Lesson # 144 (हितोपदेशे मित्रलाभ:) कोऽर्थः पुत्रेण जातेन

We are studying हितोपदेशे मित्रलाभ:. In the previous द्वे सुभाषिते we learnt that the king happened to listen to them and was impressed by their import. So he started to muse on them. The narration says ⇒ 

इत्याकर्ण्यात्मनः पुत्राणामनधिगतशास्त्राणां नित्यमुन्मार्गगामिनां शास्त्राननुष्ठानेनोद्विग्नमनाः स राजा चिन्तयामास  

कोऽर्थः पुत्रेण जातेन यो न विद्वान्न धार्मिकः ।

काणेन चक्षुषा किं वा चक्षुःपीडैव केवलम् ॥१२॥

१. पदच्छेदा: 

इति आकर्ण्य आत्मनः पुत्राणाम् अन्-अधिगतशास्त्राणाम् नित्यम् उन्मार्गगामिनाम् शास्त्र-अन्-अनुष्ठानेन उद्विग्नमनाः सः राजा चिन्तयामास 

कः अर्थः पुत्रेण जातेन यः न विद्वान् न धार्मिकः काणेन चक्षुषा किम् वा चक्षुःपीडा एव केवलम् ॥१२॥

२. अन्वयार्था:  

(१-अ) इति आकर्ण्य अन्-अधिगतशास्त्राणाम् नित्यम् उन्मार्गगामिनाम् आत्मनः पुत्राणाम् 

 

  • इति आकर्ण्य = on hearing this 
  • अन्-अधिगतशास्त्राणाम् = those, who have not studied the sciences (physical, social, philosophy, etc.)
  • Note अनधिगतशास्त्राणाम् is अनधिगतशास्त्र वि. ६/३
  • अधिगतानि शास्त्राणि येन सः अधिगतशास्त्र: (बहुव्रीहिः)
  • अधिगतानि अधि+गम् १ प. To study क्त-वि. नपुं. १/३
  • न अधिगतशास्त्र: इति अनधिगतशास्त्र:
  • नित्यम् उन्मार्गगामिनाम् = always going awry
  • Note उन्मार्गगामिनाम् उन्मार्गगामिन् वि. पुँ. ६/३
  • उन्मार्गेण गामिन् इति उन्मार्गगामिन् (तृतीया-तत्पुरुषः)
  • उन्मार्गेण उन्मार्ग highway पुँ. ३/१
  • गमनम् अस्य अस्तीति गामिन् one who goes
  • उन्मार्गगामिन् = one who goes by the highway = arrogant
  • आत्मनः पुत्राणाम् = of own sons

 

(१-आ) शास्त्राननुष्ठानेन (शास्त्र-अन्-अनुष्ठानेन) 

 

  • न अनुष्ठानम् इति अननुष्ठानम् (नञ्-तत्पुरुषः) 
  • अनुष्ठानम् = following; अननुष्ठानम् = not following
  • शास्त्राणाम् अननुष्ठानम् इति शास्त्राननुष्ठानम् = not following the prescribed rules

 

(१-इ) उद्विग्नमनाः सः राजा चिन्तयामास 

 

  • उद्विग्नमनाः = having dejected mind 
  • सः राजा = that king
  • चिन्तयामास चिन्त् १० उ. To think लिट् प्र.पु. एक.
  • उद्विग्नमनाः सः राजा चिन्तयामास = having dejected mind that king thought

 

(२-अ) यः न विद्वान् न धार्मिकः 

 

  • यः = he, who is 
  • न विद्वान् = neither learned
  • न धार्मिकः = nor righteous

 

(२-आ) (तेन) पुत्रेण जातेन कः अर्थः  

 

  • (तेन) = by such 
  • पुत्रेण = son
  • जातेन = being born
  • कः अर्थः = what meaning
  • (तेन) पुत्रेण जातेन कः अर्थः = how is it meaningful to have such son

 

(२-इ) किम् काणेन चक्षुषा (जातः इति अर्थः) 

 

