Animated Stories with Sanskrit subtitles and voice overlay

अविलन्बेन पश्यतु शृणोतु च – http://www.youtube.com/playlist?list=PL498DD92172740CBE
Animated Stories with Sanskrit subtitles and voice overlay

Link received from Mr. Himanshu Pota and also available at his blog http://learnsanskrit.wordpress.com/2012/07/

Aeroplanes in Valmiki Ramayana

“S.R.Krishnamurthy” <srkmurthy36@gmail.com> Dec 01 , 2011

वाल्मीकि महर्षिः विमानानां विषये अद्भुतवर्णानाni ददाति ॥ I will reproduce the
stanzas for the benefit of scholars, since these have been ignored by the
‘critical editors’, who declare that Valmiki did not see and that kharaaH
were donkeys. I have already mentioned that Kharas were planes – खे रंहते
इति खरः खे रौति इति च ॥

See what he says in 3.31 on Ravana’s first sojourn to Maricha.

[Having said so (to Akampana) Ravana left by a white chariot drawn by ‘Kharas’, lighting up all the directions. (34).

That chariot of the King of demons, fleeting in the starry path, shone like a moon in the midst of clouds. (35)]

It is clear from the above two verses that the first sojourn of Ravana to Maricha was during the night; and that it was a flight in the sky (nakshatrapatha). Valmiki is explicit about it. Again, he portrays in 3-35.

कामगं रथमास्थाय शुशुभे राक्षसाधिपः |

विद्युन्मन्दलवान मेघः सबलाकः इवाम्बरे||3-35-10

[Having mounted the crane-like autocraft, the demon king shone like cloud with a lightning]. This verse shows two things. That khara looked like a fast flying bird of the crane family (balaakaH); and his vehicle (kaamagah) was sailing in the air like a cloud. It also indicates that Ravana had the complexion of the cloud and that the balaka was white
as lightning. This agrees with the description in 3-31-34 above: *aadityavarNena* (white).

kaa~ज्चनोरश्चदाश्चेमे पिशाचवदनाः खराः ॥
भीमरूपा महाकायाः ……….||3-64-46

पिशाचावदनैर्युक्तं खरैः कनकभूषणैः|3-35-6

मेघप्रतिमनादेन स तेन ………… ययौ |7

How was the Khara? Valmiki says that the front had the look of a fiend, horrendous to look (pishaachavadana) and that it had a big hull (bhImarUpaa mahaakaaya). So, it was obviously a lifeless object. It droned like a
thunder (meghapratimanaada). It obviously had wings (balaakasadrushaH).

Pishacha belongs to devayoni (vide Amarakosha); a specie like ET. It has no life like the creatures of this world. It is balaakaH; providing with power (balaa). All these features described by Valmiki fits in with a powerful motor (engine). So according to Valmiki, Ravana left by a craft fitted with powerful engines. The chariot was obviously an aircraft.

These are some excerpts from my book. as suggested by Dr.N.R.Joshi, I have posted the same here; since I have not so far come across this description in any review of Ramayana

कस्मिन् काव्ये भगवान् “सर्व” इति संबोधितः ?

कस्मिन् काव्ये भगवान् “सर्व” इति संबोधितः ?

(A) On (2010-12-12 Sunday २०१०-१२-१२ रविवासरः ) Mr. Himanshu Pota posted at his blog http://learnsanskrit.wordpress.com

नमः पुरस्तादथ पृष्ठतस्ते नमोऽस्तु ते सर्वत एव सर्व।
अनन्तवीर्यामितविक्रमस्त्वं सर्वं समाप्नोषि ततोऽसि सर्व ॥गीता ११.४०॥

अयं श्लोकः मम अद्यतनस्य पाठः अस्ति।

(B) Reading this set me to do some thinking on this श्लोकः and I commented to Mr. Pota as follows –

अस्य श्लोकस्य द्वयोरपि चरणयोः अन्ते “सर्व” इति शब्दः भवता उल्लेखितः दृश्यते ।
(१) मत्सार्धं यत् पुस्तकमस्ति तस्मिन् द्वितीयचरणस्यान्ते “सर्वः” इति पठ्यते ।
(२) प्रथमचरणस्यान्ते “सर्व” इत्येव ।
(३) “किमस्य शब्दस्य व्याकरणम् ?” इति विचारः मनसि संजातः । स्वभावतः तु –

सर्व = “सर्व”-इति सर्वनामस्य पुल्लिङ्गे संबोधन-विभक्त्यां एकवचनम् !

