Learning Sanskrit by fresh approach – Lesson 16

Learning Sanskrit by fresh approach – Lesson 16
संस्कृत-भाषायाः नूतनाध्ययस्य षोडशः पाठः

These lessons are for learning Sanskrit. But any learning is basically gaining knowledge. I should have had a सुभाषितम् on विद्या much earlier. There are a number of them. Here is one –

न चोरहार्यं न च राजहार्यं न भ्रातृभाज्यं न च भारकारी ।
व्यये कृते वर्धत एव नित्यं विद्याधनं सर्वधनप्रधानम् ॥

संधिविच्छेदान् कृत्वा सामासिक-शब्दानां पदानि सुस्पष्टतया दर्शयित्वा च –

न चोर-हार्यं न च राज-हार्यं न भ्रातृ-भाज्यं न च भार-कारी ।
व्यये कृते वर्धते  एव नित्यं विद्या-धनं सर्व-धन-प्रधानम् ॥

२ समासानाम् विग्रहाः

अनुक्र. सामासिकशब्दः मूलशब्दः पूर्वपदम् उत्तरपदम् समास-विग्रहः समासस्य प्रकारः शब्दार्थः
चोरहार्यम् चोरहार्य चोर हार्य चोरेण हार्यम् तृतीया-तत्पुरुषः what can be stolen by a thief
राजहार्यम् राजहार्य राज हार्य राजेन (राज्ञा वा) हार्यम् तृतीया-तत्पुरुषः what can be taken away by the government
भ्रातृभाज्यम् भ्रातृभाज्य भ्रातृ भाज्य भ्रातृणा भाज्यम् तृतीया-तत्पुरुषः what is to be shared with brother
भारकारी भारकारिन् भार कारिन् भारं करोति इति उपपद-तत्पुरुषः what causes feeling of load
विद्याधनम् विद्याधन विद्या धन विद्या एव धनम् कर्मधारयः knowledge (itself as) wealth
सर्वधनप्रधानम्
६. सर्वधन सर्वधन सर्व धन सर्वाणि धनानि कर्मधारयः all (types of) wealth
६. सर्वधनप्रधानम् सर्वधनप्रधान सर्वधन प्रधान सर्वधनेषु प्रधानम् सप्तमी-तत्पुरुषः main among all types of wealth
३ संज्ञानाम् विश्लेषणम्
अनुक्र. संज्ञा मूलसंज्ञा संज्ञायाः प्रकारः लिङगम् विभक्तिः वचनम् शब्दार्थः
चोरहार्यम् चोरहार्य विशेषणम् नपुं. प्रथमा एक. what can be stolen by a thief
चोरेण चोर सामान्यनाम पु. तृतीया एक. by a thief
हार्यम् हार्य विशेषणम् नपुं. प्रथमा एक. what can be taken away
राजहार्यम् राजहार्य विशेषणम् नपुं. प्रथमा एक. what can be taken away by a king
राजेन राज सामान्यनाम पु. तृतीया एक. by a king
राज्ञा राजन् सामान्यनाम पु. तृतीया एक. by a king
भ्रातृणा भ्रातृ सामान्यनाम पु. तृतीया एक. with brother
भाज्यम् भाज्य विशेषणम् नपुं. प्रथमा एक. to be shared
भारकारी भारकारिन् विशेषणम् नपुं. प्रथमा एक. what causes feeling of load
१० भारम् भार सामान्यनाम पु. द्वितीया एक. load
११ व्यये व्यय सामान्यनाम पु. सप्तमी एक. expense, spending
१२ कृते कृत (क. भू. धा.) विशेषणम् पु. सप्तमी एक. on being done
१३ विद्या विद्या सामान्यनाम स्त्री. प्रथमा एक. knowledge
१४ धनम् धन सामान्यनाम नपुं. प्रथमा एक. wealth
सर्वाणि सर्व सर्वनाम नपुं. प्रथमा बहु. all
धनानि धन सामान्यनाम नपुं. प्रथमा बहु. (types of) wealth
सर्वधनेषु सर्वधन सामान्यनाम नपुं. सप्तमी बहु. among all types of wealth
प्रधानम् प्रधान विशेषणम् नपुं. प्रथमा एक. main

४ क्रियापदानाम् धातुसाधितानाम् च विश्लेषणम्

अनुक्र. क्रिया./धातुसा. प्रकारः तिङ्त-
प्रत्ययः~
मूलधातुः गणः पदम् पदमत्र प्रयोजकः ? प्रयोगः कालः/अर्थः पुरुषः वचनम् शब्दार्थः
हार्य *^ धा. वि. हृ उ. म् कर्मणि विध्यर्थ एक. to be taken away
भाज्य *^ धा. वि. भज् म् कर्मणि विध्यर्थ एक. to be shared
कृत * धा. वि. कृ उ. कर्मणि भू. एक. (when) done
वर्धते क्रियापदम् वृध् आ. आ. कर्तरी वर्त. तृतीय. एक. grows
(अस्ति) क्रियापदम् अस् प. प. कर्तरी वर्त. तृतीय. एक. is
* As adjectives, these words are detailed in Table 3. Their detailing as धातुसाधितानि is here in Table 4.
^ I need to deliberate whether हार्य and भाज्य are प्रयोजक or कर्मणि or both (?)
~ A प्रत्ययः suffixed to a धातु is called as तिङ्त-प्रत्ययः
५ वाक्यविश्लेषणम्

अनुक्र. क्रिया./
धातुसा.
कर्तृपदस्य
विस्तारः
कर्तृपदम् कर्म
(१)
कर्म
(२)
पूरकम्
Compliment
कथम् कदा किमर्थम् कुत्र इतराणि
अव्ययानि
प्रधानम्/
गौणम्
सम्बन्धितः
शब्दः
कस्मिन्
वाक्ये
संबोधनम्
(अस्ति) (विद्याधनम्) चोरहार्यम्



प्रधानम्

(अस्ति)
(विद्याधनम्) राजहार्यम्



न, च प्रधानम्

(अस्ति)
(विद्याधनम्) भ्रातृभाज्यम्



प्रधानम्

(अस्ति) (विद्याधनम्) भारकारी न, च प्रधानम्
कृते व्यये गौणम्
(सति सप्तमी)
वर्धते
वर्धते (विद्याधनम्) नित्यम् एव प्रधानम्
(अस्ति) विद्याधनम् सर्वधनप्रधानम् प्रधानम्
६ अन्वयः
(विद्याधनम्) चोर-हार्यं (अस्ति)
(विद्याधनम्) राज-हार्यं (अस्ति)
(विद्याधनम्) भ्रातृ-भाज्यं (अस्ति)
(विद्याधनम्) भार-कारी (अस्ति)
व्यये कृते (अपि) (विद्याधनम्) नित्यं वर्धते  एव
विद्या-धनं सर्व-धन-प्रधानम् (अस्ति)

७ अनुवादः
Wealth of knowledge cannot be stolen by a thief nor can it be taken away by any government.
This wealth is not (required) to be shared with a brother.
It does not become a load to be carried. (it is not a burdensome wealth.)
(It has the curious quality that), it grows by spending.
Among all types of wealth, it is the main wealth.

शुभमस्तु ।

-o-O-o-

One thought on “Learning Sanskrit by fresh approach – Lesson 16

Leave a comment