Learning Sanskrit by fresh approach – Lesson 41

Learning Sanskrit by fresh approach – Lesson 41
संस्कृतभाषायाः नूतनाध्ययनस्य एक-चत्वारिंशः (४१) पाठः ।

We have been studying verses from many resources – श्रीरामरक्षास्तोत्रम् श्रीमद्भगवद्गीता भर्तृहरी-त्रिशतकम् चाणक्यनीतिः मेघदूतम् मालविकाग्निमित्रम् etc.

Now I have the following suggestion from Mr. Avinash Sathaye –

Mr. Avinash Sathaye wrote:
I am enclosing a couple of verses from योगवासिष्ठ as candidates for your analysis.These are attributed to सरस्वती during discussions of योगाभ्यास with her devotee लीला .

यद्येन क्रियते किंचिद्येन येन यदा यदा ।
विनाभ्यासेन तन्नेह सिद्धिमेति कदाचन ।।३.२२.२३॥

तच्चिन्तनं तत्कथनम् अन्योन्यं तत्प्रबोधनम् ।
एतदेकपरत्वं च तदभ्यासं विदुर्बुधाः ।। ३.२२.२४॥

Mr. Sathaye adds, “This has become my favorite definition of “study”.

I would recommend that येन  येन यदा यदा in the first line  be interpreted as
येन येन = येन येन (उपायेन) = by whatever means and

यदा यदा = at whatever time.”

Mr. Sathaye has already given some good hint on interpretation. Nevertheless, we shall proceed as per our usual scheme.

१ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा ।

यत् येन क्रियते किञ्चित् येन येन यदा यदा ।
विना अभ्यासेन तत् न इह सिद्धिम् एति कदा-चन ॥३.२२.२३॥

तत् चिंतनम् तत् कथनम् अन्यः-अन्यम् तत् प्रबोधनम् ।
एतत् एक-पर-त्वम् च तत् अभ्यासम् विदुः बुधाः ॥३.२२.२४॥

२ समासानां विग्रहाः, शब्दानां व्युत्पत्तयः विश्लेषणानि च ।
In these two verses together, we have many pronouns यत् येन (three times i.e. त्रिधा), तत् (five times i.e. पञ्चधा), and एतत् ।

All तत् and also यत् and एतत् are neuter.

The three येन are in third case singular तृतीया विभक्तिः एकवचनम्, the लिङ्गम् of the pronoun may however be masculine पुल्लिङ्गि or neuter नपुंसकलिङ्गि | We shall consider the appropriate gender when doing अन्वयाः अनुवादाः च ।

With this observation, we shall now study the other compounds and words.
(१) क्रियते “कृ” ८ उ. (= To do) इति धातुः । अत्र कर्मणि प्रयोगः अतः आत्मनेपदी । तस्य लट्-वर्तमाने तृतीय-पुरुषे एकवचनम् ।
(२) किञ्चित् “किम्” (= what) इति सर्वनाम । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च । अधिकेन “चित्” प्रत्ययेन “किञ्चित्” (= whatever) इति अर्थः ।
(३) यदा (= when) अव्ययम् ।
(४) विना (= without) अव्ययम् ।
(५) अभ्यासेन “अभि + आस्” २ प. (= To be intent at, To study) इति धातुः । तस्मात् “अ”-प्रत्ययेन पुल्लिङ्गि सामान्यनाम “अभ्यास” (=  study) । तस्य तृतीया विभक्तिः एकवचनम् च ।
(६) न (= Not) अव्ययम् ।
(७) इह (=  ) अव्ययम् ।
(८) सिद्धिम् “सिध्” ४ प. (= To attain) इति धातुः । तस्मात् “इ”-प्रत्ययेन स्त्रीलिङ्गि सामान्यनाम “सिद्धि” (= attainment) । तस्य द्वितीया विभक्तिः एकवचनम् ।
(९) एति “ए = आ + इ” २ प. (= To go, To reach) इति धातुः । तस्य लट्-वर्तमाने तृतीय-पुरुषे एकवचनम् ।
(१०) कदाचन “कदा” (= When) इति अव्ययम् । अधिकेन “चन”-प्रत्ययेन “कदाचन” (= whenever) इति अव्ययम् ।
(११) तच्चिंतनम् ।
११.१ तस्य चिंतनम् = तच्चिंतनम् । षष्ठी-तत्पुरुषः ।
११.२ चिंतनम् “चिंत्” १० उ. (= To think, to deliberate upon) इति धातुः । तस्मात् “अन”-प्रत्ययेन नपुंसकलिङ्गि सामान्यनाम “चिंतन” (=  thinking) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
(१२) तत्कथनम् ।
१२.१ तस्य कथनम् = तत्कथनम् । षष्ठी-तत्पुरुषः ।
१२.२ कथनम् “कथ्” १० उ. (= To tell, to speak about) इति धातुः । तस्मात् “अन”-प्रत्ययेन नपुंसकलिङ्गि सामान्यनाम “कथन” (=  speaking) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
(१३) अन्योन्यम् ।
१३.१ (अयम्) अन्यः च (सः) अन्यः च = अन्यः + अन्यः = अन्योऽन्यः = अन्योन्यः । समाहार-द्वंद्वः । तम्
१३.२ अन्योन्यम् “अन्योन्य” (= this and that) इति सर्वनाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
(१४) तत्प्रबोधनम्
१४.१ तस्य प्रबोधनम् = तत्प्रबोधनम् । षष्ठी-तत्पुरुषः ।
१४.२ प्रबोधनम् “प्र + बुध्” १ उ. तथा ४ आ. (= To understand, to awaken) इति धातुः । तस्मात् प्रयोजकत्वेन “बोध्”(= To tell, to make understand) । तस्मात् अन”-प्रत्ययेन नपुंसकलिङ्गि सामान्यनाम “प्रबोधन” (= telling, discussion) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
(१५) एकपरत्वम् ।
१५.१ एकः च परः च = एकपरः (= one and another)। समाहारद्वंद्वः ।
१५.२ एकपरत्वम् “एकपरः + त्व = एकपरत्व” इति “त्व”-प्रत्ययेन भाववाचकं नपुंसकलिङ्गि नाम (= consideration of one and another)। तस्य प्रथमा विभक्तिः एकवचनम् च ।
(१६) विदुः “विद्” २ प. तथा ७ आ. (= To know) इति धातुः । अत्र २ प. । तस्य “लट्”-वर्तमानकाले तृतीय-पुरुषे बहुवचनम् ।
(१७) बुधाः “बुध्” १ उ. तथा ४ आ. (= To know, to understand, to regard) इति धातुः । तस्मात् “अ”-प्रत्ययेन विशेषणम् तथा पुल्लिङ्गि सामान्यनाम च “बुध” (= knowledgeable, wise) । तस्य प्रथमा विभक्तिः बहुवचनम् च ।

