हे कमिह शरणं Gīt.7. -4 A sanctuary, closet, an apartment; अग्निशरणमार्ग- मादेशय Ś.5; अतोऽग्निहोत्रशरणादग्निमाधायात्मानमुद्दीपयामः Nāg. 5; Bhāg.7.12.20. -5 An abode, a house, habitation; शरणमपि समिद्भिः शुष्यमाणाभिराभिः Mu.3.15; Bk.6.9; Ve.5.26. -6 Lair, resting-place. 
  7. सुहृत् – सुहृत् वि. अत्र पुं. 1’1 / सुहृद् a. having a kind heart, cordial, friendly, loving, affectionate; सुहृदः सुहृदोऽन्यांश्च दुर्हृदश्चापि दुर्हृदः । सम्यक्प्रवृत्तान् पुरुषान्नसम्यगनुपश्यतः ॥ Mb.3.208.36. (-m.) 1 a friend; सुहृदः पश्य वसन्त किं स्थितम् Ku.4.27; मन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृत्याः Me.40. -2 an ally. 
  8. प्रभवः – प्रभव पुं. 1’1 / प्रभवः 1 Source, origin; अनन्तरत्नप्रभवस्य यस्य Ku.1.3; अकिंचनः सन् प्रभवः स संपदाम् 5.77; R.9.75. -2 Birth, production. -3 The source of a river; तस्या एवं प्रभवमचलं प्राप्य गौरं तुषारैः Me.54. -4 The operative cause, origin of being (as father, mother &c.); तमस्याः प्रभवमवगच्छ Ś.1. -5 The author, creator; अतश्चराचरं विश्वं प्रभवस्तस्य गीयसे Ku.2.5.
  9. प्रलयः – प्रलय पुं. 1’1 / प्रलयः 1 Destruction, annihilation, dissolution; स्थानानि किं हिमवतः प्रलयं गतानि Bh.3.70,69; प्रलयं नीत्वा Si.11.66. ‘causing to disappear’. -2 The destruction of the whole universe (at the end of a kalpa), universal destruction; Ku.2.8; अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा Bg.7.6. -3 Any extensive destruction or devastation. -4 Death, dying, destruction; प्रारब्धाः प्रलयाय मांसवदहो विक्रेतुमेते वयम् Mu.5.21;1.14; यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् Bg.14.14.
  10. स्थानम् – स्थान नपुं. 1’1 / स्थानम् sthānam [स्था-ल्युट्] 1 The act of standing or remaining, stay, continuance, residence; न किल भवतां देव्याः स्थानं गृहेऽभिमतं ततः U.3.32. -2 Being fixed or stationary. -3 A state, condition; स्थानत्रयात्परं प्राप्तं ब्रह्मभूतमविक्रियम् Bhāg.1.18.26. -4 A place, spot, site, locality; अक्षमालामदत्त्वास्मात्स्थानात्पदात्पदमपि न गन्तव्यम् K. -5 Station, situation, position. -6 Relation, capacity; पितृस्थाने ‘in the place or capacity of a father’; भक्ष्यस्थाने Pt.2.26. -7 An abode, a house, dwelling-house; स एव (नक्रः) प्रच्युतः स्थानाच्छुनापि परिभूयते Pt.3.46. -8 (a) A country, region, district. (b) A town, city. -9 Office, rank, dignity; अमात्यस्थाने नियोजितः. -10 Object; गुणाः पूजास्थानं गुणिषु न च लिङ्गं न च वयः U.4.11. -11 An occasion, a matter, subject, cause; पराभ्यूहस्थानाःयपि तनुतराणि स्थगयति Māl.1.14; स्थानं जरापरिभवस्य तदेव पुंसाम् Subhāṣ; so कलह˚, कोप˚, विवाद˚ &c. -12 A fit or proper place; स्थानेष्वेव नियोज्यन्ते भृत्याश्चाभरणानि च Pt.1.72. -13 A fit or worthy object; स्थाने खलु सज्जति दृष्टिः M.1; see स्थाने also. -14 The place or organ of utterance of any letter; (these are eight :– अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा । जिह्वामूलं च दन्ताश्च नासिकौष्ठौ च तालु च Śik.13.) -15 A holy place. -16 An altar. -17 A place in a town, square, court. -18 The place or sphere assigned after death to persons according as they perform or neglect their prescribed duties. -19 (In politics, war &c.) The firm attitude or bearing of troops, standing firm so as to repel a charge; स्थाने युद्धे च कुशलानभीरुनविकारिणः Ms.7.190. -20 A halt. -21 A stationary condition, a neutral or middle state; स्थानं वृद्धिः क्षयश्चैव त्रिवर्गश्चैव दण्डजः Mb.12.59.31. -22 That which constitutes the chief strength or the very existence of a kingdom, a stamina of a kingdom; i.e. army, treasure, town, and territory; Ms.7.56 (where Kull. renders स्थानं by दण्डकोषपुरराष्ट्रात्मकं चतुर्विधम्). -23 Likeness, resemblance. -24 Part or division of a work, section, chapter &c. -25 The character or part of an actor. -26 Interval, opportunity, leisure. -27 (In music) A note, tone, modulation of the voice; तौ तु गान्धर्वतत्त्वज्ञौ स्थानमूर्च्छनकोविदौ Rām.1.4.10 (com.-‘यदूर्ध्वं हृदयग्रन्थे कपोलफलकादधः । प्राणसंचारणस्थानं स्थानमित्यभि- धीयते ॥…… इति शाण्डिल्यः). -28 A pose, posture (of archers etc.). -29 An order of the life (आश्रम); मैत्रेयीति होवाच याज्ञवल्क्य उद्यास्यन्वा अरेऽहमस्मात् स्थानादस्मि Bṛi. Up.2. 4.1. -30 Ground (भूमि); स्थानासनिनो भूमि-पाषाण-सिकता-शर्करा-वालुका-भस्मशायिनः Mb.12.192.1. -31 Sustenance, maintenance; यच्चेदं प्रभवः स्थानं भूतानां संयमो यमः । स्वभावेनैव वर्तन्ते द्वन्द्वसृष्टानि भूरिशः ॥ Mb.12.238.20 
  11. निधानम् – निधान नपुं. 1’1 / निधानम् 1 Putting down, laying down, depositing. -2 Keeping, preserving. -3 Place where anything is placed, a receptacle, reservoir; निधानं धर्माणाम् G. L.18. -4 Treasure; निधानगर्भामिव सागराम्बराम् R.3.9; Bg.9.18; विद्यैव लोकस्य परं निधानम् Subhāṣ. -5 Hoard, store, property, wealth. -6 A place of cessation or rest. -7 A deposit; Ms.8.36. 
  12. अव्ययम् – अव्यय वि. अत्र नपुं. 1’1 / अव्यय a. [नास्ति व्ययो यस्य] 1 (a) Not liable to change, imperishable, undecaying, immutable; वेदाविनाशिनं नित्यं य एनमजमव्ययम् Bg.2.21; विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति Bg.2.17,4.1,6,13;7.24-25;15.5,17. Ms.1.18,19,57;2.81; R.8.24. (b) Eternal, everlasting, अश्वत्थं प्राहुरव्ययम् Bg.15.1; अकीर्तिं कथयिष्यन्ति तेऽव्ययाम् Bg.2.24. -2 Unexpended, unwasted.
  13. बीजम् – बीज नपुं. 1’1 / बीजम् bījam 1 Seed (fig. also), seedcorn, grain; अरण्यबीजाञ्जलिदानलालिताः Ku.5.15; बीजाञ्जलिः पतति कीटमुखावलीढः Mk.1.9; R.19.57; Ms.9.33. -2 A germ, element. -3 Origin, source, cause; बीजप्रकृतिः Ś.1.1 (v. l.). 

छन्दोविश्लेषणम् 

गतिर्भर्ता प्रभुः साक्षी (८ अक्षराणि) “प्रभुः सा” एतेषां मात्राः १-२-२ 

निवासः शरणं सुहृत् (८ अक्षराणि) “रणं सु” एतेषां मात्राः १-२-१ 

प्रभवः प्रलयः स्थानं (८ अक्षराणि) “लयः स्था” एतेषां मात्राः १-२-२ 

निधानं बीजमव्ययम् (८ अक्षराणि) “जमव्य” एतेषां मात्राः १-२-१ 

अस्मिन् (९-१८) श्लोके अनुष्टुभ् छन्द:  

स्वाध्यायाः Notes of self study 

(१) What is stated in these three श्लोकाः is ‘who I am’ and/or ‘what I am’, a list of 29 items ⇒  

(अ) 8 items in श्लोकः (९-१६

  1. अहम् क्रतु: अहम् यज्ञः अहम् स्वधा अहम् औषधम् अहम् मन्त्र: अहम् एव आज्यम् अहम् अग्नि: अहम् हुतम् (8) 

Note, seven out of these 8 items belong to what items make a traditional यज्ञः. As ब्रह्मयज्ञः it was detailed 

ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् (४-२४)

The item औषधम्, is sort of ‘odd man out’, because it does not necessarily belong to items of traditional यज्ञः. 

Whereas the dictionary meaning of औषधम् is medicinal herb, it comes to mind that श्रीकृष्णभगवान् saying अहम् औषधम् can be interpreted with an extended meaning that He is remedy for all ailments and afflictions, for all त्रितापाः – दैहिकाः (देहे अनुभूयन्ते इति physiological maladies such as cramps), दैविकाः (दैवयोगात् उद्भवन्ति इति natural calamities like earthquakes), भौतिकाः (भूतेभ्यः प्राप्यन्ते इति from other creatures such as snake-bite or even mosquito-bite).  

(आ) 9 items in श्लोकः (९-१७

  1. अहम् अस्य जगत: पिता माता धाता पितामहः (4) 

Note, पिता माता धाता पितामहः are important members of a family. The mention अहम् अस्य जगत: पिता माता धाता पितामहः underscores that for Him जगत् is His family, rather, for Him वसुधैव कुटुबकम् !

  1. पवित्रम् वेद्यम् (1)
  2. ओङ्कार: (1)
  3. ऋक् साम यजु: एव च (3) – Note, there are names of only three वेदाः here. Since व्यासमुनिः is known to have reset the वेदाः and is hence called as वेदव्यास: maybe, in his resetting, he set them in three वेदाः – ऋक् साम यजु: – only. 

(इ) 12 items in श्लोकः (९-१८

  1. गति:, भर्ता, प्रभुः, साक्षी, निवासः, शरणम्, सुहृत् (7) 
  2. प्रभवः, प्रलयः, स्थानम् (3) This has been mentioned earlier also in अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥ ७-६॥
  3. निधानम् – Actually this word निधानम् sounds to be synonymous with निवासः, शरणम्, even with गति:. But there are subtle differences, right ?
  4. अव्ययम् बीजम् (2) This also has been mentioned earlier in बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् (७-१०)

(२) Such mention of ‘who I am’ and/or ‘what I am’, has been detailed earlier also. See ⇒  

मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय ।

मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥ ७-७॥

रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः ।

प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥ ७-८॥

पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ ।

जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ॥ ७-९॥

बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् ।

बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ॥ ७-१०॥

बलं बलवतां चाहं कामरागविवर्जितम् ।

धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥ ७-११॥

ये चैव सात्त्विका भावा राजसास्तामसाश्च ये ।

मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ॥ ७-१२॥

(३) The mention here न त्वहं तेषु ते मयि matches with मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ॥ ९-४॥

(४) All this detailing of ‘who I am’ and/or ‘what I am’ started in the ज्ञानविज्ञानयोगो नाम सप्तमोऽध्यायः, continues here in राजविद्याराजगुह्ययोगो नाम नवमोऽध्यायः continues further in विभूतियोगो नाम दशमोऽध्यायः. In fact, if all this narration is “audio” it becomes “video” in विश्वरूपदर्शनयोगो नाम एकादशोऽध्यायः 

(५) One should understand that all this is not egotic. It is ज्ञानम्, it is विज्ञानम् to understand ‘Who He is’, ‘What He is’. मां सर्वभूतानां सनातनम् बीजं विद्धि (७-१०) is the advocacy to overcome the misunderstandings that कश्चिन्मां वेत्ति तत्त्वतः (७-३) ‘hardly anybody understands me by fundamentals’. Right ज्ञानम् and विज्ञानम् is to understand Him तत्त्वेन (९-२४). Actually any ज्ञानम् is rich and self-satisfying when it is तत्त्वेन, when the fundamentals are clear. 

(६) Actually, assessing anything from external appearance is foolish. मानुषीं तनुमाश्रितम् मां मूढा: अवजानन्ति (९-११) is assessing by external appearance and hence is an act of  मूढा:. This was already mentioned in मूढोऽयं नाभिजानाति लोको मामजमव्ययम् (७-२५). 

(७) Since assessing should not be superficial, should not be by external appearance, this राजविद्याराजगुह्ययोगो नाम नवमोऽध्यायः by its name itself would delve deeper into the गुह्य, which so studied becomes राजविद्या.  

|| शुभमस्तु || 

===============

गीताभ्यासे ९-१९ तपाम्यहमहं वर्षम् 

==================

तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च ।

पदच्छेदैःतपामि अहम् अहम् वर्षम् निगृह्णामि उत्सृजामि च ।

अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ॥ ९-१९॥

पदच्छेदैःअमृतम् च एव मृत्यु: च सत्-असत् च अहम् अर्जुन ॥ ९-१९॥ 

वाक्यांशशः विश्लेषणम्  

अनुक्र.कर्तृपदीयाः   कर्मपदीयाः अन्ये सुबन्ताः विधेयाः अव्ययानि कृदन्ताः तिङन्ताः
अहम् तपामि 
अहम् वर्षम् निगृह्णामि 
च उत्सृजामि 
अर्जुन 
अहम् अमृतम् मृत्युः सत् असत् च एव च च (अस्मि) 

अन्वयशः शब्दाभ्यासा:  

(अ) अर्जुन – सम्बोधनमेक. 

(आ) अहम् तपामि 

  1. अहम् – अस्मद् सर्व. 1’1 
  2. तपामि – तप् लट् उ.पु. एक. / तप् तपँ सन्तापे to become hot, to heat  भ्वादिः ०१.११४० परस्मैपदी, सकर्मकः, अनिट्  

(इ) अहम् वर्षम् निगृह्णामि उत्सृजामि च 

  1. वर्षम् – वर्ष पुं./नपुं. 2’1 / वर्षः, वर्षम् [वृष् भावे घञ् कर्तरि अच् वा] 1 Raining, rain, a shower of rain; तपाम्यहमहं वर्षं निगृह्णाभ्युत्सृजामि च Bg.9.19
  2. निगृह्णामि – निग्रह्-धातुः लट् उ.पु. एक. / निग्रह् 9 P to catch, To draw in  
  3. उत्सृजामि – उत्सृज्-धातुः लट् उ.पु. एक. / उत्सृज् 6 P.  to pour out 

(ई) अहम् अमृतम् च 

  1. अमृतम् – अमृत nectar नपुं. 1’1 

(उ) (अहम्) मृत्यु: च एव 

  1. मृत्यु: – मृत्यु death पुं. 1’1 

(ऊ) (अहम्) सत् च असत् (च) 

  1. सत् – वि, प्रायः नपुं. 1’1 / Note (i) सत् is a prefix meaning ‘good’ as in सज्जनः  (ii) सत् is शतृ-वि. from धातुः अस्, hence सत् means Being, existing, existent. सत् also means The really existent truth, reality. 
  2. असत् – न सत् इति असत् (नञ्-तत्पुरुषः) / 

अन्वयार्थाः Overall Meaning 

अर्जुन – Eh Arjuna

अहम् तपामि – The heat is Me 

अहम् वर्षम् निगृह्णामि – I absorb the waters 

(अहम्) वर्षम् उत्सृजामि च – I only pour out the rains 

अहम् अमृतम् च – I am immortality 

(अहम्) मृत्यु: च एव – I am also the death

(अहम्) सत् च असत् (च) – I am good and bad, I am truth, I am falsehood, I am manifest and I am also the non-manifest. 

छन्दोविश्लेषणम् 

तपाम्यहमहं वर्षं (८ अक्षराणि) “महं व(र्षं)” एतेषां मात्राः १-२-२ निगृह्णाम्युत्सृजामि च (८ अक्षराणि) “त्सृजामि” एतेषां मात्राः १-२-१ 

अमृतं चैव मृत्युश्च (८ अक्षराणि) “व मृत्यु(श्च)” एतेषां मात्राः १-२-२ सदसच्चाहमर्जुन (८ अक्षराणि) “हमर्जु” एतेषां मात्राः १-२-१  

अस्मिन् (९-१९) श्लोके अनुष्टुभ् छन्द:  

स्वाध्यायाः Notes of self study 

(१) श्रीकृष्णभगवान् saying अहम् तपामि, अहम् वर्षम् निगृह्णामि उत्सृजामि च can be taken to be referring to पञ्चमहाभूतानि which is already detailed as 

भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।

अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥ ७-४॥

(२) अमृतं चैव मृत्युश्च is the same as (अहम्) प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ॥ ९-१८॥because प्रलयः is मृत्यु: and बीजमव्ययम् is अमृतम् 

(३) (अहम्) सत् च असत् (च) has also been endorsed in 

ये चैव सात्त्विका भावा राजसास्तामसाश्च ये ।

मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ॥ ७-१२॥

If we take that सत् connotes सात्त्विका: भावा: and असत् connotes राजसास्तामसाश्च भावा:. Since all भावा: are मत्त एव, by corollary (अहम्) सत् च असत् (च).  