  • किम् = does it mean that 
  • काणेन =
  • काण a. [कण् निमीलने कर्तरि घञ् Tv.] 1 One-eyed
  • Note, कण् (I) 1 P. (कणति, कणित) 1 To sound or cry (as in distress); to moan. -2 To become small. -3 To go or to approach. -(II) 10 P. or -Caus. 1 To wink, to close the eye with the lids or lashes. -2 To sigh, sound.
  • चक्षुषा – चक्षुष् eye पुँ. ३/१
  • (जातः) = जन्-क्त वि. जात caused to be पुँ. १/१
  • (इति अर्थः) = means as such
  • किम् काणेन चक्षुषा (जातः इति अर्थः) = does it mean that he is caused to be with closed (affected) eye ?
  • वा = or

 

(२-ई) चक्षुःपीडा एव केवलम् (इति अर्थः)

 

  • चक्षुःपीडा = चक्षुषे पीडा (चतुर्थी-तत्पुरुषः) trouble for the eyes
  • एव = only
  • केवलम् ind. Only, merely, solely, entirely, absolutely, wholly
  • (इति अर्थः) = means as such
  • चक्षुःपीडा एव केवलम् (इति अर्थः) = means solely trouble for the eyes only

 

कः अर्थः पुत्रेण जातेन यः न विद्वान् न धार्मिकः काणेन चक्षुषा किम् वा चक्षुःपीडा एव केवलम् = What use is it  to have a son, who is neither learned nor righteous ? Does it mean that his eye is affected or does it mean that he is only an eyesore ? 

३. छन्दोविश्लेषणम् 

कोऽर्थः पुत्रेण जातेन (८ अक्षराणि)

“ण जाते” एतेषां मात्रा: १-२-२

यो न विद्वान्न धार्मिकः (८ अक्षराणि)

“न्न धार्मि” एतेषां मात्रा: १-२-१

काणेन चक्षुषा किं वा (८ अक्षराणि)

“क्षुषा किं” एतेषां मात्रा: १-२-२

चक्षुःपीडैव केवलम् (८ अक्षराणि)

“व केव” एतेषां मात्रा: १-२-१

अनुष्टुभ्-छन्दोऽत्र ।

४. स्वाध्याया: 

१) The reason why the king was impressed by the previous two द्वे सुभाषिते and immediately registered them into his memory 

अनेकसंशयोच्छेदि परोक्षार्थस्य दर्शकम् ।

सर्वस्य लोचनं शास्त्रं यस्य नास्त्यन्ध एव सः ॥१०॥ 

and 

यौवनं धनसंपत्तिः प्रभुत्वमविवेकिता ।

एकैकमप्यनर्थाय किमु यत्र चतुष्टयम् ॥११॥

seems to be that he related them to be apt for his princes, his unintelligent and vagabond sons.

Note, the phrases सर्वस्य लोचनं शास्त्रं यस्य नास्त्यन्ध एव सः in (१०) and यौवनं धनसंपत्तिः प्रभुत्वमविवेकिता in (११) were so very apt for his princes. 

२) Actually I must admit that, I had quite some difficulty in paraphrasing the meaning in अन्वयार्थाः. I resolved it by composing with additional words (जातः इति अर्थः) in (२-इ) किम् काणेन चक्षुषा (जातः इति अर्थः) 

३) The mention of लोचनं and अन्धः एव in (१०) and of काणेन चक्षुषा here in (१२) are references to ज्ञानचक्षू. Mention of अन्धः in (१०) is lacking eyesight of knowledge न विद्वान्. 

Not being righteous न धार्मिकः is also caused by lacking eyesight of knowledge. Conversely if one is righteous, lacking scholarly knowledge becomes pardonable. That is a good angle, which is well brought out by the phrase न धार्मिकः. 

४) Anguish of the king is very well brought out in the phrases ‘काणेन चक्षुषा किम्’ वा ‘चक्षुःपीडा एव केवलम्’. The word चक्षुःपीडा as equivalent of ‘eyesore’ in English is interesting, right ?

५) Parenting is a worry both for commoners and even for a king. Maybe the worry of the king is greater, because an unintelligent prince becomes a talk of the town. 

Well, the stage is well set to study further हितोपदेशे मित्रलाभ:. 

शुभमस्तु ! 

-o-O-o- 

Leave a comment