३ अन्वयाः अनुवादाः च ।

३.१ येन येन येन (उपायेन) यदा यदा यत् किञ्चित् इह क्रियते तत् अभ्यासेन विना कदाचन सिद्धिम् न एति । = whatever one does  whenever and by whatever means, that does not become attained (does not yield significant result) without intense practice and study

३.२ तच्चिंतनम् तत्कथनम् अन्योन्यम् तत्प्रबोधनम् एतत् एक-पर-त्वम् च तत् बुधाः अभ्यासम् विदुः । = (Always) thinking of that only, talking about that only, discussing that only, that being the only (subject), this or that, such (focus) is called by the wise as “study”.

४ (A) टिप्पणयः ।

A) Apart from taking up this verse at the instance of Dr. Avinash Sathaye, I solicited his advice on analysis of the word विदुः detailed at (१६) विदुः

Very kindly he explained that विद् as a धातुः is special, since it takes two distinct present tense forms by विदो लटो वा .

The verse in गीता ४.५  is a good example of this variation:

तान्यहं वेद सर्वाणि न त्वं वेत्थ परंतप ।

This verse has  पाठभेदाः which replace वेद by वेद्मि  and/or  वेत्थ by वेत्सि .

So, by पाठभेद it may read

तान्यहं वेद्मि सर्वाणि न त्वं वेत्सि परंतप ।

These occur in different manuscripts!

Two distinct patterns of Present Tense of विद् धातुः are –
One is the familiar वेद्मि विद्वः विद्मः and so on,

while another is वेद विद्व विद्म (first person) वेत्थ विदथुः विद (second person) and वेद विदतुः विदुः (third person)

Its लिट् (परोक्षभूतकालः) has either reduplication forms or with कृ supplemented.

४ (B) टिप्पणयः ।

In श्रीमद्भगवद्गीता one comes across many quotations advocating focused, unwavering, passionate practice and study

अनन्यचेताः सततं यो मां स्मरति नित्यशः (८-१४)
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते (९-२२)
स्वाध्याभ्यसनम् चैव वाङ्मयं तप उच्यते (१७-१५)
तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया (४-३४)
अभ्यासयोगयुक्तेन चेतसा नान्यगामिना (८-८)

In ८-८, अभ्यास focused, unwavering, passionate study is called as a Yoga अभ्यासयोग itself !! Here also न अन्यगामिना चेतसा means “by mind which does not go anywhere also”, i.e. by having a mind which does not suffer any distractions, meaning “by having a mind which stays focused.”

Why Newton came up with so many discoveries in so many subjects, was only because he devoted focused, passionate study. Apples had been falling off the trees. But when an apple hit Newton on his head, “ठक् !” he realised “Gravity” !

People had been swimming and floating in water. But Archimedes jumped out of the bathtub shouting “Eurekaa ! Eurekaa !” unmindful that he was running nude. His mind was obsessed to find a solution to the problem of adulteration of gold in the King’s crown. Phenomenon of buoyancy was the answer !

These two shloka’s द्वे श्लोकौ in य़ोगवासिष्ठ exactly underscore such passion, focus, obsession with a subject of study. Only then a study results into सिद्धि attainment.

पाणिनी created the all-time reference work on Sanskrit grammar only by such study of the subject.

Do we know the real name of व्यास-मुनि ? He is also mentioned as पाराशर (son of मुनि पराशर)  and as कृष्णद्वैपायन, but most commonly known as व्यास, more properly as वेद-व्यास because he rearranged वेदाः (विशेषेण आस, वि + आस = व्यास) The monumental work done by him made it as his name itself !

ऋषि’s मुनिs observed तप’s – typically one tapa is regarded to be a period of twelve years. I venture a guess that by observing a tapa, they stayed focused on a subject of study. Obvious result was their monumental work,

  • नाट्यशास्त्र by भरत-मुनि for example or
  • भृगुसंहिता by महर्षि भृगु. In tenth chapter of श्रीमद्भगवद्गीता श्रीकृष्ण-भगवान् says “महर्षीणाम् भृगुरहम्” भृगुसंहिता is the reference work on astronomy and astrology. महर्षि भृगु thus attained the capability to know the past, present and future त्रिकालज्ञान of how the astronomical objects move and will keep moving in the cosmos and how they influence all life in the world.

शुभमस्तु |

-o-O-o-

Leave a comment