(४) Is, what all is stated in this श्लोकः mere repetition of what has been stated earlier ? Maybe, yes. But it is important that important points be reemphasized for which they may be repeated, albeit in the pretext of a different context, words and phraseology. 

|| शुभमस्तु || 

===============

गीताभ्यासे ९-२० त्रैविद्या मां सोमपाः पूतपापा:

==================

त्रैविद्या मां सोमपाः पूतपापा

पदच्छेदैःत्रैविद्या: माम् सोमपाः पूतपापा:

यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते ।

पदच्छेदैःयज्ञै: इष्ट्वा स्वर्गतिम् प्रार्थयन्ते ।

ते पुण्यमासाद्य सुरेन्द्रलोकमश्नन्ति दिव्यान्दिवि देवभोगान् ॥ ९-२०॥

पदच्छेदैःते पुण्यम् आसाद्य सुरेन्द्रलोकम् 

अश्नन्ति दिव्यान् दिवि देवभोगान् ॥ ९-२०॥ 

वाक्यांशशः विश्लेषणम्  

अनुक्र.कर्तृपदीयाः   कर्मपदीयाः अन्ये सुबन्ताः विधेयाः अव्ययानि कृदन्ताः तिङन्ताः
1aत्रैविद्याः सोमपाः पूतपापाः माम् यज्ञैः इष्ट्वा 
1bस्वर्गतिम् प्रार्थयन्ते 
2aते पुण्यम् स्वर्गलोकम् आसाद्य 
2bदिव्यान् देवभोगान् दिवि अश्नन्ति 

अन्वयशः शब्दाभ्यासा:  

(अ) त्रैविद्या: सोमपाः पूतपापा: माम् यज्ञै: इष्ट्वा स्वर्गतिम् प्रार्थयन्ते 

  1. त्रैविद्या: – त्रैविद्य वि. अत्र पुं. 1’3 / त्रैविद्यमस्यास्तीति त्रैविद्यः / तिस्रः विद्याः येषाम् ते त्रैविद्याः (द्विग्वन्वितबहुव्रीहिः) 
    1. त्रैविद्यम् 1 The three Vedas. -2 The study of the three Vedas. -3 An assembly of ब्राह्मणाः familiar with the three Vedas. -4 The three sciences. -त्रैविद्यः – ब्राह्मणः versed in the three वेदाः; त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते Bg.9.20. -a. Familiar or propounded by the three Vedas; धर्मं भागवतं शुद्धं त्रैविद्यं च गुणाश्रयम् Bhāg.6.2.24. 
    2. तिस्रः – त्रि संख्यावि. अत्र स्त्री. 1’3 
    3. विद्याः – विद्या स्त्री. 1’3 / विद्या [विद्-क्यप्] 1 Knowledge, learning, lore, science; (तां) विद्यामभ्यसनेनेव प्रसादयितुमर्हसि R.1.88; विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम् &c. Bh.2.20. (According to some Vidyās are four :– आन्वीक्षिकी त्रयी वार्ता दण्डनीतिश्च शाश्वती Kāmandaka); चतसृष्वपि ते विवेकिनी नृप विद्यासु निरूढिमागता Ki.2.6; to these four Manu adds a fifth आत्मविद्या; त्रैविद्येभ्यस्त्रयीं विद्यां दण्डनीतिं च शाश्वतीम् । आन्वीक्षिकीं चात्मविद्यां वार्तारम्भांश्च लोकतः ॥ Ms.7.43. But the usual number of Vidyās is stated to be fourteen, i. e. the four Vedas, the six Aṅgas, Dharma, Mimāṁsā, Tarka or Nyāya and the Purāṇas; see चतुर्दशविद्या under चतुर्; and N.1.4. In N.1.5 the number is spoken of as being eighteen by including Medicine, Military Art, Music and Polity; अगाहताष्टादशतां जिगीषया.) -2 Right knowledge, spiritual knowledge 
  2. सोमपाः – सोमपा वि. अत्र पुं. 1’3 / सोमम् पिबन्तीति सोमपाः (उपपदबहुव्रीहिः) 
    1. सोमम् – सोम पुं. 2’1 / सोमः [सू-मन् Uṇ.1.139] 1 N. of a plant, the most important ingredient in ancient sacrificial offerings. -2 The juice of the plant; as in सोमपा, सोमपीथिन्; Ms. 3.257. -3 Nectar, beverage of the gods
    2. पिबन्ति – पा-धातोः लटि प्र.पु. बहु. / पा पाने (to drink) भ्वादिः, ०१.१०७४ परस्मैपदी, सकर्मकः, अनिट्   
  3. पूतपापा: – पूतपाप वि. अत्र पुं. 1’3 / पूतानि पापानि येषाम् ते पूतपापा: (बहुव्रीहिः) 
    1. पूतानि – पूत वि. अत्र नपुं. 1’3 / पू-धातोः क्त-वि. पूत / ०१.११२१ पू पूङ् पवने भ्वादिः, आत्मनेपदी, सकर्मकः, सेट्  (to purify, to cleanse) / ०९.००१४ पू पूञ् पवने क्र्यादिः, उभयपदी, सकर्मकः, सेट्  (to purify, to cleanse) 
    2. पापानि – पाप sin नपुं. 1’3 / 
    3. पूतपापा: – cleansed of sins 
  4. माम् – अस्मद् सर्व. 2’1 
  5. यज्ञै: – यज्ञ पुं. 3’3 / यज्ञ: [यज्-भावे न] 1 A sacrifice, sacrificial rite; any offering or oblation; यज्ञेन यज्ञमयजन्त देवाः; तस्माद्यज्ञात् सर्वहुतः &c.; यज्ञाद् भवति पर्जन्यो यज्ञः कर्मसमुद्भवः Bg.3.14. -2 An act of worship, any pious or devotional act.
  6. इष्ट्वा – यज्-धातोः क्त्वान्तम् / यज् यजँ देवपूजासङ्गतिकरणदानेषु (to sacrifice, to offer to a deity, to worship, to get associated with, to give) भ्वादिः ०१.११५७ उभयपदी, सकर्मकः, अनिट्  
  7. स्वर्गतिम् – स्वर् इति गतिः स्वर्गतिः (कर्मधारयः) 
    1. स्वर् – ​​स्वर् ind.  Heaven, paradise; as in स्वर्लोक
    2. गतिः – स्त्री. 1’1 / गतिः f. [गम्-भावे क्तिन्] 1 Motion, going, moving, gait; गतिर्विगलिता Pt.4.78; अभिन्नगतयः Ś.1.14; (न) भिन्दन्ति मन्दां गतिमश्वमुख्यः Ku.1.11 do not mend their slow gait (do not mend their pace); so गगनगतिः Pt.1; लघुगतिः Me.16; U.6.23. -2 Access, entrance; मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः R.1.4. -3 Scope, room; अस्त्रगतिः Ku.3.19; मनोरथानामगतिर्न विद्यते Ku.5.64; नास्त्यगतिर्मनोरथानाम् V.2. -4 Turn, course; दैवगतिर्हि चित्रा, Mu.7.16. -5 Going to, reaching, obtaining; वैकुण्ठीया गतिः Pt.1 obtaining Heaven. -6 Fate, issue; भर्तुर्गतिर्गन्तव्या Dk.103. -7 State, condition; दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य Bh.2.43; Pt.1.106. -8 Position, station, situation, mode of existence; परार्ध्यगतेः पितुः R.8.27; कुसुमस्तबकस्येव द्वे गती स्तो मनस्विनाम् Bh.2.104; Pt.1.41,420. -9 A means, expedient, course, alternative; अनुपेक्षणे द्वयी गतिः Mu.3; का गतिः what help is there, can’t help (often used in dramas) Pt.1.319; अन्या गतिर्नास्ति K.158; cf. also अगतिका हि एषा गतिः यत् कृत्स्नसंयोगे सति विकल्पसमुच्चयौ स्याताम् ŚB. on MS.10.5.47. -10 Recourse, shelter, refuge, asylum, resort; विद्यमानां गतिर्येषाम् Pt.1.320,322; आसयत् सलिले पृथ्वीं यः स मे श्रीहरिर्गतिः Sk. -11 Source, origin, acquisition; क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति Bg.2.43; Ms.1.50. -12 a way, path. -13 A march, procession. -14 An event, issue, result. -15 The course of events, fate, fortune. -16 Course of asterisms. -17 The diurnal motion of a planet in its orbit. -18 A running wound or sore, fistula. -19 Knowing; अपेन पूर्वं न मयेति का गतिः Ki.14.15; knowledge, wisdom. -20 Transmigration, metempsychosis; Ms.6.73;12.3,23,40-45; त्यज बुद्धिमिमां गतिप्रवृत्ताम् Bu. Ch.5.36; Bhāg.1.17.10. -21 A stage or period of life, (as शैशव, यौवन, वार्धक). -22 (In gram.) A term for preposition and some other adverbial prefixes (such as अलम्, तिरस् &c.) when immediately connected with the tenses of a verb or verbal derivatives. -23 Position of a child at birth.  
  8. प्रार्थयन्ते – प्रार्थ् (प्र+अर्थ्)-धातोः लटि प्र.पु. बहु. /  प्रार्थ् 10 Ā. 1 To ask or pray for, beg, request; तेन भवन्तं प्रार्थयन्ते Ś.2.16-17. -2 To demand in marriage. -3 To wish or long for, desire, want; अहो विघ्नवत्यः प्रार्थितार्थसिद्धयः Ś.3; स्वर्गतिं प्रार्थयन्ते Bg.9.20

(आ) ते पुण्यम् सुरेन्द्रलोकम् आसाद्य 

  1. ते – तत् सर्व. अत्र पुं. 1’3 
  2. पुण्यम् – पुण्य वि. अत्र पुं. 2’1 / पुण्य a. [Uṇ.5.15.] 1 Holy, sacred, pure; जनकतनयास्नानपुण्योदकेषु आश्रमेषु Me.1; पुण्यं धाम चण्डीश्वरस्य Me.35; पुण्यानि हि नामग्रहणान्यपि महामुनीनां किं पुनर्दर्शनानि K.41; Ś.2.14; Ms.2.68. -2 Good, meritorious, virtuous, righteous, just. -3 Auspicious, propitious, lucky, favourable (as a day); Ms.2.26,30. -4 Agreeable, pleasing, lovely, beautiful; प्रकृत्या पुण्यलक्ष्मीकौ Mv.1.16,24; U.4.19; Ku.5.73; so पुण्यदर्शनः &c. -5 Sweet, fragrant (as odour). -6 Solemn, festive, -ण्यम् 1 Virtue, religious or moral merit; अत्युत्कटैः पापपुण्यैरिहैव फलमश्नुते H.1.80; महतः पुण्यपण्येन क्रीतेयं कायनौस्त्वया Śānti.3.1; R.1.69; N.3.87. -2 A virtuous or meritorious act, good or virtuous works. -3 Purity, purification
  3. सुरेन्द्रलोकम् – सुरेन्द्रलोक पुं. 2’1 / सुराणाम् इन्द्रः सुरेन्द्रः / सुरेन्द्रस्य लोकः सुरेन्द्रलोक: 
    1. सुराणाम् – सुर वि. अत्र पुं. 6’3 / सुरः [सुष्ठु राति ददात्यभीष्टं सु-रा-क]  A god, deity, who ददात्यभीष्टम् endows benevolence 
    2. इन्द्रः – इन्द्र वि. अत्र पुं. 1’1 / Note इन्द्र is इन्द्+रन्-प्रत्ययः / इन्द् इदिँ परमैश्वर्ये (to be powerful, to be gifted, to have divine power) भ्वादिः ०१.००६५ परस्मैपदी, अकर्मकः, सेट् In शब्दकल्पद्रुमः इन्द्रः, पुं, (इन्दतीति । इदि परमैश्वर्य्ये तस्मात् रन्-प्रत्ययः ।) देवराजः । स तु अदितिपुत्त्रः । पूर्ब्बदिक्पतिश्च । तस्य भार्य्या शची । पुत्त्राः जयन्तः १ ऋषभः २ मीढ्वांश्च ३ । अस्त्रं वज्रं । वाहनं ऐरावतः । पुरी अमरावती । वनं नन्दनम् ।  
    3. लोकः – लोक पुं. 1’1 / लोकः, पुं, (लोक्यते इति । लोक् + घञ् ।) भुवनम् । जनः । इत्यमरः ॥ 
  4. आसाद्य – (आसद्)-धातोः णिचः ल्यबन्तम् / आसद् 1 P. 1 To sit down or near (with acc. or loc.). -2 To watch or lie in, wait for य आसीदन्ति दम्पती Rv.10.85.32. -3 To approach, reach, to go to or towards (a place &c.); हिमालयस्यालयमाससाद Ku.7.69; Bk.7.31; Śi.2.2; आसनम् R.6.4,53;11.23. -4 To meet with, find, form; सख्यम् R.5.60;14.25; अपायम् Bk.3.26 suffering; केचिद् वेपथुमासेदुः 4.43. -5 To encounter, attack. -6 To commence, undertake. -7 To place. -10 P. or -Caus. 1 (a) To meet with, find; मृत्युभयमासादितः Bhāg. (b) To get, obtain; अमरगणनालेख्यमासाद्य R.8.95; Ms.4.227; धनम्, सुखम् &c. -2 To approach, go to, reach; नक्रः स्वस्थानमासाद्य गजेन्द्रमपि कर्षति; ते पुण्यमासाद्य सुरेन्द्रलोकम् Bg.9.20

(इ) दिवि दिव्यान् देवभोगान् अश्नन्ति 

  1. दिवि – द्यो स्त्री. 7’1 / द्यो f. (Nom. sing. द्यौः) Heaven, paradise, the sky; द्यौर्भूमिरापो हृदयं यमश्च Pt.1.182; Ś.2.15. (In Dvandva compounds द्यौ is changed to द्यावा, e. g. द्यावापृथिव्यौ) 
  2. दिव्यान् – दिव्य वि. अत्र पुं. 2’3 / दिव्-धातोः ण्यत्-वि. दिव्य / दिव् दिवुँ क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु (to play, to gamble, to dice, to desire to win, to transact, to glow, to shine, to praise, to please, to boast, to sleep, to wish, to go) दिवादिः ०४.०००१ परस्मैपदी, सकर्मकः, सेट्  
  3. देवभोगान् – देवभोग पुं. 2’3 / देवानां भोगाः देवभोगाः (षष्ठी-तत्पुरुषः) 
    1. देवानाम् – देव वि. अत्र पुं. 6’3 / देव a. (-वी f.) [दिव्-अच्] 1 Divine, celestial; Bg.11. 11; Ms.12.117. -2 Shining; यज्ञस्य देवमृत्विजम् Rv.1.1.1. -3 Fit to be worshipped or honoured. -वः 1 A god, deity; एको देवः केशवो वा शिवो वा Bh.3.120
    2. भोगाः – भोग पुं. 1’3 / भोगः [भुज्-घञ्] 1 Eating, consuming. -2 Enjoyment, fruition. -3 Possession. -4 Utility, advantage. -5 Ruling, governing, government. -6 Use, application (as of a deposit). -7 Suffering, enduring, experiencing. -8 Feeling, perception. -9 Enjoyment of women, sexual enjoyment, carnal pleasure. -10 An enjoyment, an object of enjoyment or pleasure; भोगे रोगभयम् Bh.3.35; भोगा मेघवितानमध्यविलसत्सौदामिनीचञ्चलाः Bh.3.54; भोगो विभवभेदश्च निष्कृतिर्मुक्तिरेव च Brav. P.; Bg.1.32
  4. अश्नन्ति – अश्-धातोः प्र.पु. बहु. / अश् अशँ भोजने (to eat, to consume) क्र्यादिः, ०९.००५९ परस्मैपदी, सकर्मकः, सेट् /  

अन्वयार्थाः Overall Meaning 

  1. त्रैविद्या: सोमपाः पूतपापा: – those who have studied the three Vedas, who get to drink the सोम: the potion of immortality, those, who are cleansed of all their sins
  2. माम् यज्ञै: इष्ट्वा they perform unto Me the sacrificial rituals, perform pious acts as my worship 
  3. स्वर्गतिम् प्रार्थयन्ते – they pray for and attain the heavens 
  4. ते पुण्यम् सुरेन्द्रलोकम् आसाद्य – they by reaching the heavens 
  5. दिवि दिव्यान् देवभोगान् अश्नन्ति – there in the heavens enjoy the divinity 

छन्दोविश्लेषणम् 

त्रैविद्या मां सोमपाः पूतपापा (११ अक्षराणि) 

(२-२-२) (२ २-१)-(२ २-१)-२-२-मात्राः 

म, त, त, ग, ग गणैः शालिनी-वृत्तम् 

यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते (११ अक्षराणि) 

(२-२-२)-(२ २-१)-(२ २-१)-२-२ मात्राः 

म, त, त, ग, ग गणैः  शालिनी-वृत्तम् 

ते पुण्यमासाद्य सुरेन्द्रलोक- (११ अक्षराणि) 

(२ २-१)-(२-२-१) (१-२-१)-२-(२) मात्राः 

त, त, ज, ग, ग गणैः इन्द्रवज्रा-वृत्तम्  

मश्नन्ति दिव्यान्दिवि देवभोगान् (११ अक्षराणि) 

(२-२-१) (२-२-१)-(१ २-१)-२-२ मात्राः 

त, त, ज, ग, ग गणैः इन्द्रवज्रा-वृत्तम्  

अस्मिन् (९-२०) श्लोके उपजातिछन्द:  

स्वाध्यायाः Notes of self study 

(१) It comes to mind that being पूतपाप: cleansed of sins is more important than being त्रैविद्य: versed in the three वेदाः. The way to become पूतपाप: is to be pious by performing pious acts यज्ञैरिष्ट्वा, rather, by performing all activities with piety and devotion, rather, by making piety habitual, the second nature. All Popes have in their adjectives, the word “pious”. A Pope is one, who has imbibed piety, right ? 

(२) Synonym of a सोमपा is अमृतप्राश:. Of course अमृतम् or सोम: should not be understood to be any drink. In ईशावास्योपनिषत् there is the quote अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते one attains अमृतम् on transcending death मृत्युं तीर्त्वा. Transcending death is having no fear, no sorrow of death. See जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते (१४-२०) one, who is जन्ममृत्युजरादुःखै: विमुक्त: free of the sorrows of जन्म birth(s) मृत्यु death जरा aging दुःख pains and sorrows, he अश्नुते attains अमृतम्. So, अमृतम् is not any potion, it is freedom.  

(३) Is स्वर्ग: the heavens to be understood to be a destination ?  Is द्यौः the heavens somewhere “up above, the world so high” ? Rather, whenever, wherever one enjoys the bliss and ecstasy of His grace, it is द्यौः heaven, the enjoyments are दिव्या: divine, they are देवभोगा: heavenly enjoyments. The preconditions are to be पूतपाप: to be pious by performing pious acts यज्ञैरिष्ट्वा, rather, by performing all activities with piety and devotion, rather, by making piety the habit, the second nature. 

|| शुभमस्तु || 

===============

गीताभ्यासे ९-२१ ते तं भुक्त्वा स्वर्गलोकं विशालम् 

==================

ते तं भुक्त्वा स्वर्गलोकं विशालं

पदच्छेदैःते तम् भुक्त्वा स्वर्गलोकम् विशालम् 

क्षीणे पुण्ये मर्त्यलोकं विशन्ति ।

पदच्छेदैःक्षीणे पुण्ये मर्त्यलोकम् विशन्ति ।

एवं त्रयीधर्ममनुप्रपन्ना

पदच्छेदैःएवम् त्रयीधर्मम् अनुप्रपन्ना:

गतागतं कामकामा लभन्ते ॥ ९-२१॥

पदच्छेदैःगत-आगतम् कामकामा: लभन्ते ॥ ९-२१॥ 

वाक्यांशशः विश्लेषणम्  

अनुक्र.कर्तृपदीयाः   कर्मपदीयाः अन्ये सुबन्ताः विधेयाः अव्ययानि कृदन्ताः तिङन्ताः
1aते तम् विशालम् स्वर्गलोकम् भुक्त्वा 
1bपुण्ये क्षीणे 
1c(ते) मर्त्यलोकम् विशन्ति 
2aत्रयीधर्मम् एवम् अनुप्रपन्नाः 
2bकामकामाः गतागतम् लभन्ते 
In (1b) पुण्ये क्षीणे has सतिसप्तमी, is hence a वाक्यांशः. भुक्त्वा in (1a) and विशन्ति (1c) have their own object-words. भुक्त्वा and विशन्ति are also sequential actions of the common subject word ते. अनुप्रपन्नाः in (2a) and लभन्ते in (2b) have their own object-words. However अनुप्रपन्नाः being 1’3, same as कामकामाः in (2b), the वाक्यांशः (2a) is adjectival of कामकामाः in (2b). 

