Learning Sanskrit by fresh approach - Lesson 21 संस्कृत-भाषायाः नूतनाध्ययनस्य एकविन्शतितमः (२१) पाठः One may also see YouTube video at <https://youtu.be/FMVKzQgqp_U> When studying the श्लोकः about ज्ञानम्, we saw how the prefixes lend very special meaning to words. Here is a श्लोकः which says just that. This श्लोकः is selected for this lesson to develop a study of उपसर्गाः उपसर्गेण धात्वर्थो बलादन्यत्र नीयते । प्रहाराहारसंहारविहारपरिहारवत् ।। As has been discussed earlier, every prefix (उपसर्ग:) has specific meaning. Here is a list of the उपसर्गाः and their meanings.
उपसर्ग: meaning(s) Example(s)
उपसर्ग: meaning(s) Example(s)
अnot असत्य 2 अतिexcessive, beyond अतीतः 3 अधिfirm, sure अधिकारः
अन्not अनर्थः5 अनुfollowing अनुज:6 अपaway अपहार:
अभि
अभिमान: 8 अवlower अवमान: 9 आtowards आहार:
उत्upward उद्धारः 11 उपnear, nearly उपहार: 12 दुः (दुर्, दुस्, दुश् दुष्)*bad, ill दुर्जन:
निनिजः नितान्तम् नियमः निपातः 14 नि: (निर्, निस्, निश् निष्)*away निःस्वनः निर्दयी निश्चयः निष्पन्नं 15 पराopposite of पराजयः
परिcomprehensive परिहार:17 प्रप्रकर्षेण प्रहार: 18 प्रतिtowards, firmly at प्रतिष्ठा, प्रतिशोधः
विविशेषेण विपरीतंविहार: वियोगः 20 स with सस्नेहम् 21 सत्Good सच्छीलः
सम् (सन्)together, consummatelyसंहार:23 सुgood सुजन:
1 | 4 | 7 | 10 | 13 | 16 | 19 | 22 |
(दुर्, दुस्, दुश् दुष्) are variations of दुः Likewise, (निर्, निस्, निश् निष्) are variations of नि: The prefixes अ, अन्, दुः and नि: always make antonyms of negative meaning. Some prefixes, especially, अति, उप, प्रति, वि, have a range of different shades of meaning, sometimes even contrary to each other ! See, वि = विशेषेण or also विपरीतं ! This is what makes study of prefixes an important aspect of study of Sanskrit. Many prefixes can be understood as pairs making antonyms of each other. For example,
Negative Example Meaning Example Meaning
दुःसुखpleasure or happinessदुःखsorrow
दुर् सुजनgentleman दुर्जनbad person
नि: (निर्, निस्)आगमनम्Coming निर्गमनम्going
अवअभिमानprideअवमानdisrespect, dishonour
अपसन्मानhonour अपमानinsult
अपआकर्षणattractionअपकर्षणrepulsion
प्रतिअनुकूलfavourableप्रतिकूलadverse
नि प्रवृत्तिः motivation निवृत्तिःwithdrawal
वि संयोगःcoming together वियोगःseparation
Positive | ||||||||
सु | सु | आ | अभि | सन् | आ | अनु | प्र | सम् (सन्) |
As was seen in the श्लोकः about ज्ञानम्, more than one उपसर्गाः may also be used in conjunction.
