Learning Sanskrit by fresh approach – Lesson 46

Learning Sanskrit by fresh approach – Lesson 46
संस्कृतभाषायाः नूतनाध्ययनस्य षट्-चत्वारिंशः (४६) पाठः ।

In the टिप्पणयः of lesson # 43, I had made a mention of a सुभाषितम् having phrases शौर्यस्य वाक्-संयमः and क्षमा बलवताम् Here it is –

ऐश्वर्यस्य विभूषणम् सुजनता शौर्यस्य वाक्-संयमः
ज्ञानस्यॊपशमः श्रुतस्य विनयॊ वित्तस्य पात्रे व्ययः ।
अक्रोधस्तपसः  क्षमा बलवताम् धर्मस्य निर्व्याजता
सर्वेषाम् अपि सर्वकारणमिदम् शीलम् परम् भूषणम् ||

१ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा ।

ऐश्वर्यस्य विभूषणम् सु-जन-ता शौर्यस्य वाक्-संयमः
ज्ञानस्य उपशमः श्रुतस्य विनयः वित्तस्य पात्रे व्ययः ।
अक्रोधः तपसः  क्षमा बलवताम् धर्मस्य निर्व्याजता
सर्वेषाम् अपि सर्व-कारणम् इदम् शीलम् परम् भूषणम् ||

२ समासानां विग्रहाः शब्दानां व्युत्पत्तयः विश्लेषणानि च ।

१ ऐश्वर्यस्य “ईश्वरस्य इदम् इति ऐश्वर्यम्” ।

  • १.१ ईशः च वरः च = ईश्वरः । समाहार-द्वन्द्वः ।
  • १.२ ईशः “ईश” २ आ. (= to command, to overlord) इति धातुः । “ईश” (= commander, overlord, God) इति पुल्लिङ्गि सामान्यनाम अपि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • १.३ वरः “वृ” ५, ९ उ. (= to grace) इति धातुः । तस्मात् “अ”-प्रत्ययेन “वर” (= grace) इति विशेषणम् । प्रायः पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
    • From Apte’s dictionary वर a. [वृ-कर्मणि अप्] 1 Best, excellent, most beautiful or precious, choicest, finest, royal, princely; with gen. or loc. or usually at the end of comp.; वदतां वरः R.1.59; वेदविदां वरेण 5.23;11.54; Ku.6.18; नृवरः, तरुवराः, सरिद्वरा &c. -2 Better than, preferable to; ग्रन्थिभ्यो धारिणो वराः Ms.12.13; Y.1.352. -रः 1 The act of choosing, selecting. -2 Choice, selection. -3 A boon, blessing, favour (तपोभिरिष्यते यस्तु देवेभ्यः स वरो मतः); वरं वृ or याच् ‘to ask a boon’; प्रीतास्मि ते पुत्र वरं वृणीष्व R.2.63; भवल्लब्धवरोदीर्णः Ku.2.32; (for the distinction between वर and आशिस् see आशिस्). -4 A gift, present, reward, recompense. -5 A wish, desire in general. -6 Solicitation, entreaty. -7 Charity, alms. -8 Surrounding, enclosing. -9 Obstructing, checking. -10 A bridegroom, husband; वरं वरयते कन्या; see under वधू (1) also. -11 A suitor, wooer. -12 A dowry. -13 A son-in-law; ‘वरो जामातरि श्रेष्ठे’ इति विश्वः; रथाङ्गभर्त्रे$भिनवं वराय Śi.3.36. -14 A dissolute man, libertine. -15 A spar- row. -16 Bdellium. -रम् Saffron; (for वरम् see separately).
  • १.४ ईश्वरः = He, who overlords and also graces
  • १.५ ऐश्वर्यस्य “ऐश्वर्य” (= splendour, that is inherent to overlordship) इति नपुंसकलिङ्गि भाववाचकम् नाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।

२ विभूषणम् “वि + भूष्” १ प. (= to adorn) इति धातुः । तस्मात् “अन”-प्रत्ययेन नपुंसकलिङ्गि सामान्यनाम “भूषण” (= ornament) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
३ सुजनता |

