Learning Sanskrit by fresh approach – Lesson 19संस्कृत-भाषायाः नूतनाध्ययनास्य एकोनविन्शतितमः (१९) पाठः ।
In the सुभाषितम् of this lesson, विद्या and अर्थ: are now put in the context of धर्मः also !
अजरामरवत्प्राज्ञः विद्यामर्थं च साधयेत् ।गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥
१ संधिविच्छेदान् कृत्वा सामासिक-शब्दानां पदानि च दर्शयित्वाअजर-अमर-वत्-प्राज्ञः विद्यां अर्थं च साधयेत् ।गृहीत: इव केशेषु मृत्युना धर्मम् आचरेत् ॥
२ समासानां विग्रहाः
अनुक्र. सामासिक-
शब्दःमूल-शब्दः पूर्वपदम् उत्तरपदम् समासस्य
विग्रहःसमासस्य
प्रकारः१ अजरामरवत्प्राज्ञः १.१ अजरामरः अजरामर अजर अमर अजरः च अमरः च
एतयोः समाहारःसमाहार-द्वन्द्वः १.२ अजरामरवान् अजरामरवत् अजरामर वत् अजरामरः इव उपपद-तत्पुरुषः १.३ अजरः अजर अ जर न जरा यस्य सः नञ-बहुव्रीहि १.४ अमरः अमर अ मर न मरणं यस्य सः नञ-बहुव्रीहि १.५ अजरामरवत्प्राज्ञः अजरामर-वत्प्राज्ञ अजरामरवत् प्राज्ञ अजरामरवान् च प्राज्ञः च
एतयोः समाहारःसमाहार-द्वन्द्वः
३ संज्ञानां विश्लेषणम्
अनुक्र संज्ञा मूलसंज्ञा संज्ञायाः प्रकारः लिङ्गम् विभक्तिः वचनम् शब्दार्थः १ अजरः अजर विशेषणम् पु. प्रथमा एक He, who will not age २ जरा जरा सामान्यनाम स्त्री प्रथमा एक. old age ३ अमरः अमर विशेषणम् पु. प्रथमा एक. Immortal ४ मरणम् मरण सामान्यनाम नपुं. प्रथमा एक. death ५ एतयोः एतत् सर्वनाम पु. षष्ठी द्वि. of these two ६ समाहारः समाहार सामान्यनाम पु. प्रथमा एक. being put together ७ अजरामरवान् अजरामरवत् विशेषणम् पु. प्रथमा एक. He, who will not age and
will not die८ प्राज्ञः प्राज्ञ विशेषणम् पु. प्रथमा एक. Wise ९ विद्याम् विद्या सामान्यनाम स्त्री. द्वितीया एक. knowledge १० अर्थम् अर्थ सामान्यनाम पु. द्वितीया एक. wealth ११ गृहीतः गृहीत (क. भू. धा.)
विशेषणम्पु. प्रथमा एक. taken, held १२ केशेषु केश सामान्यनाम पु. सप्तमी बहु. at the tufts of hair १३ मृत्युना मृत्यु सामान्यनाम पु. तृतीया एक. by death १४ धर्मम् धर्म सामान्यनाम पु. द्वितीया एक. righteous conduct
४ क्रियापदानां धातुसाधितानां च विश्लेषणम्
अनुक्र. क्रिया/धा. सा. प्रकारः मूलधातुः गणः पदम् पदमत्र प्रयोजकः ? प्रयोगः कालः/अर्थः पुरुषः वचनम् शब्दार्थः १ साधयेत् क्रियापदम् साध् ५ प. प. न कर्तरी विध्यर्थः तृतीय एक. should achieve,
(acquire)२ गृहीतः विशेषणम् ग्रह् ९ उ. – न कर्मणि भूत – एक. taken, held ३ आचरेत् क्रियापदम् आ + चर १ प. प. न कर्तरी विध्यर्थः तृतीय एक. should conduct
५ वाक्यानां विश्लेषणम्
अनुक्र. संबोधनम् कर्तृपदस्य
विस्तारःकर्तृपदम् कर्म १ कर्म २ कथं कदा किमर्थं कुत्र क्रियापदम्/
धा. सा.इतराणि
अव्ययानिप्रधानम्/
गौणम्संबन्धितः
शब्दःकस्मिन्
वाक्ये१ प्राज्ञः विद्याम्
अर्थम् चअजरामरवान्
इवसाधयेत् प्रधानम् २ मृत्युना केशेषु गृहीतः गौणम् इव ३ ३ (प्राज्ञः) धर्मम् इव आचरेत् प्रधानम् ६ अन्वयः अनुवादः च
अनुक्र. वाक्यम् अनुवादः ६.१ प्राज्ञः अजरामरवान् इव (अजरामरवत्) विद्याम् अर्थम् च साधयेत् । Wise (person) should acquire knowledge and
wealth as if he is not going to age and will not die६.२ (प्राज्ञः) मृत्युना केशेषु गृहीतः इव धर्मम् आचरेत् । Wise (person) should abide by righteous conduct,
as if he is (always) held by death at the tufts of his hair७ टिप्पणयः
1 | In the वाक्यानां विश्लेषणम् and अन्वयः of this सुभाषितम् it is becoming unusual that of the two पदानि “अजरामरवान्” and “प्राज्ञः” of the सामासिक-शब्दः “अजरामरवत्प्राज्ञः” one is adverbial कथं and other is कर्तृपदस्य विस्तारः |
2 | Optionally one should consider अजरामरवत्प्राज्ञः as a संधि: of अजरामरवत् + प्राज्ञः. By that अजरामरवत् should be treated as क्रियाविशेषणम् and not as विशेषणम्. Well, a विशेषणम् can be a क्रियाविशेषणम् – “a good boy” and “this looks good”. |
3 | There has been a thought that learning of a language should be as much free of grammatical complexities, as possible. But one can as well miss such nuances, as of here, whether to treat अजरामरवत्प्राज्ञः as a सामासिक-शब्दः or as a संधि:. There is some charm in these nuances also ! |
4 | In the introductory note of this lesson, I said, “In the सुभाषितम् of this lesson, विद्या and अर्थ: are now put in the context of धर्मः also !” And in शब्दार्थः of the संज्ञा “धर्म:”, I have given the meaning as “righteous conduct”. This meaning, I strongly believe, is the only correct meaning of the word धर्म: |
5 | Moral of the सुभाषितम् is – There is never the need to hurry through in acquiring knowledge and wealth. Temptation to become rich overnight is driving the world mad. By hurrying through in the process of acquiring knowledge, one would reach nowhere. One may miss many important nuances. A specimen has been brought out above. |
6 | Most importantly, one should never ever compromise with righteous conduct. Does anyone know, how and when one is going to die ? Would anyone like to die, caught by death in such moment of action or thought, which is digressing from righteous conduct ? |
शुभमस्तु ।
-o-O-o-
Appreciations Mr.Abhyankar !!
You are doing a splendid job. It is really helping me out to learn Sanskrit with the Subhashitaas. The approach you followed is really marvelous.
I wish god to give you good health and time for you to continue with thousands of lessons like this.