अन्वयशः शब्दाभ्यासा:  

(अ) ते तम् विशालम् स्वर्गलोकम् भुक्त्वा 

  1. ते – तत् सर्व. अत्र पुं. 1’3 
  2. तम् – तत् सर्व. अत्र पुं. 2’1  
  3. विशालम् – विशाल वि. अत्र पुं. 2’1  
  4. स्वर्गलोकम् – स्वर्गलोक पुं. 2’1 / स्वर्गस्य लोकः इति स्वर्गलोकः 
    1. स्वर्गस्य 
    2. लोकः 
  5. भुक्त्वा – भुज्-धातोः क्त्वान्तम् / भुज् भुजँ पालनाभ्यवहारयोः (to protect, to preserve, to eat, to consume) रुधादिः ०७.००१७ परस्मैपदी, सकर्मकः, अनिट्   

(आ) क्षीणे पुण्ये 

  1. क्षीणे – क्षीण वि. अत्र नपुं. 7’1 / क्षि-धातोः क्त-वि. क्षीण / ०५.००३३ क्षि हिंसायाम् स्वादिः, परस्मैपदी, सकर्मकः, अनिट्  (to kill, to destroy, to damage, to hurt)  (मारना, हिंसा करना) / ०६.०१४३ क्षि निवासगत्योः तुदादिः, परस्मैपदी, सकर्मकः, अनिट्  (to dwell, to stay, to go) 
  2. पुण्ये – पुण्य वि. अत्र नपुं. 7’1 / पुण्य a. [Uṇ.5.15.] 1 Holy, sacred, pure; जनकतनयास्नानपुण्योदकेषु आश्रमेषु Me.1; पुण्यं धाम चण्डीश्वरस्य Me.35; पुण्यानि हि नामग्रहणान्यपि महामुनीनां किं पुनर्दर्शनानि K.41; Ś.2.14; Ms.2.68. -2 Good, meritorious, virtuous, righteous, just. -3 Auspicious, propitious, lucky, favourable (as a day); Ms.2.26,30. -4 Agreeable, pleasing, lovely, beautiful; प्रकृत्या पुण्यलक्ष्मीकौ Mv.1.16,24; U.4.19; Ku.5.73; so पुण्यदर्शनः &c. -5 Sweet, fragrant (as odour). -6 Solemn, festive, -ण्यम् 1 Virtue, religious or moral merit; अत्युत्कटैः पापपुण्यैरिहैव फलमश्नुते H.1.80; महतः पुण्यपण्येन क्रीतेयं कायनौस्त्वया Śānti.3.1; R.1.69; N.3.87. -2 A virtuous or meritorious act, good or virtuous works. -3 Purity, purification

(इ) मर्त्यलोकम् विशन्ति 

  1. मर्त्यलोकम् – मर्त्यलोक पुं. 2’1 / मर्त्यानां लोकः मर्त्यलोकः 
    1. मर्त्यानाम् – मर्त्य वि. अत्र पुं. 6’3 
  2. विशन्ति – विश्-धातोः लटि प्र.पु. बहु. / विश् विशँ प्रवेशने (to enter) तुदादिः, ०६.०१६० परस्मैपदी, सकर्मकः, अनिट्  

(ई) एवम् त्रयीधर्मम् अनुप्रपन्ना: 

  1. एवम् – अव्ययम् 
  2. त्रयीधर्मम् – त्रयीधर्म पुं. 2’1 / त्रय्याः धर्मः त्रयीधर्मः (षष्ठी-तत्पुरुषः) अथवा त्रय्यां धर्मः त्रयीधर्मः (सप्तमी-तत्पुरुषः) 
    1. त्रय्याः – त्रयी स्त्री. 6’1 / त्रय a. (-यी f.) Triple, threefold, treble, divided into three parts, of three kinds; त्रयी वै विद्या ऋचो यजूंपि सामानि Śat. Br. / त्रयी The three Vedas taken collectively (ऋग्यजुः- सामानि); त्रयीमयाय त्रिगुणात्मने नमः K.1
    2. धर्मः – धर्म पुं. 1’1 / righteous conduct 
  3. अनुप्रपन्ना: – अनुप्रपन्न वि. अत्र पुं. 1’3 / अनुप्रपद्-धातोः क्त-वि. अनुप्रपन्न / प्रपद् 4 Ā. 1 To enter upon, set forward, set foot in. -2 (a) To go to or towards, approach, resort or attain to, reach; तां जन्मने शैलवधूं प्रपेदे Ku.1.21; (क्षितीशं) कौत्सः प्रपेदे वरतन्तुशिष्यः R.5.1; Bk.4.1; Ki.1.9;11. 16; R.8.11. (b) To take shelter or refuge with, flee to for safety, submit; शरणार्थमन्यां कथं प्रपत्स्ये त्वयि दीप्यमाने R.14.64. -3 To go or come to a particular state, arrive at, attain to, arrive at or be in a particular condition; रेणुः प्रपेदे पथि पङ्कभावम् R.16.30; मुहूर्तकर्णोत्पलतां प्रपेदे Ku.7.81; बाल्यात्परं साथ वयः प्रपेदे Ku.1.31;5.24; ईदृशीमवस्थां प्रपन्नोस्मि Ś.5; ऋषिनिकरैरिति संशयः प्रपेदे Bv.4.33; Amaru.30. -4 To get, find, secure, obtain, attain to; partake of, share in; सहकार न प्रपेदे मधुपेन भवत्समं जगति Bv.1.21; कान्तं वपुर्व्योमचरं प्रपेदे R.5.51. -5 To behave or act towards, deal with; किं प्रपद्यते वैदर्भः M.1 ‘what does he propose to do’; पश्यामो मयि किं प्रपद्यते Amaru.24. -6 To admit, allow, agree or consent to; प्रपन्नं साधयन्नर्थम् Y.2.40. -7 To draw near, come on, approach (as time &c.). -8 To be going on, to proceed. -9 To take effect, thrive, prosper. -10 To throw oneself down, fall down (at another’s feet). / With additional उपसर्गः अनु, meaning of अनुप्रपद् becomes doing the actions of प्रपद् repeatedly, with more intensity. 

(उ) कामकामा: गत-आगतम् लभन्ते 

  1. कामकामा: – कामकाम वि. पुं. 1’3 / कामेषु काम: यस्य सः कामकाम: / 
    1. काम: – [कम्-घञ्] 1 Wish, desire; संतानकामाय R.2.65,3.67; oft. used with the inf. form; गन्तुकामः desirous to go; संगात्संजायते कामः Bg.2.62; Ms.2.94. -2 Object of desire; सर्वान् कामान् समश्नुते Ms.2.5; Bṛi. Up.1.3.28. Kaṭh. Up.1.25. -3 Affection, love. -4 Love or desire of sensual enjoyments, considered as one of the ends of life (पुरुषार्थ); cf. अर्थ and अर्थकाम
    2. कामकाम, कामकामिन् a. following the dictates of love or passion, गतागतं कामकामा लभन्ते Bg.9.21; स शान्तिमाप्नोति न कामकामी Bg.2.70. 
  2. गतागतम् – गतागत नपुं. 2’1 / गतं च आगतं च एतयोः समाहारः गतागतम् (समाहार-द्वन्द्वः) 
    1. गतम् – गम्-धातोः क्त-वि. गत / अत्र नपुं. 1’1 /  [गम्-क्त] 1 Gone, departed, gone forever; Mu.1.25; किं गते सलिले सेतुबन्धेन, किं गते विवाहे नक्षत्रपरीक्षया Vb.4. ‘what is the use of locking the stable-door when the steed is stolen ?’ -2 Passed away, elapsed, past; गदायां रात्रौ. -3 Dead, deceased, departed to the next world; गत एव न ते निवर्तते Ku.4.30. -4 Gone to, arrived at, reaching to. -5 Being in, situated in, resting on, contained in; usually in comp.; प्रासादप्रान्तगतः Pt.1 seated on &c.; सदोगतः R.3.66 seated in the assembly; भर्तारं गता Ś.4.13 united to a husband; so आद्य˚; सर्वगत existing everywhere. -6 Fallen into, reduced to; e. g. आपद्गतः -7 Referring or relating to, with regard to, about, concerning, connected with (usually in comp.); राजा शकुन्तलागतमेव चिन्तयति Ś.5; भर्तृगतया चिन्तया Ś4; वयमपि भवत्यौ सखीगतं किमपि पृच्छामः Ś1; so पुत्रगतः स्नेहः &c. -8 Frequented, resorted to; सुहृद्˚ Ku.4.24. -9 Known, celebrated. -10 Directed towards, belonging to. -11 Known, understood. –गतम् 1 Motion, going 
    2. गतागतम् going and coming, frequent visits; आदित्यस्य गतागतैरहरहः संक्षीयते जीवितम् Bh.3.7; Bg.9.21
  3. लभन्ते – लभ्-धातोः लटि प्र.पु. बहु. / लभ् डुलभँष् प्राप्तौ (to get, to obtain, to take, to have, to find) भ्वादिः ०१.११३० आत्मनेपदी, सकर्मकः, अनिट्  

अन्वयार्थाः Overall Meaning 

(अ) ते तम् विशालम् स्वर्गलोकम् भुक्त्वा 

  • They on enjoying the expansive heavens

(आ) क्षीणे पुण्ये 

  • on depletion of their merit 

(इ) मर्त्यलोकम् विशन्ति 

  • re-enter the world of the mortals 

(ई) एवम् त्रयीधर्मम् अनुप्रपन्ना: 

  • thereby attaining the inherent trifold characteristics 

(उ) कामकामा: गत-आगतम् लभन्ते 

  • Those who are desirous of desires keep going and coming, i.e. dying and being reborn.   

छन्दोविश्लेषणम् 

ते तं भुक्त्वा स्वर्गलोकं विशालं (११ अक्षराणि) 

(२ २ २)-(२ २-१)-(२-२ १)-२-२ मात्राः 

म, त, त, ग, ग गणैः शालिनी-वृत्तम् 

क्षीणे पुण्ये मर्त्यलोकं विशन्ति (११ अक्षराणि) 

(२-२ २)-(२ २-१)-(२-२ १)-२-२ मात्राः 

म, त, त, ग, ग गणैः शालिनी-वृत्तम् 

एवं त्रयीधर्ममनुप्रपन्ना ११ अक्षराणि) 

(२-२ १)-(२-२-१)-(१-२-१)-२-२ मात्राः 

त, त, ज, ग, ग गणैः इन्द्रवज्रा-वृत्तम्  

गतागतं कामकामा लभन्ते (११ अक्षराणि) 

(१-२-१)-(२ २-१)-(२-२ १)-२-२ मात्राः  

ज, त, त, ग, ग गणैः उपेन्द्रवज्रा-वृत्तम्  

अस्मिन् (९-२१) श्लोके उपजातिछन्द:  

स्वाध्यायाः Notes of self study 

(१) One wonders what it is in the life in the heavens that enjoying the enjoyments available there, causes depletion of the merit. If so, attaining the heavens cannot be the ultimate aim of good deeds. It is said that in Islam they preach that Jihadists, the martyrs who sacrifice their life for propagation of Islam (by means fair or foul) attain the heavens and the pleasures of 72 female attendants. Is that heavenly pleasure ? According to this verse, any carnal pleasures only cause depletion of the merit and lead to return to the sufferings of the mortal world. 

(२) In the sentence एवम् त्रयीधर्मम् अनुप्रपन्ना: कामकामा: गत-आगतम् लभन्ते the word  त्रयीधर्म has been mentioned as referring to the study of the three Vedas ऋक् साम यजुः. But it can also be referring to the trifold सत्त्व-रज-तम characteristics of life in this mortal world. See प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः (३-२७) All activities in this world happen due to प्रकृतेः गुणैः, which are  the trifold सत्त्व-रज-तम characteristics. Ultimate attainment should be Peace, not the heavens. तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी (२-७०). Only the one who has desires dissolved, can get peace. Pleasures even of the heavens provoke desires, make one कामकामी desirous of desires, which will never let one rest in peace RIP. One afflicted by desires will have to keep coming and going, will never get emancipation, final beatitude.  

|| शुभमस्तु || 

===============

गीताभ्यासे ९-२२ अनन्याश्चिन्तयन्तो  माम् 

==================

अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।

पदच्छेदैःअनन्या: चिन्तयन्त: माम् ये जनाः पर्युपासते ।

तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ ९-२२॥

पदच्छेदैःतेषाम् नित्य-अभियुक्तानाम् योगक्षेमम् वहामि अहम् ॥ ९-२२॥ 

वाक्यांशशः विश्लेषणम्  

अनुक्र.कर्तृपदीयाः   कर्मपदीयाः अन्ये सुबन्ताः विधेयाः अव्ययानि कृदन्ताः तिङन्ताः
माम् अनन्याःचिन्तयन्तः 
ये  जनाः (माम्)पर्युपासते 
अहम् योगक्षेमम् तेषाम् नित्याभियुक्तानाम् वहामि 
Both the words अनन्याः and चिन्तयन्तः are adjectival. But the word अनन्याः can also be considered adverbial, hence विधेयः of चिन्तयन्तः. The word माम् can be parsed as कर्मपदीयम् object-word both for चिन्तयन्तः or for पर्युपासते. 

अन्वयशः शब्दाभ्यासा:  

ये माम् चिन्तयन्त: अनन्या: जनाः पर्युपासते तेषाम् नित्याभियुक्तानाम् योगक्षेमम् अहम् वहामि 

  1. ये – यत् सर्व. अत्र पुं. 1’3 
  2. माम् – अस्मद् सर्व. 2’1 
  3. चिन्तयन्त: – चिन्तयत् वि. अत्र पुं. 1’3 / चिन्त्-धातोः शतृ-वि. चिन्तयत् / चिन्त् चितिँ स्मृत्याम् (to contemplate, to think, to discuss, to remember, to worry) चुरादिः, १०.०००२ उभयपदी, सकर्मकः, सेट्  
  4. अनन्या: – अनन्य वि. अत्र पुं. 1’3 / न अन्यः यस्मै सः अनन्यः (बहुव्रीहिः) 
  5. जनाः – जन person पुं. 1’3 
  6. पर्युपासते – पर्युपास् (परि+उप+आस्)-धातोः लटि प्र.पु. बहु. / पर्युपास् 2 Ā. 1 To attend upon, worship, attend respectfully; पर्युपास्यन्त लक्ष्म्या R.10.62; Ku.2.38; Ms.7.37. -2 To go to (for protection), resort to; seek shelter or patronage with; अशक्ता एव सर्वत्र नरेन्द्रं पर्युपासते Pt.1.241.
  7. तेषाम् – तत् सर्व. अत्र पुं. 6’3 
  8. नित्याभियुक्तानाम् – नित्याभियुक्त वि. अत्र पुं. 6’3 / नित्यम् अभियुक्त: इति नित्याभियुक्त: / 
    1. नित्यम् – always, all time 
    2. अभियुक्त: – अभियुज्-धातोः क्त-वि. / अभियुज् 7 A. 1 To apply oneself to, exert oneself, make oneself ready for, prepare, set about, strive or endeavour (used in passive also in this sense)
  9. योगक्षेमम् – योगक्षेम पुं./नपुं. 2’1 / योगेन क्षेमः/क्षेमम् अथवा योगश्च क्षेमश्च (अथवा क्षेमम् च) इति योगक्षेम:/योगक्षेमम् 
    1. योगः [युज् भावादौ घञ् कुत्वम्] 1 Joining, uniting. -2 Union, junction, combination 
    2. क्षेम a. [क्षि-मन् Uṇ.1.138] 1 Conferring happiness, ease or comfort, good, beneficial, well; धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् Bg.1.46. -2 Prosperous, at ease, comfortable; विविशुस्ते वनं वीराः क्षेमं निहतकण्टकम् Mb.3.11.72. -3 Secure, happy; विविक्तक्षेमसेवनम् Bhāg.3.28.3. -मः, -मम् 1 Peace, happiness, ease, welfare, well-being; वितन्वति क्षेममदेवमातृकाश्चिराय तस्मिन् कुरवश्चकासति Ki.1.17; वैश्यं क्षेमं समागम्य (पृच्छेत्) Ms.2.127; अधुना सर्वजलचराणां क्षेमं भविष्यति Pt.1. -2 Safety, security; क्षेमेण व्रज बान्धवान् Mk.7.7 safely; Pt.1.146. -3 Preserving, protection; आदिदेशाथ शत्रुघ्नं तेषां क्षेमाय राघवः R.15.6. -4 Keeping what is acquired; cf. योगक्षेम; तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् Bg.9.22.
    3. योगक्षेमः 1 security of possession, keeping safe of property. -2 the charge for securing property from accidents, insurance; Ms.7.127. -3 welfare, well-being, security, prosperity; तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् Bg.9.22 
  10. अहम् – अस्मद् सर्व. 1’1 
  11. वहामि – वह्-धातोः लटि उ.पु. एक. / वह् वहँ प्रापणे (to flow, to propel, to carry, to haul, to drag) भ्वादिः, ०१.११५९ उभयपदी, द्विकर्मकः, अनिट्  

अन्वयार्थाः Overall Meaning   

ये माम् चिन्तयन्त: अनन्या: जनाः पर्युपासते – those persons who meditate and worship Me only and none else, 

तेषाम् नित्याभियुक्तानाम्  योगक्षेमम् अहम् वहामि – I look after the welfare of such persons, who are ever entwined in Me.  

