Learning Sanskrit by fresh approach – Lesson No. 86

Learning Sanskrit by fresh approach – Lesson No. 86
संस्कृतभाषायाः नूतनाध्ययनस्य षडशीतितमः (८६) पाठः ।

When concluding the previous lesson following सुभाषितम् was quoted –

योजनानां सहस्रं तु शनैर्गच्छेत्पिपीलिका ।
अगच्छन् वैनतेयो ऽ पि पदमेकं न गच्छति ।। 

Exercise 1 Rewrite this सुभाषितम् by breaking conjugations and showing component-words contained in compound words.
स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु सुभाषितम् । 

योजनानां सहस्रं तु शनै: गच्छेत् पिपीलिका ।
अगच्छन् वैनतेय: अपि पदम् एकं न गच्छति ।। 

Exercise 2 (a) Identify verbs and participles (verbal derivatives) and paraphrase the related clauses
2 (b) Analyse the clauses, identifying the main parts of speech i.e. subject, object / compliment, conjunctions.

स्वाध्यायः २ (अ) कानि अत्र क्रियापदानि धातुसाधितानि च, के तेषां वाक्यांशानाम् अन्वयाः  ?

२ (आ) कानि अत्र कर्तृपदानि, कर्मपदानि, पूरकानि ? 

२-१ क्रियापदम् “गच्छेत् ” । पिपीलिका तु शनै: योजनानां सहस्रं गच्छेत् । कर्तृपदम् “पिपीलिका” । कर्मपदं (योजनानां) “सहस्रम्” ।

२-२ धातुसाधितम् “अगच्छन्” । “(यदि) अगच्छन्” इति गौण-वाक्यांशः । अध्याहृतम्  कर्तृपदम्  “वैनतेयः” ।

२-३ क्रियापदम् “गच्छति” । “वैनतेय: अपि (यदि) अगच्छन् एकं पदम् न गच्छति ” । नकारात्मकं प्रधान-वाक्यम् । कर्तृपदम्  “वैनतेयः” । कर्मपदं “पदम्” ।

Exercise 3 Decipher the compounds and detail etymology and declensions of all words
स्वाध्यायः ३ समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।
३-१ योजनानाम् “योजन” (= a measure of distance equal to four krosha’s क्रोश or eight or nine miles)  इति नपुंसकलिङ्गि नाम । तस्य षष्ठी विभक्तिः बहुवचनम् च ।
३-२ सहस्रम् “सहस्र” (= one thousand) इति संख्यावाचकं विशेषणम् प्रायः नपुंसकलिङ्गि नाम अपि । तस्य द्वितीया विभक्तिः एकवचनम् च ।
३-३ तु (= but, however) इति अव्ययम् ।
३-४ शनै: (= slowly) इति अव्ययम् ।
३-५ गच्छेत् “गम्” १ प. (= to go) इति धातुः । तस्य विध्यर्थे प्रथमपुरुषे एकवचनम् ।
३-६ पिपीलिका (= ant) इति स्त्रीलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
३-७ अगच्छन् “अगच्छन्” (= not going) इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३-७-१ न गच्छन् = अगच्छन् । नञ्-तत्पुरुषः ।
३-७-२ गच्छन् “गम्” १ प. (= to go) इति धातुः । तस्मात् वर्तमानकालवाचकं विशेषणम् “गच्छन्” (= going, one who is on the go) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३-८ वैनतेय: “वैनतेय” (= eagle, more specifically the king of birds, who also stands in attendance at the gates of palace of विष्णु) इति पुल्लिङ्गि विशेषनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३-८-१ विनतायाः पुत्रः (son of VinatA) = वैनतेयः ।
३-८-२ विनतायाः “वि + नम्” १ प. (= to be respectful) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “विनत” । अत्र स्त्रीलिङ्गि “विनता” (= one, who is respectfully disposed) । (प्रायः  “विनता” इति स्त्रीलिङ्गि विशेषनाम कश्यपमुनेः भार्यायाः । तस्याः द्वौ पुत्रौ अरुणः च गरुडः च । Vinata is also the name of wife of Kashyapa-muni. AruNa and GaruDa are her sons.) । “विनता”-शब्दस्य  षष्ठी विभक्तिः एकवचनम् च ।

