Learning Sanskrit by fresh approach – Lesson 15

Learning Sanskrit by fresh approach – Lesson 15

In our 7-step method of learning a सुभाषितम्  we have been seeing a good number of सन्धिविच्छेदा: and समास-विग्रहा: । The सुभाषितम् selected this time brings forth a kind of parody on समास-विग्रहा:. Here is the सुभाषितम्

अहञ्च त्वञ्च राजेन्द्र लोकनाथावुभावपि
बहुव्रीहिरहं राजन् षष्ठी-तत्पुरुषो भवान्

सन्धिविच्छेदान् कृत्वा
अहम् च त्वम् च राज-इन्द्र लोक-नाथौ उभौ अपि ।
बहुव्रीहिः अहम् राजन् षष्ठी-तत्पुरुषः भवान् ॥

२ समासानाम् विग्रहाः
This सुभाषितम् itself demands that we do समास-विग्रह: of the word लोक-नाथौ in two different ways ! Lets us see how that will happen.
अनुक्र. सामासिकशब्दः मूलशब्दः पूर्वपदम् उत्तरपदम् समास-विग्रहः समासस्य प्रकारः शब्दार्थः
राजेन्द्र राजेन्द्र राज इन्द्र राज: इन्द्र: कर्मधारयः king like Indra
२.१ लोक-नाथौ लोक-नाथ लोक नाथ लोक: नाथ: यस्य स: बहुव्रीहिः* he, who has the people as his masters
२.२ लोक-नाथ: लोक-नाथ लोक नाथ लोकस्य नाथ: षष्ठी-तत्पुरुषः master of people
षष्ठी-तत्पुरुषः
३.१ तत्पुरुष: तत्पुरुष तत् पुरुष तत् पुरुषः समाहार-द्वन्द्वः Combination of तत् and पुरुषः*
३.२ षष्ठी-तत्पुरुषः षष्ठी-तत्पुरुष षष्ठी तत्पुरुष षष्ठी-युतः तत्पुरुषः मध्यमपदलोपी तत्पुरुषः having षष्ठी in it
*Here, it would be appropriate to give some explanation of तत्पुरुष-समास
  • In every compound word, there are of course the two parts – the पूर्वपदम् and उत्तरपदम्.
  • In तत्पुरुष-type compounding the two parts are of तत्-type (i.e. a noun, pronoun or an adjective) and पुरुषः-type (i.e. a noun).
  • Hence तत्पुरुष-समास is a combination of two parts, which are of तत्-type and पुरुषः-type.
  • The relationship between the two parts would often be in terms of any of seven विभक्तिs.
  • A तत्पुरुष-समास has a name inclusive of the name of the विभक्ति, which explains the relationship between the two parts.
  • Accordingly तत्पुरुष-समासा: are most commonly of six types of विभक्ति.
  • कर्मधारयः is also a तत्पुरुष-समास:, where the विभक्तिः is प्रथमा, but the समास-विग्रहः may require additional words such as व as is seen in the समास-विग्रहः of राजेन्द्र.
  • There are many sub-types of कर्मधारयः. Hence it is considered as an independent type of समास
  • मध्यमपदलोपी is also a type of तत्पुरुष-समास:, where the relationship between पूर्वपदम् and उत्तरपदम् is better explained by an implicit middle part such as –युतः and not by any विभक्ति. Because the middle part मध्यमपदम् is implicit, not explicit, it is rightly called as मध्यमपदलोपी.

*Now we shall see some explanation of बहुव्रीहि-समास: also.

In बहुव्रीहि-समास: the final meaning points to a third person or thing, which is not explicit either in पूर्वपदम् or उत्तरपदम्
This detailing about compounding of words cannot be claimed to be comprehensive. It is not. The subject of समासा: merits really an independent appendix. I think, I shall compose appendices on such topics as समासा:, सन्धयः, अव्ययानि, धातवः, प्रयोगाः, प्रयोजकाः, etc.