छन्दोविश्लेषणम् 

अनन्याश्चिन्तयन्तो मां (८ अक्षराणि) “न्तयन्तो” एतेषां मात्राः १-२-२ 

ये जनाः पर्युपासते (८ अक्षराणि) “र्युपास” एतेषां मात्राः १-२-१ 

तेषां नित्याभियुक्तानां (८ अक्षराणि) “भियुक्ता” एतेषां मात्राः १-२-२ योगक्षेमं वहाम्यहम् (८ अक्षराणि) “वहाम्य” एतेषां मात्राः १-२-१ 

अस्मिन् (९-२२) श्लोके अनुष्टुभ् छन्द:  

स्वाध्यायाः Notes of self study 

(१) It comes to mind that philosophical thought is often explained with both the positive and negative tones. In क्षीणे पुण्ये मर्त्यलोकं विशन्ति कामकामा: गतागतं लभन्ते (९-२१) the tone was negative. Here योगक्षेमम् अहम् वहामि the tone is positive. The eligibility conditions for the positivity are माम् चिन्तयन्त: अनन्या: नित्याभियुक्ता:

|| शुभमस्तु || 

===============

गीताभ्यासे ९-२३ येऽप्यन्यदेवता भक्ता: 

==================

येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः ।

पदच्छेदैःये अपि अन्यदेवता: भक्ता: यजन्ते श्रद्धया अन्विताः ।

तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥ ९-२३॥

पदच्छेदैःते अपि माम् एव कौन्तेय यजन्ति अविधिपूर्वकम् ॥ ९-२३॥ 

वाक्यांशशः विश्लेषणम्  

अनुक्र.कर्तृपदीयाः   कर्मपदीयाः अन्ये सुबन्ताः विधेयाः अव्ययानि कृदन्ताः तिङन्ताः
कौन्तेय 
1a  श्रद्धया अन्विताः  
1bये *अपि भक्ताःअन्यदेवताःयजन्ते
1cते *अपि माम् *एव अविधिपूर्वकम्  यजन्ति 
The word श्रद्धया has association only with अन्विताः. Hence श्रद्धया अन्विताः merits to be a separate वाक्यांशः (1a). The words *अपि, *एव are अव्ययाः But they are placed with *mark and along with those words, with whom they have better syntactical association.

अन्वयशः शब्दाभ्यासा:  

कौन्तेय ये अपि श्रद्धया अन्विताः भक्ता: अन्यदेवता: यजन्ते ते अपि माम् एव अविधिपूर्वकम् यजन्ति 

  1. कौन्तेय – वि. अत्र पुं. सम्बो. एक. / कुन्त्याः अयमिति कौन्तेयः 
  2. ये – यत् सर्व. अत्र पुं. 1’3 
  3. अपि – अव्ययम् 
  4. श्रद्धया – श्रद्धा स्त्री. 3’1 
  5. अन्विताः – अन्वित वि. अत्र पुं. 1’3 / अन्वि (अनु+इ)-धातोः क्त-वि. अन्वित / अन्वित p. p. 1 Followed or attended by, in company with, joined by; अमात्यपुत्रैः सवयोभिरन्वितः R.3.28. -2 Possessed of, having, possessing, endowed with; full of, seized or struck with, overpowered by; with instr. or in compound
  6. भक्ता: – भक्त devoted, devotee वि. अत्र पुं. 1’3 / भज्-धातोः क्त-वि. भक्त /  
  7. अन्यदेवता: – अन्यदेवता स्त्री. 2’3 / अन्याः देवताः अन्यदेवताः (कर्मधारयः) 
    1. अन्याः – अन्यत् सर्व. अत्र स्त्री. 2’3 / 
    2. देवताः – देवता deity स्त्री. अत्र स्त्री. 2’3 / 
  8. यजन्ते – यज्-धातोः आत्मने. लटि प्र.पु. बहु. / यज् यजँ देवपूजासङ्गतिकरणदानेषु (to sacrifice, to offer to a deity, to worship, to get associated with, to give) भ्वादिः ०१.११५७ उभयपदी, सकर्मकः, अनिट्  
  9. ते – तत् सर्व. अत्र पुं. 1’3 
  10. माम् – अस्मद् सर्व. 2’1 
  11. एव – अव्ययम् 
  12. अविधिपूर्वकम् – अविधिपूर्वक वि. अत्र नपुं. 1’1 / विधिः पूर्वकः यस्य तत् विधिपूर्वकम् (बहुव्रीहिः) / न विधिपूर्वकम् इति अविधिपूर्वकम् (नञ्-तत्पुरुषः) / 
    1. विधिः – [विधा-कि] 1 Doing, performance, practice, an act or action; ब्रह्मध्यानाभ्यसनविधिना योगनिद्रां गतस्य Bh.3.41; योगविधि R.8.22; अस्याः सर्गविधौ V.1.8; लेखाविधि Māl. 1.35. -2 Method, manner, way, means, mode; निः- साराल्पफलानि ये त्वविधिना वाञ्छन्ति दण्डोद्यमैः Pt.1.376. -3 A rule, commandment, any precept which enjoins something for the first time (as distinguished from नियम and परिसंख्या q. v.); विधिरत्यन्तमप्राप्तौ; चिकीर्षाकृतिसाध्यत्व- हेतुधीविषयो विधिः; वहति विधिहुतं या हविः Ś.1.1. -4 A sacred precept or rule, ordinance, injunction, law, a sacred command, religious commandment (opp. अर्थवाद which means ‘an explanatory statement coupled with legends and illustrations’; see अर्थवाद); प्रवृत्तिपरं वाक्यं विधिः, as ज्योतिष्टोमेन स्वर्गकामो यजेत
    2. पूर्वक – a. (At the end of comp.) 1 Preceded by, attended with; अनामयप्रश्नपूर्वकमाह Ś.5. -2 Preceding, antecedent. -3 Previous, former, prior. -4 First. -5 ever (नित्य); शुचीन् कर्मणि पूर्वके Mb.12 85.8; क एषां पूर्वको ब्रह्मन् Rām.7.4.6
    3. विधिपूर्वकम् ind. according to rule
  13. यजन्ति – यज्-धातोः परस्मै. लटि प्र.पु. बहु. / 

अन्वयार्थाः Overall Meaning   

कौन्तेय Eh son of Kunti 

ये अपि श्रद्धया अन्विताः भक्ता: all those devotees, who are full of reverence 

अन्यदेवता: यजन्ते worship other deities 

ते अपि माम् एव अविधिपूर्वकम् यजन्ति they also (unknowingly) worship Me only, though, their worship is non-conformant.  

छन्दोविश्लेषणम् 

येऽप्यन्यदेवता भक्ता (८ अक्षराणि) “वता भ(क्ता)” एतेषां मात्राः १-२-२ 

यजन्ते श्रद्धयान्विताः (८ अक्षराणि) “द्धयान्वि” एतेषां मात्राः १-२-१ 

तेऽपि मामेव कौन्तेय (८ अक्षराणि) “व कौन्ते” एतेषां मात्राः १-२-२ यजन्त्यविधिपूर्वकम् (८ अक्षराणि) “धिपूर्व” एतेषां मात्राः १-२-१ 

अस्मिन् (९-२३) श्लोके अनुष्टुभ् छन्द:  

स्वाध्यायाः Notes of self study 

(१) This श्लोक: endorses the Indian ethos of “Unity in Diversity”. 

(२) If it be considered that the word अन्यदेवता: would include those persons, who are deified in different cults, then it seems that in this श्लोक: worshiping such deified personalities is tantamount to non-conformant worship अविधिपूर्वकम् यजनम्, though it is granted that that worship being श्रद्धयान्वित full of reverence, it becomes My worship only माम् एव यजन्ति. 

(३) Came to mind the word Godfather. I get its meaning as “a  person chosen by a child’s family who promises to help the child and to make sure he/she is educated as a Christian.” Even in गीता Arjuna’s plea शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् (२-७) is very much praying श्रीकृष्णभगवान् to be the educator, the Godfather. 

(४) One comes across ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः in (१७-१) also. Note ये श्रद्धयान्विताः शास्त्रविधिमुत्सृज्य यजन्ते is the same as ये अपि श्रद्धयान्विताः भक्ता: अन्यदेवता: यजन्ते ते (माम् एव)  अविधिपूर्वकम् यजन्ति. This means that a श्रद्धयान्वित: doing worship of अन्यदेवता: becomes अविधिपूर्वकम् शास्त्रविधिमुत्सृज्य यजनम्. Doing worship माम् एव यजते is विधिपूर्वकम्. But how does one do the worship माम् एव यजते ? Is that explained anywhere in Gita ? Looks like that has been explained in 

पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।

तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥ ९-२६॥

यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् ।

यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥ ९-२७॥

We shall come to these verses soon. 

|| शुभमस्तु || 

===============

गीताभ्यासे ९-२४ अहं हि सर्वयज्ञानाम् 

==================

अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च ।

पदच्छेदैःअहम् हि सर्वयज्ञानाम् भोक्ता च प्रभु: एव च ।

न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ॥ ९-२४॥

पदच्छेदैःन तु माम् अभिजानन्ति तत्त्वेन अत: च्यवन्ति ते ॥ ९-२४॥ 

वाक्यांशशः विश्लेषणम्  

अनुक्र.कर्तृपदीयाः   कर्मपदीयाः अन्ये सुबन्ताः विधेयाः अव्ययानि कृदन्ताः तिङन्ताः
1अहम् *हिसर्वयज्ञानाम् भोक्ता *च प्रभुः *एव *च  
2aते माम् तत्त्वेन तु *न अभिजानन्ति 
2bअतः च्यवन्ति 

अन्वयशः शब्दाभ्यासा:  

(अ) अहम् हि सर्वयज्ञानाम् भोक्ता च प्रभु: एव च (अस्मि) 

  1. अहम् – अस्मद् सर्व. 1’1 
  2. हि – अव्ययम् only 
  3. सर्वयज्ञानाम् – सर्वयज्ञ पुं. 6’3 / सर्वे यज्ञाः इति सर्वयज्ञाः (कर्मधारयः) 
    1. सर्वे – सर्व सर्व. अत्र पुं. 1’3 
    2. यज्ञाः – यज्ञ positive action पुं. 1’3 / 
  4. भोक्ता – भोक्तृ वि. अत्र पुं. 1’1 / भुज्-धातोः तृच्-वि. भोक्तृ / भुज् भुजँ पालनाभ्यवहारयोः (to protect, to preserve, to eat, to consume) रुधादिः, ०७.००१७ परस्मैपदी, सकर्मकः, अनिट्   
  5. प्रभु: – प्रभु वि. अत्र पुं. 1’1 / प्रभु a. (भु-भ्वी f.) 1 Mighty, strong, powerful. -2 -2 Able, competent, having power to (with inf. or in comp.); ऋषिप्रभावान्मयि नान्तकोऽपि प्रभुः प्रहर्तुं किमुतान्यहिंस्राः R.2.62; समाधिभेदप्रभवो भवन्ति Ku.3.40. -3 A match for; प्रभुर्मल्लो मल्लाय Mbh. -4 Abundant. -5 Everlasting, eternal. -भुः 1 A lord, master; प्रभुर्बुभूषुर्भुवन- त्रयस्य यः Śi.1.49. -2 A governor, ruler, supreme authority

(आ) ते तु माम् तत्त्वेन न अभिजानन्ति अत: च्यवन्ति 

  1. ते – तत् सर्व. अत्र पुं. 1’3 
  2. तु – अव्ययम् however 
  3. माम् – अस्मद् सर्व. 2’1 
  4. तत्त्वेन – तत्त्व नपुं. 3’1 
  5. अभिजानन्ति – अभिज्ञा-धातोः परस्मै. लटि प्र.पु. बहु. / अभिज्ञा 9 U. 1 To recognize, discern; (सा) नाभ्य- जानान्नलं नृपम् Mb. -2 To know, understand, be acquainted with, be aware of, perceive; अहं हि नाभिजानाभि भवेदेवं न वेति वा Mb.
  6. अत: – अव्ययम् hence 
  7. च्यवन्ति – च्यु-धातोः परस्मै. (आर्षम्) लटि प्र.पु. बहु. / च्यु च्युङ् गतौ भ्वादिः, ०१.११०८ आत्मनेपदी, सकर्मकः, अनिट्  (to go) 

अन्वयार्थाः Overall Meaning   

अहम् हि सर्वयज्ञानाम् भोक्ता च प्रभु: एव च (अस्मि) – I am the only one, who enjoys all offerings, all positive actions, who is the Supreme authority. 

ते (मूढाः जनाः) तु माम् तत्त्वेन न अभिजानन्ति अत: च्यवन्ति – The ignorant people do not understand Me, what I fundamentally am. Hence they get disregarded. 

छन्दोविश्लेषणम् 

अहं हि सर्वयज्ञानां (८ अक्षराणि) “र्वयज्ञा” एतेषां मात्राः १-२-२ 

भोक्ता च प्रभुरेव च (८ अक्षराणि) “भुरेव” एतेषां मात्राः १-२-१ 

न तु मामभिजानन्ति (८ अक्षराणि) “भिजान(न्ति)” एतेषां मात्राः १-२-२ तत्त्वेनातश्च्यवन्ति ते (८ अक्षराणि) “श्च्यवन्ति” एतेषां मात्राः १-२-१  

अस्मिन् (९-२४) श्लोके अनुष्टुभ् छन्द:  

स्वाध्यायाः Notes of self study 

(१) It just came to mind to check what शाङ्करभाष्यम् commentary is. First of all there this श्लोक: is taken to be a continuation from previous as =>

येऽपि अन्यदेवताभक्ताः अन्यासु देवतासु भक्ताः अन्यदेवताभक्ताः सन्तः यजन्ते पूजयन्ति श्रद्धया आस्तिक्यबुद्ध्या अन्विताः अनुगताः तेऽपि मामेव कौन्तेय यजन्ति अविधिपूर्वकम् अविधिः अज्ञानं तत्पूर्वकं यजन्ते इत्यर्थःकस्मात् ते अविधिपूर्वकं यजन्ते इत्युच्यते यस्मात्  

And then शाङ्करभाष्यम् on this श्लोक: is => 

अहं हि सर्वयज्ञानां श्रौतानां स्मार्तानां च सर्वेषां यज्ञानां देवतात्मत्वेन भोक्ता च प्रभुः एव च। मत्स्वामिको हि यज्ञः, अधियज्ञोऽहमेवात्र (गीता 8।4) इति हि उक्तम्। तथा न तु माम् अभिजानन्ति तत्त्वेन यथावत्। अतश्च अविधिपूर्वकम् इष्ट्वा यागफलात् च्यवन्ति प्रच्यवन्ते ते येऽपि अन्यदेवताभक्तिमत्त्वेन अविधिपूर्वकं यजन्ते, तेषामपि यागफलं अवश्यंभावि। कथम् – 

Note, च्यवन्ति is explained as यागफलात् च्यवन्ति, याग: means यज्ञ:.

Further अविधिपूर्वकं यजन्ते, तेषामपि यागफलं अवश्यंभावि means even if the यजनम् is अविधिपूर्वकम्, यागफलम् will be there. But अविधिपूर्वकम् इष्ट्वा यागफलात् च्यवन्ति means, because the यजनम् is अविधिपूर्वकम्, they are deprived of results of positive actions.  The last word कथम् suggests continuity to the next श्लोक:. 

|| शुभमस्तु || 

===============

गीताभ्यासे ९-२५ यान्ति देवव्रता देवान् 

==================

यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः ।

पदच्छेदैःयान्ति देवव्रता: देवान् पितॄन् यान्ति पितृव्रताः ।

भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ॥ ९-२५॥

पदच्छेदैःभूतानि यान्ति भूतेज्या: यान्ति मद्याजिन: अपि माम् ॥ ९-२५॥ 

वाक्यांशशः विश्लेषणम्  

अनुक्र.कर्तृपदीयाः   कर्मपदीयाः अन्ये सुबन्ताः विधेयाः अव्ययानि कृदन्ताः तिङन्ताः
1देवव्रताः देवान् यान्ति 
2पितृव्रताः पितॄन् यान्ति 
3भूतेज्याः भूतानि यान्ति 
4मद्याजिनः *अपि माम् यान्ति 

अन्वयशः शब्दाभ्यासा:  

(अ) देवव्रता: देवान् यान्ति 

  1. देवव्रता: – देवव्रत वि. अत्र पुं. 1’3 / देवाय व्रतः यस्य सः देवव्रतः (बहुव्रीहिः) / देवस्य व्रतेन यः सः (बहुव्रीहिः) / 
    1. देवाय/देवस्य – देव वि. अत्र पुं. 4/6’1 / देव a. (-वी f.) [दिव्-अच्] 1 Divine, celestial; Bg.11. 11; Ms.12.117. -2 Shining; यज्ञस्य देवमृत्विजम् Rv.1.1.1. -3 Fit to be worshipped or honoured. -वः 1 A god, deity; एको देवः केशवो वा शिवो वा  
    2. व्रतः / व्रतम् [व्रज्-घ जस्य तः] 1 A religious act of devotion or austerity, vowed observance, a vow in general; अभ्यस्यतीव व्रतमासिधारम् R.13.67;2.4,25; (there are several vratas enjoined in the different Purāṇas; but their number cannot be said to be fixed, as new ones, e. g. सत्यनारांयणव्रत, are being added every day). -2 A vow, promise, resolve; सोऽभूद् भग्नव्रतः शत्रूनुद्धृत्य प्रतिरोपयन् R.17.42; so सत्यव्रत, पुण्यव्रत, दृढव्रत &c. -3 Object of devotion or faith, devotion; as in पतिव्रताः (पतिर्व्रतं यस्याः सा); यान्ति देवव्रता देवान् पितॄन् यान्ति पितृव्रताः Bg.9.25  
  2. देवान् – देव वि. अत्र पुं. 2’3 / देव a. (-वी f.) [दिव्-अच्] 1 Divine, celestial; Bg.11. 11; Ms.12.117. -2 Shining; यज्ञस्य देवमृत्विजम् Rv.1.1.1. -3 Fit to be worshipped or honoured. -वः 1 A god, deity; एको देवः केशवो वा शिवो वा  
  3. यान्ति – या-धातोः लटि प्र.पु. बहु. / या प्रापणे (to go, to pass) अदादिः, ०२.००४४ परस्मैपदी, सकर्मकः, अनिट्  

(आ) पितृव्रताः पितॄन् यान्ति 

  1. पितृव्रताः – पितृव्रत वि. अत्र पुं. 1’3 / पित्रे व्रतः यस्य सः / (बहुव्रीहिः) / पित्रे पितृ पुं. 4’1 /  
  2. पितॄन् – पितृ पुं. 2’3 / पितृ m. [पाति रक्षति, पा-तृच् नि˚] A father; तेनास लोकः पितृमान् विनेत्रा R.14.23;1.24;11.67. -रौ (dual) Parents, father and mother; जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ R.1.1; Y.2.117. -रः (pl.) -1 Fore-fathers, ancestors, fathers; नूनं प्रसूतिविकलेन मया प्रसिक्तं धौताश्रुशेषमुदकं पितरः पिबन्ति Ś.6.24. -2 Paternal ancestors taken collectively; अध्यापयामास पितॄन् शिशुराङ्गिरसः कविः Ms.2.151. -3 The Manes; R.2.16;3.20; पितॄणामर्यमा चास्मि Bg.10.29

(इ) भूतेज्या: भूतानि यान्ति 

  1. भूतेज्या: – भूतेज्य वि. अत्र पुं. 1’3 / भूतानि इज्यानि यस्मै सः भूतेज्य: (बहुव्रीहिः) / भूतेभ्यः इज्या यस्य सः (बहुव्रीहिः) 
    1. इज्यानि – इज्य वि. अत्र नपुं. 1’3 / यज्-धातोः ण्यत्-वि. इज्य / इज्य pot. p. (of यज्) To be worshipped. -ज्यः 1 A teacher; हंसा य एकं बहुरूपमिज्यैर्मायामयं वेद स वेद वेदम् Bhāg.11.12.23. -2 An epithet of ब्रहस्पति, the teacher of the gods. -3 The Puṣya Nakṣatra. -4 The Supreme Being; स्वधीः कलत्रादिषु भौम इज्यधीः Bhāg.10.84.13. -5 An epithet of Viṣṇu. -ज्या 1 A sacrifice; जगत्प्रकाशं तदशेषमिज्यया R.3.48,1.68,15.2; Bg.11.53, भूतानि यान्ति भूतेज्याः 9.25.
  2. भूतानि – भूत what is created वि. अत्र नपुं. 1’3 / भू-धातोः क्त-वि. भूत / 

(ई) मद्याजिन: अपि माम् यान्ति 

  1. मद्याजिन: – मद्याजिन् वि. अत्र पुं. 1’3 / मम याजिनः इति मद्याजिनः (षष्ठी-तत्पुरुषः) 
    1. याजिनः – याजिन् वि. अत्र पुं. 1’3 / यजनम् अस्य अस्तीति याजिन् / याजिन् a. 1 (At the end of comp.) Sacrificing; सोमयाजिन्. -2 Worshipping, adoring.
  2. अपि – अव्ययम् also 
  3. माम् – अस्मद् सर्व. 2’1 

अन्वयार्थाः Overall Meaning   

(अ) देवव्रता: देवान् यान्ति – those who are avowedly devoted to Gods and deities, they attain (the grace of those) deities

(आ) पितृव्रताः पितॄन् यान्ति – Those who observe penances unto manes, they attain (the grace of) manes

(इ) भूतेज्या: भूतानि यान्ति – Those who worship creations, attain those creations 

(ई) मद्याजिन: अपि माम् यान्ति – those who offer their worships unto Me, attain Me.

