Learning Sanskrit by fresh approach – Lesson 34

Learning Sanskrit by fresh approach – Lesson 34

संस्कृतभाषायाः नूतनाध्ययनस्य चतुस्त्रिन्शः (३४) पाठः ।

There are द्वे सुभाषिते, which are absolutely identical by meaning and even by the theme and caricatures. Just the wordings and meters are different. –

गर्जसि मेघ न यच्छसि तोयं चातकपक्षी व्याकुलितोऽहम्  |

दैवादिह यदि दक्षिणवातः क्व त्वं क्वाहं क्व च जलपातः || १ ||

 

वितर वारिद वारि दवातुरे चिरपिपासितचातकपोतके |

प्रचलिते मरुति क्षणमन्यथा क्व च भवान् क्व च पयः क्व च चातकः || २ ||

We shall first study them independently, not repeating those details, which are common. We shall dwell on टिप्पणयः on both of them together at the end.

१.१ सन्धि-विच्छेदान्  कृत्वा समासानां पदानि च दर्शयित्वा |

 

गर्जसि मेघ न यच्छसि तोयं चातक-पक्षी व्याकुलितः अहम् |

दैवात् इह यदि दक्षिण-वातः क्व त्वं क्व अहम् क्व च जल-पातः || १ ||

१.२ समासानां विग्रहाः ।

अनुक्र. सामासिक-शब्दः पूर्वपदम् उत्तरपदम् समासस्य विग्रहः समासस्य प्रकारः
चातक-पक्षी चातक पक्षी “चातक”-इति जातिनः पक्षी मध्यम-पद-लोपी
दक्षिण-वातः दक्षिण वातः दक्षिणतः आयाति सः वातः मध्यम-पद-लोपी
जल-पातः जल पातः जलस्य पातः षष्ठी तत्पुरुषः

१.३ शब्दशः विश्लेषणम् ।

अनुक्र. संज्ञा संज्ञायाः प्रकारः मूल-संज्ञा लिङ्गम् विभक्तिः वचनम् शब्दार्थः
गर्जसि क्रियापदम् (you) thunder
मेघ सामान्यनाम मेघ पु. संबोधन एक. Oh cloud
यच्छसि क्रियापदम् (you) give
तोयम् सामान्यनाम तोय नपुं. द्वितीया एक. water
चातक सामान्यनाम चातक पु. एक. Species of a bird, which is supposed to drink only rain-water falling from the cloud
पक्षी सामान्यनाम पक्षिन् पु. प्रथमा एक. bird
व्याकुलितः धा. सा. विशेषणम् व्याकुलित पु. प्रथमा एक. anxious
अहम् सर्वनाम अस्मद् पु. प्रथमा एक. I
दैवात् सामान्यनाम दैव नपुं. पञ्चमी एक. By luck
१० इह अव्ययम् here
११ यदि अव्ययम् if
१२ दक्षिणतः सामान्यनाम दक्षिण पु. पञ्चमी एक. From south
१३ वातः सामान्यनाम वात पु. प्रथमा एक. wind
१४ क्व अव्ययम् where
१५ जलस्य सामान्यनाम जल नपुं. षष्ठी एक. Of water
१६ पातः सामान्यनाम पात पु. प्रथमा एक. fall

१.४ धातुसाधितानां विश्लेषणम् ।

अनुक्र. शब्दः प्रत्ययः धातुः गणः पदम् प्रयोजकः ? प्रयोगः कालः / अर्थः
व्याकुलित वि + आ + कुल् प. कर्मणि भूत.

१.५ क्रियापदानां विश्लेषणम् ।

अनुक्र. शब्दः धातुः गणः पदम् प्रयोजकः ? प्रयोगः कालः / अर्थः पुरुषः वचनम्
गर्जसि गर्ज् प. कर्तरि वर्त. द्वितीय एक.
यच्छसि दा प. कर्तरि वर्त. द्वितीय एक.