(३) द्वितीयचरणस्यान्ते यद्यपि “सर्वः” इति पठ्यते तत्रापि – “ततोऽसि सर्वः” = ततः त्वं सर्वः असि – एवमुक्त्वा भगवान् “सर्वः”-इत्येव संबोधितः ।
(४) अस्ति अन्यस्मिन् कस्मिन् काव्ये भगवान् “सर्व” इति संबोधितः ?
(५) श्रीमद्भगवद्गीतायां भगवान् श्रीकृष्णः कैः कैः संबोधनैः संबोधितः अस्ति तदपि किंचित् अभ्यसनीयं भवति खलु !
(६) स्वयम् भगवान् श्रीकृष्णः अपि अर्जुनं कतिपयैः संबोधनैः संबोधयति । तदपि अभ्यसनीयं इति दृश्यते ।

(C) Mr. Himanshu Pota promptly acknowledged and replied –

यथा भवान् लिखति द्वितीयचरणस्यानेत् स्खलनमेव आसीत् । मया तत् विलोकितं शीघ्रमेव मार्जितं किन्तु भवान् मार्जनस्य पूर्वमेव श्लोकं अपठत् ।
मोनियर-विलियम्स-शब्दकोषे अस्ति – एकवचने सम्बोधने विहाय सर्व इति शब्दः सर्वनाम इति अस्ति। तस्मात् अहं मन्ये सर्व इति तत्र श्रीकृष्णस्य सम्बोधनमेव अस्ति।

(D) When I sent over this message to a googlegroup, with the subject line कस्मिन् काव्ये भगवान् “सर्व” इति संबोधितः ?

This elicited interesting comments, which make a good study ! I thought it good to compile them together in this post.

1) Dr. Hari Narayana Bhat B.R., EFEO, PONDICHERRY –

साधु विवेकः कृतः।  चतुर्थप्रश्नविषये त्वयं श्लोकः स्मरणीयः —
धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ । यदिहास्ति तदन्यत्र यन्नेहाऽस्ति न तत्‌ क्वचित्‌ ॥
इति महाभारतमधिकृत्यैवोक्तमेवम्, नान्यत्र ।
2) Myself –
मनसि जातं विष्णुसहस्रनामस्तोत्रे परीक्षणीयं यदि भगवान् अस्मिन् स्तोत्रे “सर्व”-इति संबोधितः । सत्येन तथाविधं संबोधनम् प्राप्तम् !!
पश्यताम् – “…. पुरुषोत्तमाय नमः । सर्वाय नमः । शर्वाय नमः । शिवाय नमः । ….”
हुं !! आल्हादकम् एतत् परीक्षणं खलु :-))
3) Dr. Avinash Sathaye –
It is both correct and incorrect 🙂 

The original verse is:

सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः ।
संभवो भावनो भर्ता प्रभवः प्रभुरीश्वरः।। १७ ।।

The form

 

सर्वाय नमः is incorrect declension of the pronoun  सर्व .
शंकराचार्य cites महाभारत ५।६८।११ as an authority: (इति भगवद्वचनाद् सर्वः )
This is attributed to व्यास  and the verse is:
असतश्च सतश्चैव सर्वस्य प्रभवाप्ययात् ।
सर्वस्य सर्वदा ज्ञानात् सर्वमेनं प्रचक्षते ।।

4) Myself –
हुं ! “सर्व”-शब्दस्य रूपम् चतुर्थ्यां एकवचने “सर्वस्मै” भवति खलु !
मत्सार्धं विष्णुसहस्रनाम-स्तोत्रस्य यत्पुस्तकमस्ति तस्मिन् “सर्वाय नमः” इति उल्लिखितमस्ति । अस्तु ।
विष्णुसहस्रनाम-स्तोत्रमपि द्विविधं पठ्यते इति दृश्यते । 