छन्दोविश्लेषणम् 

यान्ति देवव्रता देवान् (८ अक्षराणि) “व्रता दे” एतेषां मात्राः १-२-२ 

पितॄन्यान्ति पितृव्रताः (८ अक्षराणि) “पितृव्र” एतेषां मात्राः १-२-१ 

भूतानि यान्ति भूतेज्या (८ अक्षराणि) “न्ति भूते” एतेषां मात्राः १-२-२ 

यान्ति मद्याजिनोऽपि माम् (८ अक्षराणि) “जिनोऽपि” एतेषां मात्राः १-२-१  

अस्मिन् (९-२५) श्लोके अनुष्टुभ् छन्द:  

स्वाध्यायाः Notes of self study 

(१) The words इज्या:, याजिनः, यज्ञ: are very much related to each other, because all three are from यज्. The usual meaning of यज् is to perform the ritual of a sacrifice.  

(२) In this श्लोक: there are interesting words व्रताः, इज्या:, याजिनः. As such there is little difference between यज्ञ: and व्रत:. Conventionally यज्ञ: is usually a ritualistically performed sacrifice. व्रत: is an observance, often of an avowed ritual. 

(३) In Apte’s dictionary, in the detail of the word यज्ञ: there is the mention “Every householder, particularly a Brāhmaṇa, has to perform five devotional acts every day; their names are :– भूतयज्ञ, मनुष्ययज्ञ, पितृयज्ञ, देवयज्ञ, and ब्रह्मयज्ञ”. Interestingly, in this श्लोक: there are देवव्रता:, पितृव्रता: and भूतेज्या: i.e. those who perform भूतयज्ञ:. That means in this श्लोक: मनुष्ययज्ञ: and ब्रह्मयज्ञ: are left out. But there is मद्याजिन: which should be taken to be the same as ब्रह्मयज्ञ:. 

(४) The two statements देवव्रता: देवान् यान्ति whereas मद्याजिन: माम् यान्ति imply that श्रीकृष्णभगवान् is not to be taken to be देव:. 

This has been so stated earlier also. See देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि (७-२३)

(५) One would of course ask, if not देव:, what is He ? He is ब्रह्म. See ब्रह्मणो हि प्रतिष्ठाहम् .. (१४-२७). So मद्यजनम् is same as ब्रह्मयज्ञ: 

It is so very interesting to study गीता ‘connecting the dots’, to and fro, back to (७-२३), here (९-२५) also ahead to (१४-२७). 

|| शुभमस्तु || 

===============

गीताभ्यासे ९-२६ पत्रं पुष्पं फलम् + ९-२७ यत्करोषि यदश्नासि + ९-२८ शुभाशुभफलै: 

==================

॥ ९-२६॥ 

पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।

पदच्छेदैःपत्रम् पुष्पम् फलम् तोयम् य: मे भक्त्या प्रयच्छति ।

तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥ ९-२६॥

पदच्छेदैःतत् अहम् भक्ति-उपहृतम् अश्नामि प्रयत-आत्मनः 

वाक्यांशशः विश्लेषणम्  

अनुक्र.कर्तृपदीयाः   अव्ययानि अन्ये सुबन्ताः विधेयाः कर्मपदीयाः कृदन्ताः तिङन्ताः
1aय:  भक्त्या मे पत्रम् पुष्पम् फलम् तोयम् प्रयच्छति
1bभक्त्या उपहृतम् 
1cअहम् प्रयतात्मनः तत् अश्नामि 
प्रयच्छति in (1a) is a verb of dual objects (i) personal object मे and non-personal objects पत्रम् पुष्पम् फलम् तोयम्. In (1b) भक्त्या उपहृतम् is split-up of the compound word भक्त्युपहृतम्. Thus the word भक्त्या has independent presence in both (1a) and (1b) and is accordingly related in those phrases. In (1b) the word भक्त्या is related with उपहृतम् only. This phrase भक्त्या उपहृतम् is adjectival of तत् in (1c)

अन्वयशः शब्दाभ्यासा:  

(९-२६ अ) य: मे पत्रम् पुष्पम् फलम् तोयम् भक्त्या प्रयच्छति 

  1. य: – यत् सर्व. अत्र पुं. 1’1 
  2. मे – अस्मद् सर्व. अत्र 4’1 
  3. पत्रम् – पत्र leaf नपुं. 2’1 
  4. पुष्पम् – पुष्प flower नपुं. 2’1 
  5. फलम् – फल fruit नपुं. 2’1 
  6. तोयम् – तोय water नपुं. 2’1 
  7. भक्त्या – भक्ति devotion स्त्री. 3’1 
  8. प्रयच्छति – प्रदा-धातोः लटि प्र.पु. एक. / प्रदा 1 P. 1 To grant, give, offer, present; 

(९-२६ आ) प्रयतात्मनः तत् भक्त्युपहृतम् अहम् अश्नामि 

  1. प्रयतात्मनः – प्रयतात्मन् वि. अत्र पुं. 6’1 / प्रयत: आत्मा यस्य सः (बहुव्रीहिः) 
    1. प्रयत: – प्रयम्-धातोः क्त-वि. प्रयत p. p. Restrained, self-subdued, holy, pious, devout, purified by austerities or religious observances; keeping the organs of sense under restraint
    2. आत्मा – आत्मन् soul पुं. 1’1 / 
  2. तत् – तत् सर्व. अत्र नपुं. 2’1 
  3. भक्त्युपहृतम् – भक्त्युपहृत वि. अत्र नपुं. 2’1 / भक्त्या उपहृतम् इति भक्त्युपहृतम् (तृतीया-तत्पुरुषः)  
    1. उपहृतम् – उपहृ-धातोः क्त-वि. उपहृत / उपहृत p. p.  Offered, presented.
  4. अहम् – अस्मद् सर्व. 1’1 
  5. अश्नामि – अश्-धातोः लटि उ.पु. एक. / अश् अशँ भोजने (to eat, to consume) क्र्यादिः, ०९.००५९ परस्मैपदी, सकर्मकः, सेट्  

छन्दोविश्लेषणम् 

पत्रं पुष्पं फलं तोयं (८ अक्षराणि) “फलं तो” एतेषां मात्राः १-२-२ 

यो मे भक्त्या प्रयच्छति (८ अक्षराणि) “प्रयच्छ” एतेषां मात्राः १-२-१ 

तदहं भक्त्युपहृत (८ अक्षराणि) “क्त्युपहृ” एतेषां मात्राः १-१-१ 

मश्नामि प्रयतात्मनः (८ अक्षराणि) “यतात्म” एतेषां मात्राः १-२-१ 

तृतीये पादे अपवादः अन्यथा अस्मिन् (९-२६) श्लोके अनुष्टुभ् छन्द:  

॥९-२७॥ 

यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् ।

पदच्छेदैःयत् करोषि यत् अश्नासि यत् जुहोषि ददासि यत् ।

यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥९-२७॥

पदच्छेदैःयत् तपस्यसि कौन्तेय तत् कुरुष्व मत्-अर्पणम् 

वाक्यांशशः विश्लेषणम्  

अनुक्र.कर्तृपदीयाः   अव्ययानि कर्मपदीयाःविधेयाः अन्ये सुबन्ताः कृदन्ताः तिङन्ताः
 कौन्तेय
1a(त्वम्) यत् करोषि 
1bयत् अश्नासि 
1cयत् जुहोषि 
1dयत् ददासि 
1eयत् तपस्यसि 
1fतत् मदर्पणम् कुरुष्व 
All वाक्यांशाः have explicit कर्मपदीयः. (त्वम्) is implicit कर्तृपदीयः for all. The word मदर्पणम् in (1f) has नपुं. 2’1, same as the कर्मपदीयः तत्. But it is adverbial विधेयः. 

अन्वयशः शब्दाभ्यासा:  

(९-२७ अ) कौन्तेय यत् करोषि यत् अश्नासि यत् जुहोषि यत् ददासि यत् तपस्यसि तत् मदर्पणम् कुरुष्व 

  1. कौन्तेय – सम्बोधनमेक. / कुन्त्याः अयमिति कौन्तेयः 
  2. यत् – यत् सर्व. अत्र नपुं. 2’1 
  3. करोषि – कृ-धातोः परस्मै. लटि म.पु. एक. / कृ डुकृञ् करणे (to do, to act, to make) तनादिः, ०८.००१० उभयपदी, सकर्मकः, अनिट्  
  4. अश्नासि – अश्-धातोः लटि म.पु. एक. / अश् अशँ भोजने (to eat, to consume) क्र्यादिः, ०९.००५९ परस्मैपदी, सकर्मकः, सेट् 
  5. जुहोषि – हु-धातोः परस्मै. लटि म.पु. एक. / हु दानादानयोः आदाने प्रीणने च (to sacrifice, to eat, to consume) जुहोत्यादिः, ०३.०००१ परस्मैपदी, सकर्मकः, अनिट्  
  6. ददासि – दा-धातोः परस्मै. लटि म.पु. एक. / दा डुदाञ् दाने (to give, to provide, to donate, to handover) जुहोत्यादिः, ०३.००१० उभयपदी, सकर्मकः, अनिट्  
  7. तपस्यसि – तप्-धातोः परस्मै. लृटि म.पु. एक. / तप् तपँ सन्तापे (to be angry, to burn, to become hot, to envy, to glow, to shine, to perform penance, to heat, to suffer pain, to hurt) भ्वादिः, ०१.११४० परस्मैपदी, सकर्मकः, अनिट्  
  8. तत् – तत् सर्व. अत्र नपुं. 2’1 
  9. मदर्पणम् – मदर्पण नपुं. 2’1 / मत्-अर्पणम् मह्यम् अर्पणम् इति मदर्पणम् 
    1. मह्यम् – अस्मद् सर्व. 4’1 
    2. अर्पणम् – अर्पण नपुं. 2’1 / अर्पणम् [ऋ-णिच्-ल्युट्] 1 Placing or putting upon, setting upon; स तस्य दृष्टयर्पणसंप्रचोदितः Rām.5.47.2; पादार्पणानुग्रहपूतपृष्ठम् R.2.35. -2 Inserting, placing or putting in. -3 Giving, offering, resigning; स्वदेहार्पणनिष्क्रयेण R.2.55; मुखार्पणेषु प्रकृतिप्रगल्भाः 13.9; तत्कुरुष्व मदर्पणम् Bg.9.27
  10. कुरुष्व – कृ-धातोः आत्मने. लोटि म.पु. एक. / कृ डुकृञ् करणे (to do, to act, to make) तनादिः, ०८.००१० उभयपदी, सकर्मकः, अनिट् 

छन्दोविश्लेषणम् 

यत्करोषि यदश्नासि (८ अक्षराणि) “यदश्ना” एतेषां मात्राः १-२-२ 

यज्जुहोषि ददासि यत् (८ अक्षराणि) “ददासि” एतेषां मात्राः १-२-१ 

यत्तपस्यसि कौन्तेय (८ अक्षराणि) “सि कौन्ते” एतेषां मात्राः १-२-२ 

तत्कुरुष्व मदर्पणम् (८ अक्षराणि) “मदर्प” एतेषां मात्राः १-२-१ 

अस्मिन् (९-२७) श्लोके अनुष्टुभ् छन्द:  

॥९-२८॥ 

शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः ।

पदच्छेदैःशुभ-अशुभफलै: एवम् मोक्ष्यसे कर्मबन्धनैः ।

संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ॥९-२८॥

पदच्छेदैःसंन्यासयोगयुक्त-आत्मा विमुक्त: माम् उप-एष्यसि 

वाक्यांशशः विश्लेषणम्  

अनुक्र.कर्तृपदीयाः   कर्मपदीयाः अन्ये सुबन्ताः विधेयाः अव्ययानि कृदन्ताः तिङन्ताः
1(त्वम्)शुभाशुभफलै: कर्मबन्धनैःमोक्ष्यसे
2(त्वम्) संन्यासयोगयुक्तात्मा विमुक्त:माम्  उपैष्यसि 

अन्वयशः शब्दाभ्यासा:  

(९-२८ अ) एवम् (त्वम्) शुभाशुभफलै: शुभ-अशुभफलै: कर्मबन्धनैः मोक्ष्यसे 

  1. एवम् – अव्ययम् this  way 
  2. (त्वम्) – युष्मद् सर्व. 1’1 
  3. शुभाशुभफलै: – शुभाशुभफल नपुं. 3’3 / न शुभम् इति अशुभम् (नञ्-तत्पुरुषः) / शुभानि च अशुभानि च इति शुभाशुभानि (द्वन्द्वः) / शुभाशुभानि फलानि शुभाशुभफलानि (कर्मधारयः) / 
    1. शुभानि – शुभ वि. अत्र नपुं. 1’3 / शुभ a. [शुभ्-क] 1 Shining, bright. -2 Beautiful, handsome; जङ्घे शुभे सृष्टवतस्तदीये Ku.1.35. -3 Auspicious, lucky, happy, fortunate. -4 Eminent, good, virtuous; येन केनाप्युपायेन शुभेनाप्यशुभेन वा उद्धरेद्दीनमात्मानम् Pt.1.358 
    2. फलानि – फल fruit, result नपुं. 1’3 / 
  4. कर्मबन्धनैः – कर्मबन्धन नपुं. 3’3 / कर्मणः बन्धनम् अथवा कर्मणा बन्धनम् इति कर्मबन्धनम् / 
    1. कर्मणः / कर्मणा – कर्मन् नपुं. 6’1 अथवा 3’1 
    2. बन्धनम् – बन्धन a. 1 Binding, fettering. -2 Checking, stopping. -3 (At the end of comp.) Dependent upon; cf. निबन्धन. -नम् [बन्ध्-भावे-ल्युट्] 1 The act of binding, fastening; tying; स्मरसि स्मर मेखलागुणैरुत गोत्रस्खलितेषु बन्धनम् Ku.4.8. -2 Binding on or round, throwing round, clasping; विनम्रशाखाभुजबन्धनानि Ku.3.39; Pt.5.21; घटय भुजबन्धनम् Gīt.10; R.19.17. -3 A bond, tie (fig. also); R.12.76; आशाबन्धनम् &c. -4 Fettering, chaining, confining. गजभुजङ्गमयोरपि बन्धनम् Bh.2.91. -5 A chain, fetter, tether, halter &c. -6 Capturing, catching. -7 Bondage confinement, imprisonment, captivity
  5. मोक्ष्यसे – मुच्-धातोः लृटि म.पु. एक. / मुच् मुचॢँ मोक्षणे (to free, to liberate, to leave, to release, to loosen, to abandon) तुदादिः, ०६.०१६६ उभयपदी, सकर्मकः, अनिट्  