३ संज्ञानाम् विश्लेषणम्

अनुक्र. संज्ञा मूलसंज्ञा संज्ञायाः प्रकारः लिङगम् विभक्तिः वचनम् शब्दार्थः
अहम् अस्मद् सर्वनाम पु. स्त्री. नपुं. प्रथमा एक. I
त्वम् युष्मद् सर्वनाम पु. स्त्री. नपुं. सप्तमी एक. you
राजेन्द्र राजेन्द्र सामान्यनाम पु. संबोधनम् एक. king who is like God
राज: राज* सामान्यनाम पु. प्रथमा एक. king
इन्द्र: इन्द्र विशेषनाम पु. प्रथमा एक. name of king of Gods
लोकनाथौ लोकनाथ सामान्यनाम पु. प्रथमा द्वि. see समास-विग्रहः २.१ and २.२
लोक: लोक सामान्यनाम पु. प्रथमा एक. people
नाथ: नाथ सामान्यनाम पु. प्रथमा एक. master
यस्य यत् पु. नपुं. षष्ठी एक. whose
१० स: तत् सर्वनाम पु. प्रथमा एक. he
११ लोकस्य लोक सामान्यनाम पुं. षष्ठी एक. of people
१२ उभौ उभ^ सर्वनाम पु. स्त्री. नपुं. प्रथमा द्वि. both of us
१३ बहुव्रीहिः बहुव्रीहि विशेषनाम प्रथमा एक. name of a type of compound
१४ राजन् राजन्* सामान्यनाम पु. संबोधनम् एक. king
१५ षष्ठी षष्ठी विशेषणम् स्त्री. प्रथमा एक. that (feminine)
१६ तत् तत् सर्वनाम नपुं. प्रथमा एक. that (neuter)
१७ पुरुषः पुरुष सामान्यनाम पु. प्रथमा एक. person
१८ भवान् भवत् सर्वनाम पु. प्रथमा एक. you (respectful)
*Note that मूलसंज्ञा for word (4) is राज i.e. अ-कारान्त. In word (14) it is राजन् i.e. न्-कारान्त
उभ^ will always be in dual द्विवचनम्

४ क्रियापदानाम् धातुसाधितानाम् च विश्लेषणम्
There is no explicit verb or verbal derivative in the entire सुभाषितम् !!
अनुक्र. क्रिया./धातुसा. प्रकारः मूलधातुः गणः पदम् पदमत्र प्रयोजकः ? प्रयोगः कालः/अर्थः पुरुषः वचनम् शब्दार्थः
(स्वः) क्रियापदम् अस् प. प. कर्तरी वर्त. प्रथम द्वि. are
(अस्मि) क्रियापदम् अस् प. प. कर्तरी वर्त. प्रथम एक. am
(अस्ति) क्रियापदम् अस् प. प. कर्तरी वर्त. तृतीय. एक. (you) are
५ वाक्यविश्लेषणम्
अनुक्र. क्रिया./
धातुसा.
कर्तृपदस्य
विस्तारः
कर्तृपदम् कर्म
(१)
कर्म
(२)
पूरकम्
Compliment
कथम् कदा किमर्थम् कुत्र इतराणि
अव्ययानि
प्रधानम्/
गौणम्
सम्बन्धितः
शब्दः
कस्मिन्
वाक्ये
संबोधनम्*
(स्वः) अहम् त्वम् उभौ लोकनाथौ च, अपि प्रधानम् राजेन्द्र
(अस्मि) अहम् बहुव्रीहिः प्रधानम् राजन्
(अस्ति) भवान् षष्ठी-तत्पुरुषः प्रधानम् (राजन्)
* This time संबोधनम् is added as an additional column.

६ अन्वयः


राजेन्द्र, अहम् च त्वम् च उभौ अपि लोक-नाथौ (स्वः) राजन्, अहम् बहुव्रीहिः* (अस्मि) भवान् षष्ठी-तत्पुरुषः* (अस्ति)
बहुव्रीहिः* = बहुव्रीहि-समासेन लोकनाथः इत्यर्थः
षष्ठी-तत्पुरुषः* = षष्ठी-तत्पुरुष-समासेन लोकनाथः इत्यर्थः
Note that, when कर्तृपदम् is the respectful second person सर्वनाम, भवत् the क्रियापदम् or धातुसाधितम् shall be in third person.

७ अनुवादः

O (Indra-like) King ! You and me, both of us are लोकनाथौ. I am लोकनाथः by deciphering this word as बहुव्रीहिः. You are लोकनाथः by deciphering this word as षष्ठी-तत्पुरुषः.

8 Some Observations –

  1. This सुभाषितम् has provided a good excuse to learn some details of समासा:, which are a charming feature of Sanskrit language.
  2. It also brings out an important aspect that the whole meaning would change, depending upon how one does समास-विग्रहः of a सामासिकशब्दः
  3. For a moral, this सुभाषितम्  suggests that even a king should not think that he is the only लोकनाथः !
  4. This सुभाषितम् actually hints a great concept of governance, that everyone is answerable, even the king. One definition of the word राजन् or राजा is रञ्जयति इति राजा, i.e. a king has the responsibility of the well-being of his subjects.
शुभमस्तु ।
-o-O-o-

One thought on “Learning Sanskrit by fresh approach – Lesson 15

  1. Namaste Abhyankar mahodaya, koti namaskaras to you for making Samskrtam available and accessible to everyone through your user friendly posts. Hope you keep posting new topics like this!

    Namo namah

Leave a comment