(१) एकैकेन नाम्ना “नमः” इति । अथवा
(२) अनेकानि नामानि एकस्मिन् श्लोके मीलयित्वा, यथा भवता सप्तदशः श्लोकः उद्धृतः ।
महाभारतात् यः उल्लेखः भवता उद्धृतः सः मत्सार्धं यः महाभारत-ग्रन्थः अस्ति तस्मिन् एवम् पठ्यते –
उद्योगपर्वणि सप्ततितमः अध्यायः – भगवतः श्रीकृष्णस्य विविधनाम्नां निर्वचनम् –
पूरणात् सदनाच्चापि ततोऽसौ पुरुषोत्तमः ।
असतश्च सतश्चैव सर्वस्य प्रभवाप्ययात् ।।११।।
सर्वस्य च सदा ज्ञानात् सर्वमेतत् प्रचक्षते ।
सत्ये प्रतिष्ठितः कृष्णः सत्यमत्र प्रतिष्ठितम् ।।१२।।
5)Dr. Avinash Sathaye –
People use the alternate reading नमः अमुकाय for offering flowers or tulasi leaves one by one.
The straight verses are the original composition.
The other version is made up in devotee tradition.
It often has numerous mistakes of grammar in the चतुर्थी formation, as well as mistaken breakup of the words leading to variant names.

6) Dr. H. N. Bhat –
महाभारतादनन्यं द्वयमपि, भगवद्गीता, विष्णुसहस्रनामस्तोत्रं च । भगवद्गीता भीष्मपर्वणि, विष्णुसहस्रनामस्तोत्रं च अनुशासनपर्वणि द्रष्टव्यम् ।

शुभमस्तु |

-o-O-o-

Study of श्लोकः describing लाकिनी शक्तिः at मणिपूरचक्रम्

There has been some distraction in my lessons for Learning Sanskrit by fresh approach. The distraction is caused by a call to study this shloka (verse 21 in ShaT-chakra-niroopaNam) describing the लाकिनी शक्तिः which abides at मणिपूरचक्रम् This exercise has led me to derive a meaning differing from the meaning given at http://www.bhagavadgitausa.com/sat_chakra_Nirupana.htm.

Let me present my study –

नमो नमः !

कतिपयैः जनैः इमं पूर्वं प्रेषितम् संदेशं पठितुं कठिनता अनुभूता, यतः मया पूर्वं अन्यतरं अक्षर-संयोजकं उपयुक्तमासीत् । अतः इदं सर्वं पुनः लिखितमस्ति । कृपया पश्यन्तु टीका-टिप्पणीन् च ददन्तु । इमं मम जालपुटे अपि निवेशयामि ।