(९-२८ आ) संन्यासयोगयुक्तात्मा विमुक्त: (त्वम्) माम् उपैष्यसि 

  1. संन्यासयोगयुक्तात्मा – संन्यासयोगयुक्तात्मन् वि. अत्र पुं. 1’1 / संन्यास: च योग: च संन्यासयोगौ (द्वन्द्वः) / संन्यासयोगाभ्याम् युक्त: इति संन्यासयोगयुक्त: / संन्यासयोगयुक्त: आत्मा यस्य सः संन्यासयोगयुक्तात्मा (बहुव्रीहिः) 
    1. संन्यास: – संन्यासः 1 Leaving, abandonment. -2 Complete renunciation of the world and its possessions and attachments, abandonment of temporal concerns; काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः Bg.18.2
    2. योग: – [युज् भावादौ घञ् कुत्वम्] 1 Joining, uniting. -2 Union, junction, combination; उपरागान्ते शशिनः समुपगता रोहिणी योगम् Ś.7.22; गुणमहतां महते गुणाय योगः Ki.10.25; (वां) योगस्तडित्तोयदयोरिवास्तु R.6.65. -3 Contact, touch, connection; तमङ्कमारोप्य शरीरयोगजैः सुखैर्निषिञ्चन्तमिवामृतं त्वचि R.3.26. -4 Employment, application, use; एतैरुपाययोगैस्तु शक्यास्ताः परिरक्षितुम् Ms.9.10; R.10.86. -5 Mode, manner, course, means; ज्ञानविज्ञानयोगेन कर्मणा- मुद्धरन् जटाः Bhāg.3.24.17; कथायोगेन बुध्यते H.1. ‘In the course of conversation’. -6 Consequence, result; (mostly at the end of comp on in abl.); रक्षायोगादयमपि तपः प्रत्यहं संचिनोति Ś.2.15; Ku.7.55. -7 A yoke. -8 A conveyance, vehicle, carriage. -9 (a) An armour. (b) Putting on armour. -10 Fitness, propriety, suitableness. -11 An occupation, a work, business. -12 A trick, fraud, device; योगाधमनविक्रीतं योगदानप्रतिग्रहम् Ms.8.165. -13 An expedient, plan, means in general. -14 Endeavour, zeal, diligence, assiduity; ज्ञानमेकस्थमाचार्ये ज्ञानं योगश्च पाण्डवे Mb.7.188.45. इन्द्रियाणां जये योगं समातिष्ठेद् दिवानिशम् Ms.7.44. -15 Remedy, cure. -16 A charm, spell, incantation, magic, magical art; तथाख्यातविधानं च योगः संचार एव च Mb.12.59.48. -17 Gaining, acquiring, acquisition; बलस्य योगाय बलप्रधानम् Rām.2.82.30. -18 The equipment of an army. -19 Fixing, putting on, practice; सत्येन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते Mb.5.34.39. -20 A side; an argument. -21 An occasion, opportunity. -22 Possibility, occurrence. -23 Wealth, substance. -24 A rule, precept. -25 Dependence, relation, regular order or connection, dependence of one word upon another. -26 Etymology or derivation of the meaning of a word. -27 The etymological meaning of a word (opp. रूढि); अवयवशक्तिर्योगः. -28 Deep and abstract meditation, concentration of the mind, contemplation of the Supreme Spirit, which in Yoga phil. is defined as चित्तवृत्तिनिरोध; स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते Bg. 5.21; सती सती योगविसृष्टदेहा Ku.1.21; V.1.1; योगेनान्ते तनुत्यजाम् R.1.8. -29 The system of philosophy established by Patañjali, which is considered to be the second division of the Sāṁkhya philosophy, but is practically reckoned as a separate system; एकं सांख्यं च योगं च यः पश्यति स पश्यति Bg.5.5. (The chief aim of the Yoga philosophy is to teach the means by which the human soul may be completely united with the Supreme Spirit and thus secure absolution; and deep abstract meditation is laid down as the chief means of securing this end, elaborate rules being given for the proper practice of such Yoga or concentration of mind.) 
    3. युक्त: – युज्-धातोः क्त-वि. युक्त united, fit, endowed with / 
    4. आत्मा – आत्मन् soul पुं. 1’1 
  2. विमुक्त: – विमुक्त वि. अत्र पुं. 1’1 / विमुच्-धातोः क्त-वि. विमुक्त / विमुक्त p. p. 1 Set free, released, liberated
  3. माम् – अस्मद् सर्व. 2’1 
  4. उपैष्यसि – उपे (उप+इ)-धातोः लृटि म. पु. एक. / उपे 2 P. [उप-इ] 1 To approach, come near, arrive at, reach (a place, person &c.) 

छन्दोविश्लेषणम् 

शुभाशुभफलैरेवं (८ अक्षराणि) “फलैरे” एतेषां मात्राः १-२-२ 

मोक्ष्यसे कर्मबन्धनैः (८ अक्षराणि) “र्मबन्ध” एतेषां मात्राः १-२-१ 

संन्यासयोगयुक्तात्मा (८ अक्षराणि) “गयुक्ता” एतेषां मात्राः १-२-२ 

विमुक्तो मामुपैष्यसि (८ अक्षराणि) “मुपैष्य” एतेषां मात्राः १-२-१  

अस्मिन् (९-२८) श्लोके अनुष्टुभ् छन्द:  

अन्वयार्थाः Overall Meaning   

(९-२६ अ) य: मे पत्रम् पुष्पम् फलम् तोयम् भक्त्या प्रयच्छति – He who devotedly offers to me leaves, flowers, fruits and water 

(९-२६ आ) प्रयतात्मनः तत् भक्त्युपहृतम् अहम् अश्नामि – I accept these,  I partake of these offered by such a person with devout mind and regulated soul 

(९-२७ अ) कौन्तेय (त्वम्) यत् करोषि यत् अश्नासि यत् जुहोषि यत् ददासि यत् तपस्यसि तत् मदर्पणम् कुरुष्व – Eh son of Kunti, whatever you do, whatever you eat, whatever you offer, whatever you donate, whatever penances you observe, do all those as offerings unto Me

(९-२८ अ) एवम् (त्वम्) शुभाशुभफलै: कर्मबन्धनैः मोक्ष्यसे – by so doing you will be relieved of all bondages of कर्म, which has inherent with it fruits chaste or unchaste

(९-२८ आ) संन्यासयोगयुक्तात्मा विमुक्त: (त्वम्) माम् उपैष्यसि – you, such one with soul replete with renunciation and with unison with me and you free of all bondages will be in my company. 

स्वाध्यायाः Notes of self study 

(१) When श्रीकृष्णभगवान् says I am happy to be offered just पत्रम् पुष्पम् फलम् तोयम् leaves, flowers, fruits and water, it would be acknowledged that offering these is nothing but offering to Him what He only has produced. Should we not be offering Him something of our own ? What can we really offer ? The answer is in the word भक्त्या. There is the story of Shri Rama and a squirrel. When Shri Rama commanded a bridge to be built across the ocean to reach Sri Lanka, where Sita was held captive. A squirrel also wanted to contribute whatever little. It created a mount of sand. Shri Rama appreciated its effort and lovingly stroked its back. That caused the squirrel to have three stripes. Squirrels in India proudly carry those stripes ever since. 

(२) श्रीकृष्णभगवान् also says “तत् भक्त्युपहृतम् अहम् अश्नामि I accept these,  I partake of these”. 

Does this contradict “नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः (५-१५) The Lord partakes of neither sins nor good deeds” ?

Both the statements are true. 

What has He to do by partaking of sins or good deeds ?

Yet “अहम् अश्नामि I accept” is true, if its meaning can be understood as “I appreciate”. 

(३) The onus is only on us to think and decide what we should offer. We should offer only good deeds, right ? यत् करोषि यत् अश्नासि यत् जुहोषि यत् ददासि यत् तपस्यसि are all good deeds सुकृतानि. Note “all actions मदर्पणम् कुरुष्व” really means “Don’t associate the doership with yourself”. This was advocated earlier also नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् (५-८). There also various actions were enumerated पश्यञ्श‍ृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन् प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि 

(४) The positive result of मदर्पणम् कुरुष्व is कर्मबन्धनैः मोक्ष्यसे free of the bondage of कर्माणि and माम् उपैष्यसि you will be in my company. 

|| शुभमस्तु || 

=============== 

गीताभ्यासे ९-२९ समोऽहं सर्वभूतेषु 

==================

समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः ।

पदच्छेदैःसम: अहम् सर्वभूतेषु न मे द्वेष्य: अस्ति न प्रियः ।

ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥ ९-२९॥

पदच्छेदैःये भजन्ति तु माम् भक्त्या मयि ते तेषु च अपि अहम् ॥ ९-२९॥ 

वाक्यांशशः विश्लेषणम्  

अनुक्र.कर्तृपदीयाः   कर्मपदीयाः अन्ये सुबन्ताः विधेयाः अव्ययानि कृदन्ताः तिङन्ताः
1अहम् सर्वभूतेषु समः (अस्मि)
2द्वेष्यः मे *न अस्ति 
3प्रियः *न (अस्ति)
4aये माम् भक्त्या तु भजन्ति 
4bते मयि (भवन्ति) 
5अहम् तेषु च अपि (भवामि)

अन्वयशः शब्दाभ्यासा:  

(अ) अहम् सर्वभूतेषु सम: 

  1. अहम् – अस्मद् सर्व. 1’1 
  2. सर्वभूतेषु – सर्वभूत नपुं. 7’3 / सर्वाणि भूतानीति सर्वभूतानि (कर्मधारयः) 
    1. सर्वाणि – सर्व सर्व. अत्र नपुं. 1’3 
    2. भूतानि – भूत creation वि. अत्र नपुं. 1’3 
  3. सम: – सम equal वि. अत्र पुं. 1’1 

(आ) मे द्वेष्य: न अस्ति 

  1. मे – अस्मद् सर्व. 4’1 or 6’1 
  2. द्वेष्य: – द्वेष्य despicable वि. अत्र पुं. 1’1 / द्विष्-धातोः ण्यत्-वि. द्वेष्य / द्विष् द्विषँ अप्रीतौ (to hate, to dislike, to grudge) अदादिः, ०२.०००३ उभयपदी, सकर्मकः, अनिट्  
  3. न – अव्ययम् no, not 
  4. अस्ति – अस्-धातोः लटि प्र.पु. एक. / अस् असँ भुवि (to be, to exist) अदादिः, ०२.००६० परस्मैपदी, अकर्मकः, सेट्  

(इ) (मे) प्रियः न (अस्ति) 

  1. प्रियः –  प्रिय lovable वि. अत्र पुं. 1’1 

(ई) तु ये माम् भक्त्या भजन्ति 

  1. तु – अव्ययम् however 
  2. ये – यत् सर्व. अत्र पुं. 1’3 
  3. माम् – अस्मद् सर्व. 2’1 
  4. भक्त्या – भक्ति devotion स्त्री. 3’1 
  5. भजन्ति – भज्-धातोः परस्मै. लटि प्र.पु. बहु. / भज् भजँ सेवायाम् (to worship, to honour, to pray, to serve) भ्वादिः, ०१.११५३ उभयपदी, सकर्मकः, अनिट्  

(उ) ते मयि 

  1. ते – तत् सर्व. अत्र पुं. 1’3 
  2. मयि – अस्मद् सर्व. 7’1 

(ऊ) अपि च अहम् तेषु 

  1. तेषु – तत् सर्व. अत्र पुं./नपुं. 7’3 

अन्वयार्थाः Overall Meaning   

(अ) अहम् सर्वभूतेषु सम: – I am equal unto all creation

(आ) मे द्वेष्य: न अस्ति – none is despicable for Me.

(इ) (मे) प्रियः न (अस्ति) – none is lovable either.

(ई) तु ये माम् भक्त्या भजन्ति – however those who worship Me devotedly 

(उ) ते मयि – they are in Me, with Me. 

(ऊ) अपि च अहम् तेषु – I am in them, with them.

छन्दोविश्लेषणम् 

समोऽहं सर्वभूतेषु (८ अक्षराणि) “र्वभूते” एतेषां मात्राः १-२-२ 

न मे द्वेष्योऽस्ति न प्रियः (८ अक्षराणि) “स्ति न प्रि” एतेषां मात्राः १-२-१ 

ये भजन्ति तु मां भक्त्या (८ अक्षराणि) “तु मां भ(क्त्या)” एतेषां मात्राः १-२-२ 

मयि ते तेषु चाप्यहम् (८ अक्षराणि) “षु चाप्य” एतेषां मात्राः १-२-१  

अस्मिन् (९-२९) श्लोके अनुष्टुभ् छन्द:  

स्वाध्यायाः Notes of self study 

(१) This श्लोक: is a repeat of or summary of 

सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।

ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥ ६-२९॥

यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति ।

तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥ ६-३०॥

सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः ।

सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥ ६-३१॥

आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन ।

सुखं वा यदि वा दुःखं स योगी परमो मतः ॥ ६-३२॥

(२) The thought सर्वभूतेषु सम: being equal unto all creation was mentioned as सर्वभूतात्मभूतात्मा (५-७). On the battlefield, अर्जुनः first of all saw no enemy to fight against. He noticed in both armies all kith and kin only. He did not consider everybody in the enemy camp also equal. Of course, भीष्मपितामहः and द्रोणाचार्यः were more respectable than anybody else. 

(३) श्रीकृष्णभगवान् saying अहम् सर्वभूतेषु सम: (९-२९) means an advocacy that, that is an ideal characteristics to cultivate. This has been already mentioned in (६-३२). See य: सर्वत्र समं पश्यति स: परम: योगी मतः 

(४) Since the word सर्वभूतानि is too expansive and inclusive, being सर्वभूतेषु सम: is of course very challenging. Being सर्वभूतेषु सम: means one has to be equal between a mosquito and your pet dog. That is an ulterior,  extreme equanimity, right ? 

|| शुभमस्तु || 

===============

गीताभ्यासे ९-३० अपि चेत्सुदुराचारो 

==================

अपि चेत्सुदुराचारो भजते मामनन्यभाक् ।

पदच्छेदैःअपि चेत् सुदुर्-आचार: भजते माम् अन्-अन्यभाक् ।

साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥९-३०॥

पदच्छेदैःसाधु: एव स: मन्तव्यः सम्यक् व्यवसित: हि सः 

वाक्यांशशः विश्लेषणम्  

अनुक्र.कर्तृपदीयाः   कर्मपदीयाः अन्ये सुबन्ताः विधेयाः अव्ययानि कृदन्ताः तिङन्ताः
सुदुराचारः *अपि माम् अनन्यभाक् चेत् भजते 
सः सम्यक्हि  व्यवसितः 
सः साधुः एव मन्तव्यः 

अन्वयशः शब्दाभ्यासा:  

(अ) सुदुराचार: अपि माम् अनन्यभाक् भजते चेत् 

  1. सुदुराचार: – सुदुराचार वि. अत्र पुं. 1’1 / दुष्टः आचारः यस्य सः दुराचारः (बहुव्रीहिः) / अतिशयेन दुराचारः इति सुदुराचारः / one with very bad character
  2. अपि – अव्ययम् even if 
  3. माम् – अस्मद् सर्व. 2’1 
  4. अनन्यभाक् – अनन्यभाज् वि. अत्र पुं. 1’1 / न अन्यम् अन्यां वा भजते इति अनन्यभाक् /
    1. भाज् a. (Usually at the end of comp.) 1 Sharing or participating in, liable to. पाप˚ cf. न केवलं यो महतोऽप- भाषते शृणोति तस्मादपि यः स पापभाक् Ku.5.83; दोष˚ guilty. -2 Having, enjoying, possessing, obtaining 
    2. अनन्यभाज् a. [न अन्यम् अन्यां वा भजते] NOT devoted to any other person;
  5. भजते – भज्-धातोः आत्मने लटि प्र.पु. एक. / भज् भजँ सेवायाम् (to worship, to honour, to pray, to serve) भ्वादिः, ०१.११५३ उभयपदी, सकर्मकः, अनिट्   
  6. चेत् – अव्ययम् if 

(आ) हि सः सम्यक् व्यवसित: 

  1. हि – अव्ययम् because 
  2. सः – तत् सर्व. अत्र पुं. 1’1 
  3. सम्यक् – प्रायः अव्ययम् / तथापि सम्यच् वि. अत्र पुं. 1’1 / सम्यच्, समञ्च् a. (समीची f.) 1 Going with, accompanying; यजन्ते याजकाः सम्यक्परिवारं शुभार्थिनः Mb.3.130. 16. -2 Right, fit, proper due; अपि चेत् सुदुराचारो भजते मामनन्यभाक् । साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥ Bg.9.30
  4. व्यवसित: – व्यवसित वि. अत्र पुं. 1’1 / (वि+अव+सो)-धातोः क्त-वि. व्यवसित / व्यवसो 4 P. 1 To strive, endeavour, try, seek, attempt, set about; यथा मे गौतमः प्राह ततो न व्यवसाम्यहम् Mb.3.185.9; ध्रुवं स नीलोत्पलपत्रधारया शमीलतां छेत्तुमृषिव्यवस्यति Ś.1.18; V.4. -2 To think of, wish, desire; पातुं न प्रथमं व्यवस्यति जलं युष्मास्वपीतेषु या Ś.4.9. -3 To exert strenuously, be industrious or diligent. -4 To resolve, determine, settle, decide; य आत्मनो दृश्यगुणेषु सन्निति व्यवस्यते स्वव्यतिरेकतोऽवुधः Bhāg.10.3.18; प्रथमपरिगृहीतं स्यान्न वेत्यव्यवस्यन् Ś.5.19. -5 To accept, undertake; कच्चित् सौम्य व्यवसितमिदं बन्धुकृत्यं त्वया मे Me.116 

(इ) स: साधु: एव मन्तव्यः 

  1. साधु: – साधु good वि. अत्र पुं. 1’1 
  2. एव – अव्ययम् only 
  3. मन्तव्यः – मन्तव्य to be regarded वि. पुं. 1’1 / मन्-धातोः तव्यत्-वि. मन्तव्य / 

अन्वयार्थाः Overall Meaning   

(अ) सुदुराचार: अपि माम् अनन्यभाक् भजते चेत् – if there is someone with extremely bad character but turns to be my devotee with unwavering faith

(आ) हि सः सम्यक् व्यवसित: – because he is then properly settled 

(इ) स: साधु: एव मन्तव्यः – should be regarded as a good person only. 

छन्दोविश्लेषणम् 

अपि चेत्सुदुराचारो (८ अक्षराणि) “दुराचा” एतेषां मात्राः १-२-२ 

भजते मामनन्यभाक् (८ अक्षराणि) “मनन्य” एतेषां मात्राः १-२-१ 

साधुरेव स मन्तव्यः (८ अक्षराणि) “स मन्त(व्यः)” एतेषां मात्राः १-२-२ सम्यग्व्यवसितो हि सः (८ अक्षराणि) “सितो हि” एतेषां मात्राः १-२-१  

अस्मिन् (९-३०) श्लोके अनुष्टुभ् छन्द:  

स्वाध्यायाः Notes of self study 

(१) An eminent example of such person, that comes to mind is वाल्मीकिः legendary poet who is celebrated as the traditional author of the epic रामायणम् based on the attribution in the text itself. He is revered as आदिकविः the first poet, author of रामायणम्, the first epic poem. The रामायणम्, originally written by वाल्मीकिः consists of 24,000 श्लोकाः and seven काण्डानि.  Google -search on वाल्मीकिः led to https://en.wikipedia.org/wiki/Valmiki, There are वाल्मीकि-temples also !

(२) It comes to mind that getting to have a turning point in one’s life, similar to that of वाल्मीकिः may itself be related to one’s own पूर्वकर्म. See the mention of पूर्वतरं कर्म कुरु in 

कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ॥ ४-१५॥

We must strive to get in our credit, better and better कर्म, so that the credit of our पूर्वकर्म grows to be more and more positive. 