  • ३.१ सुष्ठु जनः = सुजनः । उपपद-तत्पुरुषः ।
  • ३.२ सुष्ठु (= good, gentle) अव्ययम् ।
  • ३.३ जनः “जन” (= person) ।
  • ३.४ सुजनता “सुजनस्य भावः = सुजनता (= gentlemanship, nobility) इति “ता”-प्रत्ययेन स्त्रीलिङ्गि भाववाचकम् नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

४ शौर्यस्य “शूरस्य भावः = शौर्यम्” । शौर्य (= bravery) इति नपुंसकलिङ्गि भाववाचकम् नाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
५ वाक्-संयमः

  • ५.१ वाचि संयमः = वाक्-संयमः । सप्तमी-तत्पुरुषः ।
  • ५.२ वाचि “वाक्” (= speech) इति स्त्रीलिङ्गि सामान्यनाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।
  • ५.३ संयमः “सम् + यम्” १ प. (= to regulate, to control, to restrain) इति धातुः । तस्मात् “अ”-प्रत्ययेन  पुल्लिङ्गि भाववाचकम् नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ५.४ वाक्-संयमः = control over speech

६ ज्ञानस्य “ज्ञान” (= knowledge, intelligence, wisdom) इति नपुंसकलिङ्गि सामान्यनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
७ उपशमः “उप + शम्” ४ प. (= to be at peace, to help peace prevail) इति धातुः । तस्मात् पुल्लिङ्गि भाववाचकम् नाम “उपशम” (= helping peace prevail) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
८ श्रुतस्य श्रु १ प. (= to listen, to learn) इति धातुः । तस्य कर्मणि-भूतकालवाचकम् विशेषणम् “श्रुत” (= learned) । प्रायः पुल्लिङ्गि नाम अपि । तस्य षष्ठी विभक्तिः एकवचनम् च ।
९ विनयः “वि + नी” १ उ. (= to show respect) इति धातुः । तस्मात् “अ”-प्रत्ययेन  पुल्लिङ्गि भाववाचकम् नाम “विनय” (= being respectful)। तस्य प्रथमा विभक्तिः एकवचनम् च ।
१० वित्तस्य “विद्” ६ उ. (= To gain, to acquire, to get) इति धातुः । तस्य कर्मणि-भूतकालवाचकम् विशेषणम् “वित्त” । प्रायः नपुंसकलिङ्गि नाम अपि “वित्त” (= wealth) । तस्य षष्ठी विभक्तिः एकवचनम् च ।
११ पात्रे “पात्र” (= deserving, eligible) इति विशेषणम् | अत्र “यः पात्रः सः” अथवा “यत् पात्रम् तत्” इति सामान्यनाम “पात्र” (= the eligible one)। तस्य सप्तमी विभक्तिः एकवचनम् च ।
१२ व्ययः “वि + इ” २ प. (= to decline, to spend) इति धातुः । तस्मात् “अ”-प्रत्ययेन पुल्लिङ्गि नाम “व्यय” (= spending, giving) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
१३ अक्रोधः

  • १३.१ न क्रोधः = अक्रोधः । नञ्-तत्पुरुषः ।
  • १३.२ क्रोधः “क्रुध्” ४ प. (= to become angry) इति धातुः । तस्मात् पुल्लिङ्गि भाववाचकम् नाम “क्रोध” (= anger) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • १३.३ अक्रोधः = tolerance, fortitude

१४ तपसः “तपस्” (= penance) इति नपुंसकलिङ्गि भाववाचकम् नाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
१५ क्षमा (= pardon, forgiveness) स्त्रीलिङ्गि भाववाचकम् नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
१६ बलवताम् ।

  • १६.१ बल + वत् = बलवत् । वत् (= quality is here) “अयं गुणः अत्र” इति । बलवत् (= strong) “बलः अत्र गुणः” इति विशेषणम् ।
  • १६.२ बलवताम् = “बलवत्”-विशेषणस्य पुल्लिङ्गे सप्तमी विभक्तिः बहुवचनम् ।