Study of श्लोकः describing लाकिनी शक्तिः at मणिपूर-चक्रम् ।

अत्रास्ते लाकिनी सा सकलशुभकरी वेदबाहूज्ज्वलाङ्गी

श्यामा पीताम्बराद्यैर्विविधविरचनालङ्कृता  मत्तचित्ता

ध्यात्वैतन्नाभिपद्मं  प्रभवति नितरां संहृतौ पालने वा

वाणी तस्याननाब्जे निवसति सततं ज्ञानसंदोहलक्ष्मीः

१  संधिविच्छेदान्  कृत्वा समासानां पदानि च दर्शयित्वा

अत्र आस्ते लाकिनी सा सकल-शुभ-करी वेद-बाहु-उज्ज्वल-अङ्गी

श्यामा पीत-अम्बर-आद्यैः विविध-विरचन-अलन्कृता मत्त-चित्ता

ध्यात्वा एतत् नाभि-पद्मं प्रभवति नितरां संहृतौ पालने वा

वाणी तस्य आनन-अब्जे निवसति सततं ज्ञान-संदोह-लक्ष्मीः

२ समासानां विग्रहाः

अनुक्र सामासिक-

शब्दः

प्रथमा-

विभक्त्याम्

पूर्वपदम् उत्तरपदम् समासस्य  विग्रहः समासस्य प्रकारः
सकल-शुभ-करी
१.१ सकल-शुभ सकल-शुभम् सकल शुभ सकलं शुभम् कर्मधारयः
१.२ सकल-शुभ-करी सकल-शुभ-करी सकल-शुभम् करी सकलशुभं करोति इति उपपद-तत्पुरुषः
वेद-बाहु-उज्ज्वल-अङ्गी
२.१ वेद-बाहु वेद-बाहुः वेद बाहु वेदाः (चतुस्रः) बाहवः यस्याः सा बहुव्रीहिः
२.२ उज्ज्वल-अङ्गी उज्ज्वल-अङ्गी उज्ज्वल अङ्ग उज्ज्वलं अङ्गं यस्याः सा बहुव्रीहिः
२.३ वेदबाहु-उज्ज्वलाङ्गी वेदबाहु-उज्ज्वलाङ्गी वेदबाहु उज्ज्वलाङ्गी वेदबाहुः उज्ज्वलाङ्गी च समाहार-द्वन्द्वः
पीत-अम्बर-आद्यैः
३.१ पीताम्बर पीताम्बरम् पीत अम्बर पीतं अम्बरम् कर्मधारयः
३.२ पीत-अम्बर-आद्यैः पीतांबराद्य पीताम्बर आद्य पीताम्बरं आद्यं येषां तानि बहुव्रीहिः
विविध-विरचन-अलन्कृता
४.१ विविध-विरचनैः विविध-विरचनानि विविध विरचन विविधानि विरचनानि कर्मधारयः
४.२ विविध-विरचन-अलन्कृता विविध-विरचनालन्कृता विविध-विरचन अलन्कृता विविध-विरचनैः अलन्कृता तृतीया-तत्पुरुषः
मत्त-चित्ता मत्त-चित्ता मत्त चित्त मत्तं चित्तं यस्याः सा बहुव्रीहिः
नाभि-पद्मम् नाभि-पद्मम् नाभि पद्म नाभौ पद्मम् सप्तमी-तत्पुरुषः
आननाब्जे
७.१ अब्जे अब्ज अप् अप्सु जायते इति उपपद-तत्पुरुषः
७.२ आननाब्जे आननाब्जम् आनन अब्ज अब्जम् इव आननम् कर्मधारयः
ज्ञान-संदोह-लक्ष्मीः
८.१ ज्ञान-संदोह ज्ञान-सन्दोहः ज्ञान संदोह ज्ञानस्य सन्दोहः षष्ठी-तत्पुरुषः
८.२ ज्ञान-संदोह-लक्ष्मीः ज्ञान-संदोह-लक्ष्मीः ज्ञानसन्दोह लक्ष्मी ज्ञानसन्दोहः एव लक्ष्मीः कर्मधारयः

३ शब्दशः विश्लेषणम्

अनुक्र शब्दः शब्दस्य

प्रकारः

मूल-संज्ञा लिङ्गम् विभक्तिः वचनम् शब्दार्थः
अत्र अव्ययम् here
आस्ते क्रियापदम् abides
लाकिनी विशेषनाम लाकिनी स्त्री प्रथमा एक Name of energy
सा सर्वनाम तत् स्त्री प्रथमा एक she
सकल-शुभ-करी विशेषणम् सकल-शुभ-करी स्त्री प्रथमा एक Benefactress on all counts
वेदबाहुः विशेषणम् वेदबाहु स्त्री प्रथमा एक Four-armed
उज्ज्वलाङ्गी विशेषणम् उज्ज्वलाङ्गी स्त्री प्रथमा एक radiant
श्यामा विशेषणम् श्यामा स्त्री प्रथमा एक Dark-complexioned
पीताम्बराद्यैः विशेषणम् पीताम्बराद्य नपुं प्रथमा बहु With yellow attire and other
१० विविध-विरचनैः सामान्यनाम विविध-विरचन नपुं प्रथमा एक variety of adornments
११ अलन्कृता विशेषणम् अलन्कृता स्त्री प्रथमा एक adorned
१२ मत्तचित्ता विशेषणम् मत्तचित्ता स्त्री प्रथमा एक with exalted mind
१३ ध्यात्वा धातुसाधितं अव्ययम् On meditating
१४ एतत् सर्वनाम एतत् नपुं द्वितीया एक this
१५ नाभिपद्मम् सामान्यनाम नाभिपद्म नपुं द्वितीया एक lotus at the navel
१६ प्रभवति क्रियापदम् carries an influence
१७ नितराम् अव्ययम् certainly
१८ संहृतौ सामान्यनाम संहृति स्त्री सप्तमी एक At death or destruction
१९ पालने सामान्यनाम पालन नपुं सप्तमी एक At grooming
२० वा अव्ययम् or
२१ वाणी सामान्यनाम वाणी स्त्री प्रथमा एक speech
२२ तस्य सर्वनाम तत् पु षष्ठी एक his
२३ आननाब्जे सामान्यनाम आननाब्ज नपुं सप्तमी एक On lotus-like face
२४ निवसति क्रियापदम् resides
२५ सततम् अव्ययम् always
२६ ज्ञानस्य सामान्यनाम ज्ञान नपुं षष्ठी एक Of knowledge
२७ संदोहः सामान्यनाम संदोह पु प्रथमा एक The whole quantity of anything (here, of knowledge)
२८ लक्ष्मीः सामान्यनाम लक्ष्मी स्त्री प्रथमा एक wealth, splendour