३-९ अपि (= also) इति अव्ययम् ।
३-१० पदम् “पद” (= step) इति नपुंसकलिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
३-११ एकम् “एक” (= one) इति संख्यावाचकं विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य द्वितीया विभक्तिः एकवचनम् च ।
३-१२ न (= not) इति अव्ययम् ।
३-१३ गच्छति “गम्” १ प (= to go) इति धातुः । तस्य लट्-वर्तमाने प्रथमपुरुषे एकवचनम् ।

Exercise 4 Arrange the सुभाषितम् in prose syntax and give its translation into English
स्वाध्यायः ४ अन्वयान् कृत्वा आङ्ग्ल-भाषायां अनुवादान् ददतु ।
४-१ पिपीलिका तु शनै: योजनानां सहस्रं गच्छेत् । = (Even) an ant may traverse thousands of miles.
४-२ वैनतेय: अपि (यदि) अगच्छन् एकं पदम् न गच्छति । = (But) even an eagle would not move (even) one step, if it is not on the go, (if it does not move at all).

Exercise 5 In what meter is this verse composed ?
स्वाध्यायः ५ अस्य काव्यस्य रचना कस्मिन् वृत्ते अस्ति ?
To decipher the meter we have to set the verse into four quarters –

योजनानां सहस्रं तु । वर्णाः ८
२-१-२-२ १-२-२ (२) इति मात्राः ।
शनैर्गच्छेत्पिपीलिका । वर्णाः ८
१-२-२-२-१-२-१-२ इति मात्राः ।
अगच्छन्वैनतेयो ऽ पि । वर्णाः ८
१-२-२-२-१-२-२ (२) इति मात्राः ।
पदमेकं न गच्छति । वर्णाः ८
१-१-२-२ १ २-१-(२) इति मात्राः । 

अत्र अनुष्टुभ् छन्दः । अस्य लक्षणपदम् – श्लोके षष्ठं गुरु ज्ञेयम् सर्वत्र लघु पञ्चमम् । द्विचतुः पादयोर्-र्हस्वं सप्तमं दीर्घमन्ययोः ।।

Exercise 6 What type of literary style is used here ?
स्वाध्यायः ६ अस्ति कश्चित् शब्दालङ्कारः वा अर्थालङ्कारः अपि अत्र उपयोजितः ?

१. The verse is replete with three contrasts व्यत्यासाः – 

– ant and eagle
– distance of one step and thousands of miles
– (always) on the move and just not wanting to move

२, The moral is not stated explicitly. It is totally implicit and is yet very effectively conveyed. By that this सुभाषितम् is a good example of “suggestion” सूचनालङ्कारः ।

Exercise 7 What moral is learnt from this सुभाषितम् ?
स्वाध्यायः ७ अस्मिन् सुभाषिते का नीतिः उपदिष्टास्ति ?

This सुभाषितम् also underscores the importance of industriousness and perseverance. 

Exercise 8 Comments, Notes, Observations, if any.
टिप्पणयः ।
८-१ The poet has very aptly used the example of an ant. In fact a tiny creature like an ant is an eminent example of industriousness ! Does one ever see an ant, just standing still ?

८-२ I often wonder whether genes of ants are always floating in the air ! If there is a grain of sugar inadvertently spilled where-ever, an ant appears to land there from nowhere !

८-३ Here we have three declensions of the verbal root “गम्” १ प (= to go) इति धातुः viz. गच्छेत् , (अ)गच्छन्, and गच्छति

  • ८-३-१ Another specialty of this verb is also to be noted.  “गम्” १ प (= to go) is an intransitive verb अकर्मकः धातुः । But in Sanskrit, the destination or place to be gone to, becomes an object कर्मपदम् of the verb and is hence in द्वितीया विभक्तिः

८-४ Industriousness means being active, being busy, always doing something or other. How aptly it is said in श्रीमद्भगवद्गीता –

न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् (३-५)
न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः (१८-११) 

But it is also said – 

कर्मणो ह्यपि बोद्धव्यम् बोद्धव्यम् च विकर्मणः ।
अकर्मणश्च बोद्धव्यम् गहना कर्मणो गतिः ।।४-१७।। 

That prompts the ever-intriguing question “what is कर्म ?” For his commentary on श्रीमद्भगवद्गीता which he wrote when he was jailed by the British in Mandalay for six years, Lokamanya Tilak gave the title गीतारहस्य तथा कर्मयोगशास्त्र. By his thinking, it seems, entire श्रीमद्भगवद्गीता is an exposition of the theory of Action ! 