प्रणिपातः bowing or intensive, thorough analysis
प्रत्याहारone of the eight aspects of Yoga
निराहारfasting
निरभिमानfreedom from ego
अनावृत uncovered, exposed, unclothed
उपनिषत्what evolves by sitting near and focused, a scripture
combination of उपसर्गाः | |||||
प्र + नि | प्रति + आ = प्रत्या | नि: + आ = निरा | नि: + अभि = निर | अन् + आ = अना | उप + नि |
१ संधिविच्छेदान् कृत्वा सामासिक-शब्दानां पदानि च दर्शयित्वा
उप-सर्गेण धातु-अर्थः बलात् अन्यत्र नीयते । प्रहार-आहार-संहार-विहार-परिहार-वत् ॥
२ समासानां विग्रहाः
उप-सर्गेण उपसर्गउप सर्गसमीपे च सर्गः च समाहार-द्वन्द्वः
धात्वर्थःधात्वर्थधातुअर्थधातुनः अर्थःषष्ठी-तत्पुरुषः
प्रहार-आहार-संहार-विहार-परिहार-वत्
प्रहाराहार: प्रहाराहार प्रहार आहार प्रहारः आहारः चसमाहार-द्वन्द्वः
प्रहाराहारसंहार: प्रहाराहारसंहार प्रहाराहार संहार प्रहाराहार: संहार: च समाहार-द्वन्द्वः
प्रहाराहारसंहारविहार: प्रहाराहारसंहारविहार प्रहाराहारसंहार विहारप्रहाराहारसंहार: विहार: च समाहार-द्वन्द्वः
प्रहाराहारसंहारविहारपरिहार: प्रहाराहारसंहारविहारपरिहार प्रहाराहारसंहारविहार परिहार प्रहाराहारसंहारविहार: परिहार: चसमाहार-द्वन्द्वः
प्रहाराहारसंहारविहारपरिहारवत्प्रहाराहारसंहारविहारपरिहारवत् प्रहाराहारसंहारविहारपरिहार वत् यथा प्रहाराहारसंहारविहारपरिहार: तथा अव्ययीभावः
अनुक्र | ||||||||
१ | २ | ३ | ३.१ | ३.२ | ३.३ | ३.४ | ३.५ |
३ संज्ञानां विश्लेषणम्
उपसर्गेण उपसर्ग सामान्यनाम पु. तृतीयाएक. by a prefix
समीपे – अव्ययम् – – – near
सर्गःसर्ग सामान्यनाम पु. प्रथमा एक. section
धातुनः धातु सामान्यनाम पु. षष्ठी – of verb
अर्थःअर्थ सामान्यनाम पु. – – meaning
बलात् बल सामान्यनाम नपुं. पञ्चमी एक. forcefully
अन्यत्र– अव्ययम् – – – to another place
प्रहारः प्रहार सामान्यनाम पु. प्रथमा एक. hit
आहारः आहार सामान्यनाम पु. प्रथमा एक. eating
संहार: संहार सामान्यनाम पु. प्रथमा एक. destruction
विहार: विहार सामान्यनाम पु. प्रथमा एक. enjoyment
परिहार: परिहार सामान्यनाम पु. प्रथमा एक. total relief
अनुक्र. | |||||||||||||
१ | २ | ३ | ४ | ५ | ६ | ७ | ८ | ९ | १० | ११ | १२ |
४ क्रियापदानां धातुसाधितानां च विश्लेषणम् |
क्रिया./ धा. सा.प्रकारःमूलधातुःगणःपदम्पदमत्रप्रयोजकः ?प्रयोगःकालः/अर्थःपुरुषःवचनम्शब्दार्थः
नीयते क्रिया. नी १उआनकर्मणिवर्त.तृतीयएक.is taken
अनुक्र. | |
१ |
५ वाक्यानां विश्लेषणम्
अनुक्र. | कर्तृपदस्य विस्तारः |
कर्तृपदम् | कर्म १ | कर्म २ | पूरकानि |
कथं | कदा | किमर्थं | कुत्र | इतराणि अव्ययानि |
क्रिया/ धा. सा. |
प्रधानम्/ गौणम् |
संबन्धितः शब्दः |
कस्मिन् वाक्ये |
१ |
उपसर्गेण | धात्वर्थः | बलात् प्रहाराहारसंहारविहारपरिहारवत् |
अन्यत्र | नीयते | प्रधानम् |
||||||||
६ अन्वयः अनुवादः च
अनुक्र. | अन्वयः | अनुवादः |
१ |
प्रहाराहारसंहारविहारपरिहारवत् उपसर्गेण धात्वर्थः बलात् अन्यत्र नीयते । | As in प्रहाराहारसंहारविहारपरिहार prefixes force the meaning of verbs and of words somewhere else to be different from the meaning without any prefix. |
One may also see YouTube video at <https://youtu.be/FMVKzQgqp_U>
शुभमस्तु ।
-o-O-o-