Learning Sanskrit by fresh approach – Lesson 35

Learning Sanskrit by fresh approach – Lesson 35

संस्कृतभाषायाः नूतनाध्ययनस्य पञ्चत्रिन्शः (३५) पाठः ।

In the last lesson there was the mention of following three श्लोकाः from the seventeenth chapter in श्रीमद्भगवद्गीता –

दातव्यं इति यद्दानं दीयतेऽनुपकारिणे ।

देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् || 17-20 ||

यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः ।

दीयते च परिक्लिष्टं तद्दानं राजसम् स्मृतम् || 17-21 ||

अदेशकाले यद्दानं अपात्रेभ्यश्च दीयते ।

असत्कृतं अवज्ञातं तत्तामसमुदाहृतम् || 17-22 ||

१ सन्धि-विच्छेदान्  कृत्वा समासानां पदानि च दर्शयित्वा |

दातव्यं इति यत् दानं दीयते अन्-उपकारिणे ।

देशे काले च पात्रे च तत् दानं सात्त्विकं स्मृतम् || 17-20 ||

यत् तु प्रति-उपकार-अर्थम् फलं उद्दिश्य वा पुनः ।

दीयते च परि-क्लिष्टं तत् दानं राजसम् स्मृतम् || 17-21 ||

अ-देश-काले यत् दानं अ-पात्रेभ्यः च दीयते ।

अ-सत्-कृतम् अव-ज्ञातं तत् तामसम् उदाहृतम् || 17-22 ||

२ समासानां विग्रहाः ।

अनुक्र. सामासिक-शब्दः पूर्वपदम् उत्तरपदम् समासस्य विग्रहः समासस्य प्रकारः
1 अनुपकारिणे अन् उपकारिणे न उपकारी (तस्मै) नञ्-तत्पुरुषः
2 प्रति-उपकार-अर्थम् प्रति-उपकार अर्थ प्रति-उपकारः अर्थः यस्य तत् बहुव्रीहिः
3

अ-देश-काले

3.1 देश-काल देश काल देशः च कालः च एतयोः समाहारः समाहार-द्वन्द्वः
3.2 अ-देश-काले देश-काल न देशकालं (तस्मिन्) नञ्-तत्पुरुषः
4 अ-पात्रेभ्यः पात्र न पात्राः (तेभ्यः) नञ्-तत्पुरुषः
5

अ-सत्-कृतम्

5.1 सत्-कृतम् सत् कृतम् सत् कृतम् कर्मधारयः
5.2 अ-सत्-कृतम् सत्-कृतम् न सत्कृतम् नञ्-तत्पुरुषः

३ शब्दशः विश्लेषणम् ।

अनुक्र. संज्ञा संज्ञायाः प्रकारः मूल-संज्ञा लिङ्गम् विभक्तिः वचनम् shabdaarthaH
दातव्यम् धा. सा. विशेषणम् दातव्य नपुं. प्रथमा एक. What giving should be practised
इति अव्ययम् As such
दानम् सामान्यनाम दान नपुं. प्रथमा एक. Donation, philanthropy, charity
दीयते क्रियापदम् Is given
अनुपकारिणे विशेषणम् अनुपकारिन् पु. चतुर्थी एक. one, who is himself not capable of doing obligation
देशे सामान्यनाम देश पु. सप्तमी एक. At a place
काले सामान्यनाम काल पु. सप्तमी एक. At a time
पात्रे सामान्यनाम पात्र नपुं. सप्तमी एक. At an object
सात्विकम् विशेषणम् सात्विक नपुं. प्रथमा एक. chaste
१० स्मृतम् धा. सा. विशेषणम् स्मृत नपुं. प्रथमा एक. Remembered, considered
११ प्रत्युपकारः सामान्यनाम प्रत्युपकार पु. प्रथमा एक. obligation
१२ अर्थः सामान्यनाम अर्थ पु. प्रथमा एक. Purpose, reason
१३ फलम् सामान्यनाम फल नपुं. द्वितीया एक. fruit
१४ उद्दिश्य अव्ययम् with the objective
१५ पुनः अव्ययम् Again, also
१६ परिक्लिष्टम् धा. सा. विशेषणम् परिक्लिष्ट नपुं. प्रथमा एक. Made complex
१७ राजसम् विशेषणम् राजस नपुं. प्रथमा एक. Mediocre, average
१८ अदेशकाले सामान्यनाम अदेशकाल नपुं. सप्तमी एक. At improper place and at improper time
१९ अपात्रेभ्यः सामान्यनाम अपात्र नपुं. चतुर्थी बहु. To ineligible objects or persons
२० असत् विशेषणम् असत् नपुं. प्रथमा एक. Falsely, improper
२१ कृतम् धा. सा. विशेषणम् कृत नपुं. प्रथमा एक. done
२२ अवज्ञातम् धा. सा. विशेषणम् अवज्ञात नपुं. प्रथमा एक. disrespected
२३ तामसम् विशेषणम् तामस नपुं. प्रथमा एक. Bad, lowly
२४ उदाहृतम् धा. सा. विशेषणम् उदाहृत नपुं. प्रथमा एक. Becomes exemplified