१.६ अन्वयाः अनुवादाः च ।

अनुक्र. अन्वयाः अनुवादाः
मेघ गर्जसि Eh cloud you are (just) thundering
तोयम् न यच्छसि (you are) not giving water
अहम् चातक-पक्षी व्याकुलितः (अस्मि) Myself a chaataka-pakShee am anxious (due to thirst)
दैवात् इह यदि दक्षिण-वातः (भवति / आगच्छति) If for (bad) luck, the southerly wind would come
क्व त्वं, क्व अहम्, क्व च जल-पातः ? Where will be yourself, me and the fall of water (raining) ? 

Meaning

You will be driven away, I shall die, because it will be no rain for me

अथ द्वितीयम् सुभाषितम् ।

वितर वारिद वारि दवातुरे चिरपिपासितचातकपोतके |

प्रचलिते मरुति क्षणमन्यथा क्व च भवान् क्व च पयः क्व च चातकः || २ ||

२.१ सन्धि-विच्छेदान्  कृत्वा समासानां पदानि च दर्शयित्वा |

 

वितर वारि-द वारि दव-आतुरे चिर-पिपासित-चातक-पोतके |

प्रचलिते मरुति क्षणं अन्यथा क्व च भवान् क्व च पयः क्व च चातकः || २ ||

२.२ समासानां विग्रहाः ।

अनुक्र. सामासिक-शब्दः पूर्वपदम् उत्तरपदम् समासस्य विग्रहः समासस्य प्रकारः
वारिद वारि वारि ददाति  इति उपपद-तत्पुरुषः
दवातुरे दव आतुर दवेन आतुरः (तस्मिन्) तृतीया-तत्पुरुषः
चिर-पिपासित-चातक-पोतके
३.१ चिरपिपासित चिर पिपासित चिरं पिपासितम् कर्मधारयः
३.२ चातक-पोतके चातक पोतक चातकस्य पोतकम् (तस्मिन्) षष्ठी तत्पुरुषः
३.३ चिर-पिपासित-चातक-पोतके चिरपिपासित चातकपोतक चिरपिपासितं चातकपोतकम् (तस्मिन्) कर्मधारयः

* पिपासित = पिपासा + इत

पिपासा = पिबतुं इच्छा

२.३ शब्दशः विश्लेषणम् ।

अनुक्र. संज्ञा संज्ञायाः प्रकारः मूल-संज्ञा लिङ्गम् विभक्तिः वचनम् शब्दार्थः
वितर क्रियापदम् (you) grant
वारि सामान्यनाम वारि नपुं. द्वितीया एक. water
ददाति क्रियापदम् gives
दवेन सामान्यनाम दव नपुं. तृतीया एक. Due to Wild fire
आतुरे विशेषणम् आतुर नपुं. सप्तमी एक. tormented
चिरं अव्ययम् since long
पिपासितम् विशेषणम् पिपासित नपुं. प्रथमा एक. thirsty
चातकस्य सामान्यनाम चातक पु. षष्ठी एक. Of chaataka bird
पोतके सामान्यनाम पोतक नपुं. सप्तमी एक. (at) Young one
१० प्रचलिते धा. सा. विशेषणम् प्रचलित पु. सप्तमी एक. When moving (blowing)
११ मरुति सामान्यनाम मरुत् पु. सप्तमी एक. wind
१२ क्षणम् अव्ययम् For a moment
१३ अन्यथा अव्ययम् otherwise, in another manner
१४ भवान् सर्वनाम भवत् पु. प्रथमा एक. you
१५ पयः सामान्यनाम पयस् नपुं. प्रथमा एक. water

२.४ धातुसाधितानां विश्लेषणम् ।

अनुक्र. शब्दः प्रत्ययः धातुः गणः पदम् प्रयोजकः ? प्रयोगः कालः / अर्थः
पिबतुम् तुम् पा प. कर्तरि
प्रचलित प्र + चल प. कर्मणि भूत.

२.५ क्रियापदानां विश्लेषणम् ।

अनुक्र. शब्दः धातुः गणः पदम् (अत्र) प्रयोजकः ? प्रयोगः कालः / अर्थः पुरुषः वचनम्
वितर वितृ प. कर्तरि आज्ञा. द्वितीय एक.
(भवसि) भू उ. (प.) कर्तरि वर्त. द्वितीय एक.