४ अन्वयाः अनुवादाः च

अनुक्र अन्वयेन वाक्यम् Translation
अत्र लाकिनी आस्ते । Energy known as LAkinee abides here.
सा सकल-शुभ-करी, वेदबाहुः, उज्ज्वलाङ्गी, श्यामा, पीतांबराद्यैः  विविध-विरचनैः अलन्कृता, मत्त-चित्ता (अस्ति) । She (is) comprehensively benevolent, four-armed, radiant, of dark complexion, adorned with yellow clothes and other variety of special decorations, (and) with exalted mind
एतत् नाभिपद्मम्  ध्यात्वा By meditating on this lotus at the navel
तस्य वाणी संहृतौ पालने वा नितराम् प्रभवति । His (of one who meditates) speech certainly carries (would carry) an impression (effect or influence) at death (or destruction) or at grooming (protection)
तस्य आननाब्जे ज्ञानसंदोहलक्ष्मीः सततम् निवसति । On his (of one who meditates) lotus face resides the splendour of comprehensive, complete knowledge

SLA’s notes / comments –

  1. Above translation, especially of sentences 4 and 5 turns out to be different from the one given at http://www.bhagavadgitausa.com/sat_chakra_Nirupana.htm (see below)
  2. The construction पीतांबराद्यैः-विविध-विरचन-अलंकृता seems to be grammatically incorrect.
    1. पीतांबराद्यैः-विविध-विरचन-अलंकृता is appearing to be a single conjuncted / compound word. As per above analysis, पीतांबराद्यैः    being adjective of विविध-विरचनैः  the word विविध-विरचन should not have been separately compounded with अलंकृता
    2. To be gramatically correct, the phrase should either be पीतांबराद्यैः विविध-विरचनैः अलंकृता or पीताम्बरा  to be a separate adjective of सा लाकिनी and विविध-विरचन-अलंकृता as another separate adjective.
    3. All the grammar seems to have become confused because of आद्यैः
    4. The capital H in the phrase “in the lotus of His face” (in the translation on the web-page) suggests that the translation is referring to the face of God. However, by the above analysis, it rather seems to be the lotus-like face of one, who meditates on नाभिपद्मम्

e. The word वेदबाहुः is interesting. Since वेदाः are four, this word is also used to suggest number four. Hence the translation ofवेदबाहुः as ‘four-armed’.

f. Alternatively this सामासिक-शब्दः वेदबाहुः can be deciphered by a विग्रहः as वेदाः यस्याः बाहुषु सा. Then the meaning will be “she, who holds Vedaas in her hands.

Translation given at the web-page http://www.bhagavadgitausa.com/sat_chakra_Nirupana.htm is –

“Here abides Lākinī, the benefactress of all. She is four-armed, of radiant body, is dark (in complexion), clothed in yellow raiment and decked with various ornaments, and exalted with the drinking of ambrosia. By meditating on this Navel Lutus the power to destroy and create (the world)is acquired. Vāṇī with all the wealth of knowledge ever abides in the lotus of His face.” .”….From Ṣaṭ-cakra-nirūpaṇa (21)

विद्वज्जनाः टीका-टिप्पणिभिः उपकृतं कुर्वन्तु, इति विनन्तिः ।

-o-O-o-