Learning Sanskrit by fresh approach – Lesson 20

Learning Sanskrit by fresh approach – Lesson 20
संस्कृत-भाषायाः नूतनाध्ययनास्य विन्शतितमः  (२०) पाठः

I like this सुभाषितम् about the approach and attitude in respect of ज्ञानार्जनम् primarily for
the simplicity of its construction and yet, what a great message it delivers.
Actually every सुभाषितम् does just that. This one is simply great, also by its great simplicity.
आचार्यात् पादमादत्ते पादं शिष्यः स्वमेधया ।
पादं सब्रह्मचारिभ्यः पादं कालक्रमेण च ॥ 

१ संधिविच्छेदान् कृत्वा सामासिक-शब्दानां पदानि च दर्शयित्वा 

आचार्यात् पादम् आदत्ते पादं शिष्यः स्व-मेधया ।
पादं स-ब्रह्म-चारिभ्यः पादं काल-क्रमेण च ॥ 

२ समासानां विग्रहाः 

अनुक्र सामासिक
शब्दः
मूल-शब्दः पूर्वपदम् उत्तरपदम् समासस्य
विग्रहः
समासस्य
प्रकारः
स्व-मेधया स्वमेधा स्व मेधा स्वस्य मेधा षष्ठी-तत्पुरुषः
स-ब्रह्म-चारिभ्यः
२.१ ब्रह्मचारिभ्यः ब्रह्मचारिन् ब्रह्म चारिन् ब्रह्मा इव चरति उपपद-तत्पुरुषः
२.२ सब्रह्मचारिभ्यः सब्रह्मचारिन् ब्रह्मचारिन् सह च ब्रह्मचारी च उपपद-युक्तः द्वन्द्वः
काल-क्रमेण काल-क्रम काल क्रम कालस्य क्रमः षष्ठी-तत्पुरुषः
३ संज्ञानां विश्लेषणम् 

अनुक्र संज्ञा मूलसंज्ञा संज्ञायाः
प्रकारः
लिङ्गम् विभक्तिः वचनम् शब्दार्थः
आचार्यात् आचार्य सामान्यनाम पु. पञ्चमी एक. from teacher
पादम् पाद विशेषणम् नपुं. द्वितीया एक one-fourth
शिष्यः शिष्य सामान्यनाम पु. प्रथमा एक. student
स्वमेधया स्वमेधा सामान्यनाम स्त्री. तृतीया एक. by one’s own intellect
स्वस्य स्व सर्वनाम पु. षष्ठी एक. one’s own
मेधा मेधा सामान्यनाम स्त्री. प्रथमा एक. intellect
सब्रह्मचारिभ्यः सब्रह्मचारिन् सामान्यनाम पु. पञ्चमी बहु. co-students
ब्रह्मचारी ब्रह्मचारिन् सामान्यनाम पु. प्रथमा एक. student, one who focuses
on studies like Brahma
One who observes abstinence,
celibacy, penance
कालक्रमेण कालक्रम सामान्यनाम पु. तृतीया एक. By passage of time
१० कालस्य काल सामान्यनाम पु. षष्ठी एक. of time
११ क्रमः क्रम सामान्यनाम पु. प्रथमा एक. Order, passage

४  क्रियापदानां धातुसाधितानां च विश्लेषणम्

अनुक्र. क्रिया/
धा. सा.
प्रकारः मूलधातुः गणः पदम् पदमत्र प्रयोजकः ? प्रयोगः कालः/
अर्थः
पुरुषः वचनम् शब्दार्थः
आदत्ते क्रियापदम् आ + दा उ. आ. कर्तरी वर्त. तृतीय एक. takes, gets,
receives
५ वाक्यानां विश्लेषणम् 

अनुक्र. कर्तृपदस्य
विस्तारः
कर्तृपदम् कर्म १ कर्म २ कथम् कदा किमर्थं कुत्र/
कुत्रतः
इतराणि
अव्ययानि
क्रिया/
धा सा
प्रधानम्/
गौणम्
संबन्धितः
शब्दः
कस्मिन्
वाक्ये
संबोधनम्
शिष्यः पादम् (ज्ञानम्) आचार्यात् आदत्ते प्रधानम्
(शिष्यः) पादम् (ज्ञानम्) स्वमेधया (च) (आदत्ते) प्रधानम्
(शिष्यः) पादम् (ज्ञानम्) सब्रह्मचारिभ्यः (च) (आदत्ते) प्रधानम्
(शिष्यः) पादम् (ज्ञानम्) कालक्रमेण (आदत्ते) प्रधानम्
६ अन्वयः अनुवादः च 

अन्वयः अनुवादः
६.१ शिष्यः पादम् (ज्ञानम्) आचार्यात् आदत्ते A student gets one-fourth knowledge from the teacher(s)
६.२ (शिष्यः) पादम् (ज्ञानम्) स्वमेधया (च) (आदत्ते) A student gets (another) one-fourth knowledge by one’s own intellect
६.३ (शिष्यः) पादम् (ज्ञानम्) सब्रह्मचारिभ्यः (च) (आदत्ते) A student gets (yet) one-fourth knowledge from co-students
६.४ (शिष्यः) पादम् (ज्ञानम्) कालक्रमेण च (आदत्ते) A student gets (balance) one-fourth knowledge by passage of time

७  टिप्पणयः

1 Honestly, I came across this सुभाषितम् only recently. I wonder why this is not included in text-books
2 Teachers are impartial to students in a class. But there are those students who shine and those who do not.
Looks like, those who shine demonstrate the second part, applying their own intellect.
3 Recent movie “3 idiots” is in a way validation of everything that is stated in this सुभाषितम् especially on the third part,
how co-students can prove a great source of learning together. The word ब्रह्मचारिन् is usually taken to mean celibacy
or abstinence. A broader meaning of it should be doing studies with great focus.
4 The thought in the fourth line is  a great thought. If 25% of knowledge is to come by passage of time,
what knowledge we acquire by formal studies should be considered as only 75%.
5 If knowledge is going to come with passage of time, process of gaining knowledge is practically endless. We should
consider ourselves to be students for all our life. How true !
शुभमस्तु । 

-o-O-o-

Leave a comment