This concept of credit of पूर्वकर्म and striving to enhance the credit यतते च ततो भूयः has been very much endorsed in 

तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् ।

यतते च ततो भूयः संसिद्धौ कुरुनन्दन ॥ ६-४३॥

(३) That we must constantly upgrade ourselves has also been advocated in 

उद्धरेदात्मनात्मानं नात्मानमवसादयेत् ।

आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥ ६-५॥

(४) All this “connecting the dots” across ४-१५, ६-४३, ६-५, in the context of ९-३०, which we are studying, all this effort of mine at पूर्वतरं कर्म कुरु happens only by His grace. 

|| शुभमस्तु || 

===============

गीताभ्यासे ९-३१ क्षिप्रं भवति धर्मात्मा 

==================

क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति ।

पदच्छेदैःक्षिप्रम् भवति धर्म-आत्मा शश्वत्-शान्तिम् निगच्छति ।

कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥ ९-३१॥

पदच्छेदैःकौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥ ९-३१॥ 

वाक्यांशशः विश्लेषणम्  

अनुक्र.कर्तृपदीयाः   कर्मपदीयाः अन्ये सुबन्ताः विधेयाः अव्ययानि कृदन्ताः तिङन्ताः
कौन्तेय 
1(भक्तः) (मे)  धर्मात्मा क्षिप्रम् भवति 
2शश्वच्छान्तिम् निगच्छति 
3a(त्वम्)  प्रतिजानीहि 
3bभक्तःमेप्रणश्यति 
The words मे भक्तः have closer association with प्रणश्यति in (3b). They are fit to be implicit subject phrase for (1). वाक्यांशः (3b) is objectival of (3a).

अन्वयशः शब्दाभ्यासा:  

(अ) मे भक्तः क्षिप्रम् धर्मात्मा भवति 

  1. मे – अस्मद् सर्व. अत्र 6’1 
  2. भक्तः – भक्त वि. अत्र पुं. 1’1 / भज्-क्त / 
  3. क्षिप्रम् – a. [क्षिप्-रक्] (compar. क्षेपीयस्; superl. क्षेपिष्ठ) 1 Elastic (as a bow); ऋतज्येन क्षिप्रेण ब्रह्मणस्पतिः Rv.2.24.8. -2 Quick, speedy. -प्रम् 1 A measure of time = ¹⁄₁₅ of a Muhūrta. -2 The part of the hand between the thumb and the forefinger and the corresponding part of the foot. -प्रम् ind. Quickly, speedily, immediately
  4. धर्मात्मा – धर्मात्मन् वि. अत्र पुं. 1’1 / धर्मयुक्तः आत्मा यस्य सः धर्मात्मा (बहुव्रीहिः) / 
  5. भवति – भू-धातोः लटि प्र.पु. एक. / 

(आ) शश्वच्छान्तिम् निगच्छति 

  1. शश्वच्छान्तिम् – शश्वच्छान्ति स्त्री. 2’1 / शश्वत् ind. 1 Perpetually, eternally, for ever. -2 Constantly, repeatedly, always, frequently, again and again; जीवन् पुनः शश्वदुपप्लवेभ्यः (पासि) R.2.48;4.70; Mu.3.19; Bhāg.10.73.14; Me.57. (In comp. शश्वत् may be translated by ‘lasting, eternal’; as शश्वच्छान्ति eternal tranquillity.) 
  2. निगच्छति – निगम्-धातोः लटि प्र.पु. एक. 

(इ) कौन्तेय प्रतिजानीहि 

  1. कौन्तेय – वि. अत्र पुं. सम्बोधनमेक. / कुन्त्याः अयमिति कौन्तेयः 
  2. प्रतिजानीहि – प्रतिज्ञा-धातोः आत्मने लोटि म.पु. एक. / प्रतिज्ञा 9 Ā. 1 To promise, declare solemnly, engage, agree, vow; हरचापारोपणेन कन्यादानं प्रतिजानीते P. R.4. -2 To state, affirm, assert, maintain, allege. -3 To bring forward or introduce, adduce. -4 To admit, own, acknowledge. -5 To confirm. -6 To approve, consent. -7 To observe, learn, discern. -8 To propose. -9 To remember with regret. -10 To become aware of; कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति Bg.9.31.

(ई) (यत्) मे भक्तः न प्रणश्यति 

  1. (यत्) – सर्व. अत्र नपुं. 2’1 / that 
  2. न – अव्ययम् no, not 
  3. प्रणश्यति – प्रणश्-धातोः लटि प्र.पु. एक. / प्रणश् 4 P. To perish, die

अन्वयार्थाः Overall Meaning   

(अ+आ) मे भक्तः क्षिप्रम् धर्मात्मा भवति शश्वच्छान्तिम् निगच्छति – my devotee immediately becomes a righteous soul and attains eternal tranquility. 

(इ+ई) कौन्तेय प्रतिजानीहि (यत्) मे भक्तः न प्रणश्यति – Eh, son of Kunti, you know that my devotee never perishes. 

छन्दोविश्लेषणम् 

क्षिप्रं भवति धर्मात्मा (८ अक्षराणि) “ति धर्मा” एतेषां मात्राः १-२-२ शश्वच्छान्तिं निगच्छति (८ अक्षराणि) “निगच्छ” एतेषां मात्राः १-२-१ 

कौन्तेय प्रतिजानीहि (८ अक्षराणि) “तिजानी” एतेषां मात्राः १-२-२ 

न मे भक्तः प्रणश्यति (८ अक्षराणि) “प्रणश्य” एतेषां मात्राः १-२-१  

अस्मिन् (९-३१) श्लोके अनुष्टुभ् छन्द:  

स्वाध्यायाः Notes of self study 

(१) One can take continuity of माम् अनन्यभाक् भजते चेत् from the previous श्लोक:, because माम् अनन्यभाक् भजते means मे भक्तः भवति. And as soon as मे भक्तः भवति, क्षिप्रं धर्मात्मा भवति, शश्वच्छान्तिं निगच्छति. 

(२) In the previous श्लोक:, the conversion माम् अनन्यभाक् भजते चेत् applies to सुदुराचार: to someone with extremely bad character. Conversion is that सुदुराचार: someone with extremely bad character क्षिप्रं धर्मात्मा भवति immediately becomes a righteous soul. 

(३) Here the word धर्म: is not to be translated using the word ‘religion’. Or that translation of धर्म: as ‘religion’ is a poor translation, if one takes ‘religion’ to mean cults such as the Christian cult, the Islamic cult, or ‘isms’ such as Hinduism, Buddhism, Jainism, etc. 

(४) क्षिप्रं धर्मात्मा भवति is a religious conversion, but not of change of cult. It is by change of character, by transformation of soul, someone with extremely bad character क्षिप्रं धर्मात्मा भवति immediately becomes a righteous soul. Why should religious conversion require change of allegiance from a temple to a church or to a mosque, in turn requiring change of mode of offering prayers unto the Supreme ? 

You are converted to Christianity, your bad character does not change, you commit sins, go to the church, make a confession and you are absolved of your sins ! 

Or you are converted and become a Muslim, you become a Jihadi, you indulge in extremist activities, because you are brainwashed to believe that by meeting death as a Jihadi, you will attain heaven, Jannat, and will be blessed with the attention and service of 72 Horons ! 

What kind of religious conversions are these ? 

(५) “क्षिप्रं धर्मात्मा भवति immediately becomes a righteous soul” is that transformation, which should essentially happen. 

|| शुभमस्तु || 

===============

गीताभ्यासे ९-३२ मां हि पार्थ व्यपाश्रित्य + ९-३३ किं पुनर्ब्राह्मणाः पुण्या: 

==================

 (९-३२) 

मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः ।

पदच्छेदैःमाम् हि पार्थ व्यपाश्रित्य ये अपि स्युः पापयोनयः ।

स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ॥ ९-३२॥

पदच्छेदैःस्त्रिय: वैश्या: तथा शूद्रा: ते अपि यान्ति पराम् गतिम् ॥

वाक्यांशशः विश्लेषणम्  

अनुक्र.कर्तृपदीयाः   कर्मपदीयाः अन्ये सुबन्ताः विधेयाः अव्ययानि कृदन्ताः तिङन्ताः
पार्थ 
ये पापयोनयःस्त्रियः वैश्याः शूद्राः ते  अपि स्युः 
माम् व्यपाश्रित्य 
पराम् गतिम् अपि यान्ति 

अन्वयशः शब्दाभ्यासा:  

(अ) पार्थ ये अपि पापयोनयः स्त्रिय: वैश्या: तथा शूद्रा: स्युः 

  1. पार्थ – वि. अत्र पुं. सम्बो. एक. / पृथायाः अयमिति पार्थः / 
  2. ये – यत् सर्व. अत्र पुं. 1’3 
  3. अपि – अव्ययम् also, even if 
  4. पापयोनयः – पापयोनि वि. अत्र पुं./स्त्री. 1’3 / पापा योनिः यस्य सः यस्याः सा वा पापयोनिः (बहुव्रीहिः) 
    1. पापा – पाप वि. अत्र स्त्री. 1’1 / पाप a. [पाति रक्षत्यस्मादात्मानम्, पा-अपादाने प; Uṇ.3.23] 1 Evil, sinful, wicked, vicious; पापं कर्म च यत् परैरपि कृतं तत् तस्य संभाव्यते Mk.1.36; साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते Bg.6.9. -2 Mischievous, destructive, accursed; पापेन मृत्युना गृहीतोऽस्मि M.4. -3 Low, vile, abandoned; Ms.3.52; अधार्मिकाणां पापानामाशु पश्यन् विपर्ययम् 4.171. -4 Inauspicious, malignant, foreboding evil; as in पापग्रहः
    2. योनिः – योनि स्त्री. 1’1 / योनिः m. f. [यु-नि Uṇ.4.51] 1 Womb, uterus, vulva, the female organ of generation. -2 Any place of birth or origin, generating cause, spring, fountain; स्वासु योनिषु शाम्यति Ms.9.321; सा योनिः सर्ववैराणां सा हि लोकस्य निर्ऋतिः U.5.30; जगद्योनिरयोनिस्त्वम् Ku.2.9;4.43; oft. at the end of comp. in the sense of ‘sprung or produced from’; ये हि संस्पर्शजा भोगा दुःखयोनय एव ते Bg. 5.22
    3. पापयोनिः – a. Lowborn 
  5. स्त्रिय: – स्त्री. Lady 1’3 / 
  6. वैश्या: – वैश्य वि. अत्र पुं. 1’3 / वैश्यः A man of the third tribe, his business being trade and agriculture; a peasant; विशत्याशु पशुभ्यश्च कृष्यादावरुचिः शुचिः । वेदाध्ययनसंपन्नः स वैश्य इति संज्ञितः ॥ (पद्मपुराणे) (He is supposed to have sprung from the thighs of पुरुषः ;. cf. ऊरू तदस्य यद्वैश्यः Ṛv.10.90.
  7. तथा – अव्ययम् also 
  8. शूद्रा: – शूद्र वि. अत्र पुं. 1’3 / शूद्रः [शुच्-रक् पृषो˚ चस्य दः दीर्घः Uṇ.2.19] A man of the fourth or the last of the four principal tribes of the Hindus; his principal business was to serve the three higher castes. 
  9. स्युः – अस्-धातोः विध्यर्थे प्र.पु. बहु. / अस् असँ भुवि (to be, to exist) अदादिः, ०२.००६० परस्मैपदी, अकर्मकः, सेट्  

(आ) ते अपि माम् व्यपाश्रित्य हि पराम् गतिम् यान्ति 

  1. ते – तत् सर्व. अत्र पुं. 1’3 / 
  2. माम् – अस्मद् सर्व. 2’1 / 
  3. व्यपाश्रित्य – व्यपाश्रि (वि+अप+आ+श्रि)-धातोः ल्यबन्तम् / by being subservient 
  4. हि – अव्ययम् 
  5. पराम् – पर excellent वि. अत्र स्त्री. 2’1 / 
  6. गतिम् – गति status स्त्री. 2’1 / 
  7. यान्ति – या-धातोः लटि प्र.पु. बहु. / या प्रापणे (to go, to pass) अदादिः, ०२.००४४ परस्मैपदी, सकर्मकः, अनिट्  

छन्दोविश्लेषणम् 

मां हि पार्थ व्यपाश्रित्य (८ अक्षराणि) “व्यपाश्रि(त्य)” एतेषां मात्राः १-२-२ 

येऽपि स्युः पापयोनयः (८ अक्षराणि) “पयोन” एतेषां मात्राः १-२-१ 

स्त्रियो वैश्यास्तथा शूद्रा (८ अक्षराणि) “स्तथा शू” एतेषां मात्राः १-२-२ स्तेऽपि यान्ति परां गतिम् (८ अक्षराणि) “परां ग” एतेषां मात्राः १-२-१ 

अस्मिन् (९-३२) श्लोके अनुष्टुभ् छन्द:  

(९-३३) 

किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा ।

पदच्छेदैःकिम् पुन: ब्राह्मणाः पुण्या: भक्ता: राजर्षय: तथा ।

अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ॥ ९-३३॥

पदच्छेदैःअनित्यम् असुखम् लोकम् इमम् प्राप्य भजस्व माम् ॥ 

वाक्यांशशः विश्लेषणम्  

अनुक्र.कर्तृपदीयाः   कर्मपदीयाः अन्ये सुबन्ताः विधेयाः अव्ययानि कृदन्ताः तिङन्ताः
1ब्राह्मणाः पुण्याः भक्ताः *तथा राजर्षयः (पराम् गतिम्)किम् पुनः (न)(यान्ति)
2a इमम् अनित्यम् असुखम् लोकम् प्राप्य 
2b (त्वम्) माम् भजस्व 
The word किम् is interrogative, hence is विधेय:. In (1) there is no explicit कृदन्त: or तिङन्त:, no कर्मपदीय:. तिङन्त: यान्ति and कर्मपदीयाः पराम् गतिम् are to be repeated from श्लोकः ९-३२. And to supplement the tone of interrogative किम् the अव्ययम् (न) is added. 

अन्वयशः शब्दाभ्यासा:  

(अ) किम् पुन: ब्राह्मणाः पुण्या: भक्ता: तथा राजर्षय: 

  1. किम् – प्रश्नार्थकं सर्व. / interrogative pronoun
  2. पुन: – अव्ययम् again 
  3. ब्राह्मणाः – ब्राह्मण brahmin वि. अत्र पुं. 1’3 / 
  4. पुण्या: – पुण्य वि. अत्र पुं. 1’3 / पुण्य a. [Uṇ.5.15.] 1 Holy, sacred, pure -2 Good, meritorious, virtuous, righteous, just. -3 Auspicious, propitious, lucky, favourable (as a day); Ms.2.26,30. -4 Agreeable, pleasing, lovely, beautiful; प्रकृत्या पुण्यलक्ष्मीकौ Mv.1.16,24; U.4.19; Ku.5.73 
  5. भक्ता: – भक्त वि. अत्र पुं. 1’3 / भज्-क्त / भक्त A worshipper, adorer, devotee, votary, faithful attendant;
  6. तथा – अव्ययम् 
  7. राजर्षय: – राजर्षि पुं. 1’3 / राजा च असौ ऋषिः च इति राजर्षिः / 
    1. राजा – राजन् वि. पुं. 1’1 / राजन् m. [राज्-कनिन् रञ्जयति रञ्ज्-कनिन् नि ˚ वा Uṇ.1.145] A king, ruler, prince, chief (changed to राजः at the end of Tat. comp.); वङ्गराजः, महाराजः &c.; तथैव सोऽभूदन्वर्थो राजा प्रकृतिरञ्जनात् R.4.12; पित्रा न रञ्जितास्तस्य प्रजास्तेनानु- रञ्जिताः । अनुरागात्ततस्तस्य नाम राजेत्यभाषत ॥ V. P. -2 A man of the military casts; a Kṣatriya; Śi 14.14
    2. ऋषिः – ऋषि वि. प्रायः पुं. 1’1 / ऋषिः [cf. Uṇ.4.119] 1 An inspired poet or sage, a singer of sacred hymns, (e. g कुत्स, वसिष्ठ, अत्रि, अगस्त्य &c.). (These ऋषयः form a class of beings distinct from gods, men, Asuras &c. (Av.10.10.26). They are the authors or seers of the Vedic hymns; ऋषयो मन्त्रद्रष्टारो वसिष्ठादयः; or, according to Yāska, यस्य वाक्यं स ऋषिः, i. e. they are the persons to whom the Vedic hymns were revealed. In every Sūkta the ऋषि is mentioned along with the देवता, छन्दस् and विनियोग. The later works mention सप्तर्षयः whose names, according to शतपथब्राह्मण are गौतम, भरद्वाज, विश्वामित्र, जमदग्नि, वसिष्ठ, कश्यप and अत्रि; according to Mahābhārata, मरीचि, अत्रि, अङ्गिरस्, पुलह, क्रतु, पुलस्त्य and वसिष्ठ; मनुः calls these sages प्रजापतयः or progenitors of mankind, and gives ten names, three more being added to the latter list, i. e. दक्ष or प्रचेतस्, भृगु and नारद. In astronomy the सप्तर्षयः form the constellation of “the Great Bear”); यत्रा सप्त ऋषीन् पर एकमाहुः Rv.10.82.2. -2 A sanctified sage, saint, an ascetic, anchorite; (there are usually three classes of these saints; देवर्षि, ब्रह्मर्षि and राजर्षि; sometimes four more are added; महर्षि, परमर्षि, श्रुतर्षि and काण्डर्षि. 
    3. (राजऋषिः or राजर्षिः) a royal sage, a saint-like prince, a क्षत्रियः who, by his pious life and austere devotion, comes to be regarded as a sage or ऋषिः; e. g. पुरूरवस्, जनक, विश्वामित्र.