४ धातुसाधितानां विश्लेषणम् ।

अनुक्र. शब्दः प्रत्ययः धातुः गणः पदम् प्रयोजकः ? प्रयोगः कालः / अर्थः
दातव्य तव्य दा प. विध्यर्थः
स्मृत स्मृ प. कर्मणि भूत.
उद्दिश्य त्वा (य) उत् + दिश् उ. कर्तरि भूत.
परिक्लिष्ट परि + क्लिश् आ. कर्मणि भूत.
कृत कृ उ. कर्मणि भूत.
अवज्ञात अव + ज्ञा उ. कर्मणि भूत.
उदाहृत उत् + आ + हृ उ. कर्मणि भूत.

५ क्रियापदानां विश्लेषणम् ।

अनुक्र. शब्दः धातुः गणः पदम् प्रयोजकः ? प्रयोगः कालः / अर्थः पुरुषः वचनम्
दीयते दा प. कर्तरि वर्त. द्वितीय एक.

६ अन्वयाः अनुवादाः च ।

अनुक्र. अन्वयाः अनुवादाः
यत् दानम् अनुपकारिणे देशे काले पात्रे च दातव्यम् इति दीयते, What donations are given at appropriate place and time, to one, who is himself not capable of doing obligations and are given having in mind that charity ought to be practised
तत् दानम् सात्विकम् (इति) स्मृतम् (भवति) । such philanthropy is remembered (known as) chaste charity
यत् तु प्रत्युपकारार्थं वा पुनः फलम् उद्दिश्य परिक्लिष्टं च दीयते, What donations are given with the idea of bestowing obligations or with expecting fruits (with expectations of returns) and made complex (by conditions attached)
तत् दानम् राजसम् (इति) स्मृतम् (भवति) । such philanthropy is remembered (known as) mediocre (or average) charity
यत् दानम् अदेशकाले अपात्रेभ्यः च दीयते, What donations are given at improper place and time and to ineligible persons or causes
तत् असत्कृतं अवज्ञातं (दानम्) तामसम् (इति) उदाहृतम् (भवति) । such falsified, disrespected philanthropy exemplifies lowly (or bad) donation (or charity)

७ टिप्पणयः ।

1 I find it very challenging to do satisfactory अनुवादाः even when the अन्वयाः sound to be okay and शब्दार्थाः of all words are compiled.
2 The exercise becomes more challenging with the fact that object like पात्र is referred in सप्तमी case पात्रे in 17-20 and in चतुर्थी case पात्रेभ्यः in 17-22.
3 Likewise in 17-20, अनुपकारिणे is in चतुर्थी case, whereas देशे काले पात्रे are all in सप्तमी case. That makes it challenging to be sure, whether अन्वयः as done is also satisfactory or not.
4 In the fourteenth chapter in the biography of स्वामी गजानन महाराज of शेगांव  there is an instance of an over-generous person, तात्या बण्डोपन्त, who ended up becoming a popper himself and nobody would come to his help, none of even those whom he had helped. He decided to go to Himalayas or to commit suicide. महाराज intervened and revealed to him a treasure buried under a tree in तात्या’s farm.
5 The deity concept associated with almost every trait of human character and every aspect of human needs is charming. For example Goddess लक्ष्मी is the deity of wealth. The deity concept implores one to respect wealth as one would respect Goddess लक्ष्मी. So even when indulging in charity, wealth should be donated in a manner that respect for wealth would not be dented, i.e. it will go into wrong hands or for wrong purposes.
6 Likewise in eighteenth chapter in श्रीमद्भगवद्गीता it is strongly advocated that the good knowledge preached in it should be transmitted with great caution that it will not go to wrong minds. See this श्लोकः – 

इदम् ते नातपस्काय नाभक्ताय कदाचन |

न चाशुश्रूषवे वाच्यं य च मां योऽभ्यसूयति || 18-67 ||

I first came across such caution in फलश्रुति in श्रीगणपत्यथर्वशीर्षम्

इदम् अथर्वशीर्षं अशिष्याय न देयम् |

यो यदि मोहाद्दास्यति स पापीयान् भवति ||

At that time I wondered, why a sacred text as श्रीगणपत्यथर्वशीर्षम् should have such restrictive caution.

7 There has of course been the recent instance however, reported by Mr. Himanshu Pota from Australia. It seems that Christian fundamentalists in particular have been indulging in wanton wrong interpretations and malicious censure of Sanskrit scriptures.

शुभमस्तु ।

-o-O-o-

Leave a comment