So, I was once trying to find out whether there is any ‘definition’ as such of कर्म in श्रीमद्भगवद्गीता. I notice that in the first श्लोक of eighth chapter Arjuna asks the question किम् तत् कर्म ? And the reply given by श्रीकृष्णभगवान् is –

भूतभावोद्भवकरो विसर्गः कर्म-संज्ञितः ।।८-३।। 

If this is the ‘definition’ of कर्म how does one paraphrase it without losing any of the full import of the statement ? 

शुभमस्तु ।

-o-O-o-

3 thoughts on “Learning Sanskrit by fresh approach – Lesson No. 86

  1. N. of a mythical bird (chief of the feathered race , enemy of the serpent-race [cf. RTL. p. 321] , vehicle of VishNu [cf. RTL. pp. 65 ; 104 ; 288] , son of Kashyapa and VinatA.

    AgniPurāNa, 19, 26.2
    sarpāṇāṃ takṣako rājā garuḍaḥ pakṣiṇāmatha //

    AmaraKośa, 1, 35.2
    garutmāngaruḍastārkṣyo vainateyaḥ khageśvaraḥ //

    and many more references to the mythical bird Garuḍa and the translation as eagle is not at all fitting to the context.

    MBh, 1, 29, 15.1
    pratigṛhya varau tau ca garuḍo viṣṇum abravīt / (15.1)
    bhavate ‘pi varaṃ dadmi vṛṇītāṃ bhagavān api // (15.2)
    taṃ vavre vāhanaṃ kṛṣṇo garutmantaṃ mahābalam / (16.1)

    It is by giving vara to Viṣṇu that he was accepted as the carrier (vāhanaṃ) of him.

    As earlier, the अर्थालंकार is may be there or not. सूचना – सूच्यार्थसूचनं मुद्रा I do not remember such a definition in the context of a नान्दी verse, but not as a name of अलंकार.

    गरुड is popular for his speed of flying and strength. Hence he himself, will not be able to move, without making any attempt to move. He too needs उद्यम. But incessant effort makes even the ants (the meekest of creatures) can traverse hundreds of yojana-s. There

  2. Very interesting query about कर्म I failed to notice. The word changes its meaning different contexts to suit the context. As a general statement, it can be simply taken as what is one duty one has to be done and what should not be done? the simple answer is given in these wordings:

    “किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः ।
    तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ १६ ॥”

    and the whole Chapter 4 is devoted to explain the state of कर्म beginning from this verse elucidates the idea behind the concept of karma.

    सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ
    ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥२- ३८॥

    has got a different practical approach. Undaunted by any adverse conditions, one should work concentrated. The acts should be governed by commonsense, in general.

    Learning what are to be done (obligatorily) and avoiding what are not to be done (causing adversary effects) is the simple explanation of कर्मणो ह्यपि बोद्धव्यम् and बोद्धव्यं च विकर्मणः ह्यकर्मणो ऽपि बोद्धव्यम्।

    It is necessary to know what is to be done and are the things to be avoided. Doing one’s duties and abstaining from prohibited acts. Also to know about विकर्म विरुद्धं कर्म so that one can protect against such acts. So it is said गहना कर्मणॊ गतिः। (It needs deep knowledge to understand exactly these things).

    1. नमो नमः श्रीमन् “हरि नारायण भट”-महोदय ! I am always fascinated by this श्लोकः in श्रीमद्भगवद्गीता – कर्मणो ह्यपि बोद्धव्यम् बोद्धव्यं च विकर्मणः । अकर्मणश्च बोद्धव्यम् गहना कर्मणो गतिः ।।४-१७।। also because it elaborates the मन्त्रः in ईशावास्योपनिषत् “विद्यां चाविद्यां च यस्तद्वेदोभयं सह । अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते ।।” धन्यवादाः खलु ! सस्नेहम् , अभ्यंकरकुलोत्पन्नः श्रीपादः | “श्रीपतेः पदयुगं स्मरणीयम् ।”

Leave a comment