२.६ अन्वयाः अनुवादाः च ।

अनुक्र. अन्वयाः अनुवादाः
वारिद, दवातुरे चिर-पिपासित-चातक-पोतके वारि वितर । Eh cloud, grant water to the thirsty young one of चातक bird, (who is already) tormented by wild fire
मरुति क्षणम् अन्यथा प्रचलिते, (if) wind were to blow otherwise (even) for a moment 

*otherwise implies adversely

(Note, मरुति प्रचलिते is सति सप्तमी प्रयोगः)

त्वं क्व (भवसि), क्व पयः (भवति), क्व च चातकः (भवति) । Where will you be, where will be water and where will be the चातक bird ?

७ टिप्पणयः ।

1 As can be seen from the अन्वयाः and अनुवादाः both at 1.6 and 2.6, the theme is the same, the characters are the same.
2 Because the theme is the same, we see also good number of synonyms. 

Water = तोय, जल, वारि, पयस्

Cloud = मेघ, वारिद (we can similarly derive तोयद, जलद, पयोद)

Wind = वात, मरुत्

Give = दा (यच्छसि) वितृ (वितर)

3 Charming onomatopoeia is employed in both – 

in (१) at गर्जसि यच्छसि at दैवात् वातः and also at क्व त्वं क्वाहं क्व च ….

In (2)  वारिद वारि दवातुरे at चातक पोतके and also at क्व च भवान् क्व च पयः क्व च चातकः ।

4 The चातक bird mentioned here is a bird of poetic axiom. The bird is assumed to survive only by drinking rainwater, directly from the clouds, catching the drops right in the air, i.e. before they fall. The longing and wait of चातक bird for rainwater is hence used idiomatically to speak of anxious wait, being similar to the wait of चातक.
5 Likes and dislikes will differ. To my mind the rhythm of the meter is better in (1) and onomatopoeia is better in (2)
6 Meter वृत्तम् or छन्दः used in (1) is मात्रासमक, which is used by आदिशङ्कराचार्य in his famous poem मूढ जहीहि धनागमतृष्णाम् ।
7 Meter वृत्तम् or छन्दः used in (2) is द्रुत-विलम्बित ।
8 The anxiety of the चातक bird is possibly a simile used to denote the anxiety of a farmer anxiously waiting for rains to water his parched fields, especially after a hot summer, connoted in (2) by the word दवातुरे or by the phrase व्याकुलितोऽहम्  in (1)
9 It is an interesting advice even for a philanthropist that philanthropy ought to be in right time.
10 In the seventeenth chapter in श्रीमद्भगवद्गीता, there are the following त्रयः श्लोकाः, wherein philanthropy has been categorized into three classes, the most appropriate one सात्विक, the mediocre or average one राजस,  and the grossly improper one तामस ।
11

दातव्यं इति यद्दानं दीयतेऽनुपकारिणे ।

देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् || 17-20 ||

यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः ।

दीयते च परिक्लिष्टं तद्दानं राजसम् स्मृतम् || 17-21 ||

अदेशकाले यद्दानं अपात्रेभ्यश्च दीयते ।

असत्कृतम् अवज्ञातं तत्तामसमुदाहृतम् || 17-22 ||

We shall study these in the next lesson.

12 द्वे सुभाषिते here bring to mind another great saying in Sanskrit “एकं सत् विप्रा बहुधा वदन्ति ।”, meaning, “Truth is one, the intelligent ones put it in various ways”

शुभमस्तु ।

-o-O-o-

One thought on “Learning Sanskrit by fresh approach – Lesson 34

  1. One of the best learning material for sanskrit . I am graeful to Mr SL Abhyankar and who all associated with for this dedicated work.
    Are these lessons available in a CD or DVD also? If yes, how & where pls.
    I am 72 but an active learner and an Engineer by profession and working still. I devote all my spare time to learn our great language which somehow we missed in our early days. Well Better late than NEVER .

Leave a comment