१७ धर्मस्य “धर्म” (= religion, religiousness) इति पुल्लिङ्गि सामान्यनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
१८ निर्व्याजता

  • १८.१ निर्गता व्याजता = निर्व्याजता । नञ्-तत्पुरुषः ।
  • १८.२ व्याजता “व्याजम् भवितुम् भावः” व्याज (= conceit) इति विशेषणम् । तस्मात् स्त्रीलिङ्गि भाववाचकम् नाम व्याजता । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • १८.३ निर्व्याजता = forthrightness, open-mindedness, being sinless, piety

१९ सर्वेषाम् “सर्व” (= all) इति सर्वनाम । अत्र पुल्लिङ्गि । तस्य षष्ठी विभक्तिः बहुवचनम् च ।
२० अपि (= also) अव्ययम् ।
२१ सर्व-कारणम्

  • २१.१ सर्वस्य कारणम् = सर्वकारणम् । षष्ठी-तत्पुरुषः ।
  • २१.२ कारणम् “कारण” (= cause, reason) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २१.३ सर्वकारणम् = consummate cause

२२ इदम् (= this) इति सर्वनाम । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
२३ शीलम् “शील” (= chastity) इति नपुंसकलिङ्गि भाववाचकम् नाम ।  तस्य प्रथमा विभक्तिः एकवचनम् च ।
२४ परम् “पर” (= ultimate, predominant) इति विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
२५ भूषणम् “भूषण” (= ornament) इति नपुंसकलिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

४ अन्वयाः अनुवादाः च ।

१ ऐश्वर्यस्य विभूषणम् सु-जन-ता (अस्ति) = Sovereignty or overlordship shines by gentlemanship, nobility.

२ शौर्यस्य (विभूषणम्) वाक्-संयमः  (अस्ति) = Bravery shines by Control of speech.

३ ज्ञानस्य (विभूषणम्) उपशमः (अस्ति) = Intelligence shines by helping peace prevail.

४ श्रुतस्य (विभूषणम्) विनयः (अस्ति) = The learned shines by modesty.

५ वित्तस्य (विभूषणम्) पात्रे व्ययः (अस्ति) । = Wealth shines by giving to deserving.

६ तपसः (विभूषणम्) अक्रोधः (अस्ति) । =  Penance shines by freedom from anger.

७ बलवताम् (विभूषणम्) क्षमा (अस्ति) । = Strength shines by forgiveness.

८ धर्मस्य (विभूषणम्) निर्व्याजता (अस्ति) । = Religiousness shines by non-deceit, non-pretence i.e., genuine-ness.

९ सर्वेषाम् अपि सर्व-कारणम् इदम् = The consummate reason why all these shine is this –
१० शीलम् परम् भूषणम् (अस्ति) । = Chastity is the ultimate ornament. Or personality shines by chastity

५ टिप्पणयः ।

1 अत्र “शार्दूलविक्रीडितम्” छन्दः ।

2 Here we have mention of eight faculties, which people may have – ऐश्वर्य (splendour, overlordship) शौर्य (bravery), ज्ञानम् (knowledge, intelligence), श्रुतिः (high learning), वित्तम् (wealth), तपः (penance) बलम् (strength) धर्मः (religiousness). Each of these faculties has some positiveness in them. Yet, they have the fallibility, that they may be wrongly used or wrongly demonstrated, wrongly exhibited.

3 By saying that penance shines by freedom from anger, and by speaking that way, in respect of all the eight faculties, the सुभाषितम् really cautions against their wrong usage. Wrong usage, wrong “deliverance” (to use a term from modern management parlance) will be disastrous.