(आ) इमम् अनित्यम् असुखम् लोकम् प्राप्य माम् भजस्व 

  1. इमम् – इदम् सर्व. अत्र पुं. 2’1 / 
  2. अनित्यम् – अनित्य वि. अत्र पुं. 2’1 / न नित्यः इति अनित्यः (नञ्-तत्पुरुषः) / 
    1. अनित्य a. 1 Not eternal or everlasting, transient, non-eternal, perishable (नश्वर) (opp. नित्य); गन्धवती पृथ्वी सा द्विविधा नित्याऽनित्या च T. S.9 (अनित्या = कार्यरूपा); See नित्य; यदि नित्यमनित्येन निर्मलं मलवाहिना । यशः कायेन लभ्येत तन्न लब्धं भवेन्तु किम् ॥ H.1.45. रजस्वलमनित्यं च भूतावासमिमं त्यजेत् Ms.6.77; धर्मोऽनित्यः सुखदुःखेऽप्यनित्ये जीवोऽनित्यो हेतुरस्या- प्यनित्यः Mb. -2 Occasional, temporary, casual; not peremptory or obligatory as a rule &c., special. -3 Unusual, extraordinary; वर्णे चानित्ये P.V.4.31 (लोहितकः कोपेन, अन्यथा तु श्वेतवर्ण इति भावः); आनाय्योऽनित्ये III.1.127 (स हि गार्हपत्यादानीयतेऽनित्यश्च सततमप्रज्वलनात् Sk.) See VI.1.147. -4 Unsteady, fickle, not permanent; अनित्यं यौवनं रूपम् H.4.68; ˚हृदया हि ताः Rām. -5 Uncertain, doubtful
  3. असुखम् – असुख वि. अत्र पुं. 2’1 / न सुखं यस्मिन् सः असुखः (बहुव्रीहिः) / devoid of happiness, sorrowful
  4. लोकम् – लोक पुं. 2’1 / लोकः [लोक्यतेऽसौ लोक्-घञ्] 1 The world, a division of the universe; (roughly speaking there are three lokas स्वर्ग, पृथ्वी and पाताल, but according to fuller classification the lokas are fourteen, seven higher regions rising from the earth one above the other, i. e. भूर्लोक, भुवर्लोक, स्वर्लोक, महर्लोक, जनर्लोक, तपर्लोक, and सत्यलोक or ब्रह्मलोक; and seven lower regions, descending from the earth one below the other; i. e. अतल, वितल, सुतल, रसातल, तलातल, महातल, and पाताल). -2 The earth, terrestrial world (भूलोक); इह- लोके in this world (opp. परत्र)
  5. प्राप्य – प्राप्-धातोः ल्यबन्तम् / प्राप् 5 P. To get, obtain, gain, acquire; अतिथिं नाम काकुत्स्थात् पुत्रं प्राप कुमुद्वती R.17.1. -2 To attain to, go to, reach
  6. माम् – अस्मद् सर्व. 2’1 
  7. भजस्व – भज्-धातोः लोटि म.पु. एक. / भज् भजँ सेवायाम् (to worship, to honour, to pray, to serve) भ्वादिः, ०१.११५३ उभयपदी, सकर्मकः, अनिट्  

छन्दोविश्लेषणम् 

किं पुनर्ब्राह्मणाः पुण्या (८ अक्षराणि) “ह्मणाः पु(ण्या)” एतेषां मात्राः १-२-२ 

भक्ता राजर्षयस्तथा (८ अक्षराणि) “र्षयस्त” एतेषां मात्राः १-२-१ 

अनित्यमसुखं लोक (८ अक्षराणि) “सुखं लो” एतेषां मात्राः १-२-२ 

मिमं प्राप्य भजस्व माम् (८ अक्षराणि) “भजस्व” एतेषां मात्राः १-२-१  

अस्मिन् (९-३३) श्लोके अनुष्टुभ् छन्द:  

अन्वयार्थाः Overall Meaning (९-३२+९-३३) 

(३२-अ) पार्थ ये अपि पापयोनयः स्त्रिय: वैश्या: तथा शूद्रा: स्युः – Eh son of पृथा, even the low-borns, females, traders and service-minded 

(३२-आ) ते अपि माम् व्यपाश्रित्य हि पराम् गतिम् यान्ति – they also can attain excellent status by taking recourse with Me.

(३३-अ) किम् पुन: ब्राह्मणाः पुण्या: भक्ता: तथा राजर्षय: (ते अपि माम् व्यपाश्रित्य पराम् गतिम् न यान्ति) ? – why would then Brahmins, the pious, devotees, kingly Rishis, not attain the final beatitude by being under my benevolence ?

(३३-आ) इमम् अनित्यम् असुखम् लोकम् प्राप्य माम् भजस्व – though you are in this unsure, unhappy world, just be my devotee.

स्वाध्यायाः Notes of self study 

(१) One may see that पापयोनयः स्त्रिय: तथा शूद्रा: in (३२-अ) summarises the weaker elements in the society, whereas पुण्या: ब्राह्मणाः तथा राजर्षय: in (३३-अ) summarises the relatively stronger. 

I have taken away वैश्या: from the list in (३२-अ) because they are not necessarily weak elements. 

Also I have taken away भक्ता: from the list in (३३-अ) because they may not be necessarily strong. 

Some people tend to take objection to the grouping, especially for the mention of स्त्रिय: in (३२-अ). 

Basically it all depends on what kind of strength one has in mind. 

Looks like the grouping पापयोनयः स्त्रिय: वैश्या: तथा शूद्रा: in (३२-अ) is of those weaker elements in the society, who were weak in the then prevailing social structure in respect of opportunity to have orientation into spiritual pursuit. 

Note, in Apte’s dictionary one gets for द्विज: ‘twice-born’, a man of any of the first three castes of the Hindus (a ब्राह्मण, क्षत्रिय or वैश्य); मातुर्यदग्रे जायन्ते द्वितीयं मौञ्जिबन्धनात् । ब्राह्मणक्षत्रियविशस्तस्मादेते द्विजाः स्मृताः Y.1.39. If वैश्या: would also have मौञ्जिबन्धनम् the ritual of consecration prior to schooling, then they are not necessarily weak in respect of opportunity to have orientation into spiritual pursuit. 

(२) इमम् अनित्यम् असुखम् लोकम् प्राप्य that we are born in this unsure, unhappy world brings to mind a couplet by मराठी संत तुकाराम – 

जन्माचे ते मूळ । पाहिले शोधून । 

दुःखासी कारण । जन्म घ्यावा ।। 

He says “I did research on why we are born. The finding is that we are born to undergo sorrows”. The presumption is that there is no emancipation, unless and until one undergoes all the sorrows that one has earned for oneself by one’s own untoward actions. If one would have completed the quota in the last life itself, there would have been emancipation then only and hence no rebirth. 

(३) I don’t think there is much useful knowledge to be gained by debating or deliberating on the two lists – one in (३२-अ) पापयोनयः स्त्रिय: वैश्या: तथा शूद्रा: the low-borns, females, traders and service-minded and the other in (३३-अ) ब्राह्मणाः पुण्या: भक्ता: तथा राजर्षय: Brahmins, the pious, the devotees and kings who are Rishis. The assuring point is that they all, rather anyone, even a सुदुराचार: someone with extremely bad character can attain emancipation परा गति:. 

(४) The only advocacy is माम् भजस्व just be my devotee. 

|| शुभमस्तु || 

===============

गीताभ्यासे ९-३४ मन्मना भव मद्भक्तो 

==================

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।

पदच्छेदैःमन्मना: भव मद्भक्त: मद्याजी माम् नम: कुरु ।

मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ॥ ९-३४॥

पदच्छेदैःमाम् एव एष्यसि युक्त्वा एवम् आत्मानम् मत्परायणः 

वाक्यांशशः विश्लेषणम्  

अनुक्र.कर्तृपदीयाः   कर्मपदीयाः अन्ये सुबन्ताः विधेयाः अव्ययानि कृदन्ताः तिङन्ताः
1(त्वम्)मन्मना: मद्भक्तः मद्याजी भव 
2(त्वम्)माम् नम: कुरु 
3a (त्वम्)आत्मानम् एवम्  युक्त्वा 
3b   मत्परायणः
3c (त्वम्)माम् एव एष्यसि 
In (1) the विधेयाः मन्मना: मद्भक्तः मद्याजी are ‘compliments’ of the intransitive verb भव. In (2) नमस्कुरु is split as नम:+कुरु. But it is admissible to treat नमस्कुरु as a verb. Note (3a), (3b), (3c) are identified as separate वाक्यांशाः because ‘being युक्त्वा’, ‘being मत्परायणः’ and एष्यसि are separate actions, one after another. Note  मत्परायणः is tabulated as a कृदन्त:, because there is the component अयनम्, भावे ल्युट् of अय् 

अन्वयशः शब्दाभ्यासा:  

(अ) (त्वम्) मन्मना: मद्भक्त: मद्याजी भव 

  1. (त्वम्) – युष्मद् सर्व. 1’1 
  2. मन्मना: – मन्मनस् वि. अत्र पुं. 1’1 / मयि मनः यस्य सः अथवा अहं मनसि यस्य सः मन्मनाः (बहुव्रीहिः) / One, whose mind is in Me or one, who has Me in mind
  3. मद्भक्त: – मद्भक्त वि. अत्र पुं. 1’1 / मम भक्तः इति मद्भक्तः (षष्ठी-तत्पुरुषः) / भज्-धातोः क्त-वि. भक्त devoted / 
  4. मद्याजी – मद्याजिन् वि. अत्र पुं. 1’1 / मम यजनम् अस्य अस्तीति / 
    1. यजनम् – यजन नपुं. 1’1 / यजनम् [यज्-ल्युट्] 1 The act of sacrificing. -2 A sacrifice
  5. भव – भू-धातोः लोटि म.पु. एक. / भू सत्तायाम् (to exist, to become, to be, to happen) भ्वादिः, ०१.०००१ परस्मैपदी, अकर्मकः, सेट्  

(आ) माम् नमस्कुरु (नमः कुरु)

  1. माम् – अस्मद् सर्व. 2’1 
  2. नमः – नमस् नपुं. 2’1 / नमस् ind. 1 A bow, salutation, obeisance, adoration; (this word is, by itself, invariably used with dat.; तस्मै वदान्यगुरवे तरवे नमोऽस्तु Bv.1.94; नमस्त्रिमूर्तये तुभ्यम् Ku.2.4; but with कृ, generally with acc.; मुनित्रयं नमस्कृत्य Sk.; but sometimes with dat. also; नमस्कुर्मो नृसिंहाय ibid. The word has the sense of a noun, but is treated as an indeclinable.)
  3. कुरु – कृ-धातोः लोटि म.पु. एक. / 8 U. (करोति-कुरुते, चकार-चक्रे, अकार्षीत्-अकृत; कर्तुम्, करिष्यति-ते कृत) 1 To do (in general) 

(इ) आत्मानम् एवम् युक्त्वा 

  1. आत्मानम् – आत्मन् self पुं. 2’1 
  2. एवम् – अव्ययम् this way 
  3. युक्त्वा – युज्-धातोः क्त्वान्तम् / युज् युजिँर् योगे (to bind, to restrain, to join, to unite, to apply, to combine) रुधादिः, ०७.०००७ उभयपदी, सकर्मकः, अनिट्  

(ई) मत्परायणः (त्वम्) माम् एव एष्यसि 

  1. मत्परायणः – मत्परायण वि. अत्र पुं. 1’1 / अहं परम् अयनं यस्मै सः मत्परायणः (बहुव्रीहिः) 
    1. परम् – वि. नपुं. 1’1/ पर a. [पॄ-भावे-अप्, कर्तरि अच्-वा] (Declined optionally like a pronoun in nom. voc. pl., and abl. and loc. sing. when it denotes relative position) 1 Other, different, another; see पर m also. -2 Distant, removed, remote; अपरं भवतो जन्म परं जन्म विवस्वतः Bg.4.4. -3 Beyond, further, on the other side of; म्लेच्छदेशस्ततः परः Ms.2.23;7.158. -4 Subsequent, following, next to, future, after (usually with abl.); बाल्यात् परामिव दशां मदनोऽध्युवास R.5.63; Ku.1.31. -5 Higher, superior; सिकतात्वादपि परां प्रपेदे परमाणुताम् R.15.22; इन्द्रियाणि पराण्याहु- रिन्द्रियेभ्यः परं मनः । मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥ Bg.3.42. -9 Highest, greatest, most distinguished, pre-eminent, chief, best, principal
    2. अयनम् – नपुं. 1’1 / अयन a. [अय्-ल्युट्] Going (at the end of comp.); यथेमा नद्यः स्यन्दमानाः समुद्रायणाः Praśn. Up. 1 Going, moving, walking; as in रामायणम्. -2 A walk, path, way, road; आयन्नापोऽयनमिच्छमानाः Rv.3.33.7. अगस्त्यचिह्नादयनात् R.16.44. -3 A place, site, abode, place of resort 
    3. परायण – a. 1 attached or devoted to, adhering to. -2 depending on, subject to. -3 intent on, solely devoted to or absorbed in (at the end of comp.) 
  2. एव – अव्ययम् only 
  3. एष्यसि – इ-धातोः लृटि म.पु. एक. / इ इण् गतौ (to go) अदादिः ०२.००४० परस्मैपदी, सकर्मकः, अनिट्  

अन्वयार्थाः Overall Meaning   

(अ) (त्वम्) मन्मना: मद्भक्त: मद्याजी भव – be One, whose mind is in Me or one, who has Me in mind, be my devotee, be one, who offers (all of his) unto Me. 

(आ) माम् नमस्कुरु – pay obeisances unto Me 

(इ) आत्मानम् एवम् युक्त्वा – by enjoining yourself with Me this way

(ई) मत्परायणः (त्वम्) माम् एव एष्यसि – you, for whom I am the only and the ultimate resort, will come unto Me only.  

छन्दोविश्लेषणम् 

मन्मना भव मद्भक्तो (८ अक्षराणि) “व मद्भ(क्तो)” एतेषां मात्राः १-२-२ 

मद्याजी मां नमस्कुरु (८ अक्षराणि) “नमस्कु” एतेषां मात्राः १-२-१ 

मामेवैष्यसि युक्त्वैवं (८ अक्षराणि) “सि युक्त्वै” एतेषां मात्राः १-२-२ 

आत्मानं मत्परायणः (८ अक्षराणि) “त्पराय” एतेषां मात्राः १-२-१ 

अस्मिन् (९-३४) श्लोके अनुष्टुभ् छन्द:  

स्वाध्यायाः Notes of self study 

(१) The detailing of मन्मना: as one, whose mind is in Me or one, who has Me in mind, is the same as यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति (६-३०) 

(२) मद्भक्तो … मामेवैष्यसि is the same as मद्भक्ता यान्ति मामपि (७-२३)

(३) The import of the words मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु मामेवैष्यसि is such that they are repeated ditto in (१८-६५). 

(४) This is the final श्लोक: of this नवमोऽध्यायः. As in the case of most अध्यायाः the last श्लोक: speaks of final beatitude. माम् एव एष्यसि here is final beatitude only. 

(५) As such, the ultimate attainment परा गति: in (९-३) is also final beatitude. There are many such synonymous phrases all across गीता. It became a count of 70 for my compilation of such synonymous phrases about final beatitude. 

(६) I shall make a summary review of this नवमोऽध्यायः separately. 

|| शुभमस्तु || 

=============== 

।। ॐ श्रीपरमात्मने नमः ।।

गीताभ्यासे राजविद्याराजगुह्ययोगनाम्नः नवमाध्यायस्य समालोचनम् – 

Summary Review of राजविद्याराजगुह्ययोग: नाम नवमाध्याय: 

=================

First of all, the complete नवमाध्याय: is a narration by श्रीकृष्णभगवान्. Actually the narration starts at श्लोक: #3 of अष्टमाध्यायः i.e. through 28 श्लोकाः there and 34 श्लोकाः here and continues to first 11 श्लोकाः of दशमाध्यायः total 73 श्लोकाः, possibly the longest uninterrupted narration in गीता singularly by श्रीकृष्णभगवान्. 

There is equally long narration from श्लोक: #2 of द्वादशाध्यायः i.e. 19+34 of त्रयोदशाध्यायः + 20 of चतुर्दशाध्यायः. 

The third longest uninterrupted narration is of 71 श्लोकाः in अष्टादशाध्यायः from श्लोक: #2 to #72. 

Obviously the narration starting from श्लोक: #3 of अष्टमाध्यायः through to श्लोक: #11 of दशमाध्यायः has been edited into 3 parts 28 +34+11 श्लोकाः in अष्टम, नवम and दशम. 

Actually all अध्यायाः in गीता are only by such editing only. This editing itself becomes a point of deliberation, right ?

In गीतारहस्य by लोकमान्य टिळक there is a special article on “Continuity in Chapters in Gita”. Continuity vis-a-vis editing into अध्यायाः is another perspective of studying गीता. 

In the article there is continuity mentioned among the three chapters from seventh to ninth. 

Note in the beginning of सप्तमाध्यायः there is श्रीकृष्णभगवान् saying ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः. 

In अष्टमाध्यायः there is श्रीकृष्णभगवान् saying 

यदक्षरं वेदविदो वदन्ति

विशन्ति यद्यतयो वीतरागाः ।

यदिच्छन्तो ब्रह्मचर्यं चरन्ति

तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये ॥ ८-११॥

In the beginning of नवमाध्यायः also there is श्रीकृष्णभगवान् saying इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ज्ञानं विज्ञानसहितम्. 

In the seventh chapter, there is श्रीकृष्णभगवान् saying 

अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥ ७-६॥

मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय ।

मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥ ७-७॥

रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः ।

प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥ ७-८॥

पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ ।

जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ॥ ७-९॥

बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् ।

बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ॥ ७-१०॥

बलं बलवतां चाहं कामरागविवर्जितम् ।

धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥ ७-११॥

ये चैव सात्त्विका भावा राजसास्तामसाश्च ये ।

मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ॥ ७-१२॥

In the नवमाध्यायः also there is श्रीकृष्णभगवान् saying 

मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ॥ ९-४॥

अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम् ।

मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् ॥ ९-१६॥

पिताहमस्य जगतो माता धाता पितामहः ।

वेद्यं पवित्रमोङ्कार ऋक्साम यजुरेव च ॥ ९-१७॥

गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् ।

प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ॥ ९-१८॥

तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च ।

अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ॥ ९-१९॥

In सप्तमाध्यायः there is श्रीकृष्णभगवान् saying मद्भक्ता यान्ति मामपि ॥ ७-२३॥

In अष्टमाध्यायः there is श्रीकृष्णभगवान् saying 

ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन्

यः प्रयाति त्यजन्देहं स याति परमां गतिम् ॥ ८-१३॥

In the नवमाध्यायः also there is श्रीकृष्णभगवान् saying यान्ति मद्याजिनोऽपि माम् ॥ ९-२५॥ 

As such all the three quotations मद्भक्ता यान्ति मामपि ॥ ७-२३॥ मामनुस्मरन् याति परमां गतिम् ॥ ८-१३॥and यान्ति मद्याजिनोऽपि माम् ॥ ९-२५॥are synonymous or repetitive. That made me inquisitive whether there is good, practical, clear mention and guidance on what one needs to do to become मद्भक्त: or मद्याजी. 

I think the most important, most valuable राजविद्याराजगुह्ययोग: is 

यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् ।

यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥ ९-२७॥

शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः ।

संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ॥ ९-२८॥

|| शुभमस्तु || 

=============== 

About the author 

Mr. S. L. Abhyankar is a 1963 graduate in Mechanical Engineering.  He learnt Sanskrit from his father, who was a High School teacher proficient in teaching languages, especially, English, Marathi, Sanskrit, Hindi. 

Mr. S. L. Abhyankar likes to promote study of Sanskrit and study of the great treasure of knowledge available in Sanskrit literature, which is all for betterment of life universally and eternally. 

He has many blogs and also a YouTube channel, which are all followed globally. 

-o-O-o- 

Leave a comment