4 In the third chapter in श्रीमद्भगवद्गीता when saying श्रेयान् स्वधर्मो विगुणः” श्रीकृष्ण-भगवान् also cautions परधर्मो भयावहः । In the same manner each of the above statements can be supplemented by the implicit caution against wrong deliverance. So, we can say –

  • 4.1 Sovereignty or overlordship shines by gentlemanship, nobility, not by arrogance and oppression
  • 4.2 Bravery shines by Control of speech not by self-praise or bragging
  • 4.3 Intelligence shines by helping peace prevail, by clarifying doubts, not by raising arguments

वादाः arguments are said to be of two types –
वादे वादे जायते तत्त्वबोधः Such arguments are of course “shining” arguments 🙂
However if वादे वादे जायते कण्ठशोषः :- (
In tenth chapter in श्रीमद्भगवद्गीता श्रीकृष्ण-भगवान् says “वादः प्रवदतामहम्” Of course प्रवदताम् वादः results in तत्त्वबोधः Entire श्रीमद्भगवद्गीता is such a संवादः which made सञ्जयः overwhelmed to have listened to it all ” इत्यहं वासुदेवस्य पार्थस्य च महात्मनः । संवादमिममश्रौषमद्भूतम् रोमहर्षणम् ॥…”
So many म-काराः in संवादमिममश्रौषमद्भूतम् रोमहर्षणम् 🙂

  • 4.4 The learned-ness shines by modesty not by becoming egotic. Even Newton said, “My knowledge is like a grain of sand on a vast beach” ! “Shallow water makes much noise :-‘,
  • 4.5 Wealth shines by giving to deserving, not by squandering and showing off
  • 4.6 Penance shines by freedom from anger not by explicating curses  दुर्वास-ऋषिः is more caricatured for his anger. In contrast how beautifully कण्व-मुनिः said about himself as संयमधनान् अस्मान् in his message to राजा दुष्यन्तः ।
  • 4.7 Strength shines by forgiveness, not by aggressiveness and oppression. One may wonder how it would be if free-style wrestlers go bullying around all the time :- (
  • 4.8 Religiousness shines by non-deceit, non-pretence i.e. by genuine-ness, by transparency, not by having ulterior motives or by being vicious and scheming. The overall message of श्रीमद्भगवद्गीता is not to shirk any कर्म but to do it with no expectations or aspirations.

5 We have a list of eight positive faculties and eight corresponding virtues which will make the positive faculties shine. सुजनता वाक्-संयमः उपशमः विनयः पात्रे व्ययः अक्रोधः क्षमा निर्व्याजता To top them all, we have the ninth one – शीलम्

  • Three opening verses in the sixteenth chapter in श्रीमद्भगवद्गीता enlist as many 25 virtues !
  • How virtuous the most virtuous can be ? When I started exploring such exhaustive list of virtues, I came across lists also
  • in verses 7 to 11 in the thirteenth chapter and also
  • in verses 42, 43, 44 in the eighteenth chapter.
  • Some virtues do repeat. So, I made a tabulation and derived an exhaustive list to eliminate the repetitions. If I remember it right, it became a list of 42 virtues !! Anyone would like to redo that ?
  • In the sixteenth chapter the list of virtues is mentioned as दैवी सम्पत् meaning wealth. This corresponds so beautifully with कण्व-मुनिः calling it as धनम् !

6 The motto of the school, where I studied was “शीलम् परम् भूषणम्” I felt naturally excited, when I first came across this सुभाषितम् and got to know from where the motto was chosen and adopted ! Schools do have the noble objective of grooming positive personality traits in the students. The most important trait to be cultivated should be chastity, right ? शीलम् परम् भूषणम् |

7 How wonderful a world it would be, if everybody is chaste शीलवन्तः सर्वे भवन्तु ।

शुभमस्तु ।

-o-O-o-

One thought on “Learning Sanskrit by fresh approach – Lesson 46

  1. Namaste…

    Bhavaan sreshtaam sevaam kurvannasti. Idaneemeva ekasya subhashitasya samsaya – nivaaraNaartham antarjaale anveshaNam krtavaan aasam, tatah bhavatah deerghaani vivaraNaani paThitavaan.

    Bahu dhanyavaadah
    Mahaan Santhoshah!!

Leave a comment