Learning Sanskrit by fresh approach – Lesson 33

Learning Sanskrit by fresh approach – Lesson 33

संस्कृतभाषायाः नूतनाध्ययनस्य त्रयस्त्रिंशः (३३) पाठः ।

Last two lessons were rather long, because there was lot of discussion. Let us get back to simpler सुभाषितम् –

आयुषः खण्डमादाय रविरस्तमयं गतः |

अहन्यहनि बोद्धव्यं किमेतत् सुकृतं कृतम् ||

१ सन्धि-विच्छेदान्  कृत्वा समासानां पदानि च दर्शयित्वा |

आयुषः खण्डं आदाय रविः अस्तं अयं गतः |

अहनि अहनि बोद्धव्यं किम् एतत् सु-कृतम् कृतम् ||

२. समासानां विग्रहाः ।

अनुक्र. सामासिक-शब्दः पूर्वपदम् उत्तरपदम् समासस्य विग्रहः समासस्य प्रकारः
सुकृतम् सु कृतम् सुष्ठु कृतम् कर्मधारयः

३. शब्दशः विश्लेषणम् ।

अनुक्र. संज्ञा संज्ञायाः प्रकारः मूल-संज्ञा लिङ्गम् विभक्तिः वचनम् शब्दार्थः
आयुषः सामान्यनाम आयुस् नपुं. षष्ठी एक. Of life
खण्डम् सामान्यनाम खण्ड पु./ 

नपुं

द्वितीया एक. piece
आदाय धा. सा. अव्ययम् By taking
रविः सामान्यनाम रवि पु. प्रथमा एक. sun
अस्तम् सामान्यनाम अस्त पु. द्वितीया एक. setting
अयम् सर्वनाम इदम् पु. प्रथमा एक. this
गतः धा. सा. विशेषणम् गत पु. प्रथमा एक. gone
अहनि सामान्यनाम अहन् नपुं. सप्तमी एक. In a day
बोद्धव्यम् धा. सा. विशेषणम् बोद्धव्य नपुं. प्रथमा एक. Should be checked
१० किम् सर्वनाम किम् नपुं. प्रथमा एक. what
११ एतत् सर्वनाम एतत् नपुं. प्रथमा एक. this
१२ सुष्ठु अव्ययम् good
१३ कृतम् धा. सा. विशेषणम् कृत नपुं. प्रथमा एक. Done

४ धातुसाधितानां विश्लेषणम् ।

अनुक्र. शब्दः प्रत्ययः धातुः गणः पदम् प्रयोजकः ? प्रयोगः कालः / अर्थः
आदाय त्वा (य) आ + दा उ. कर्तरि भूत.
गतः गम् प. कर्मणि भूत.
बोद्धव्यम् बुध् उ. आम् कर्मणि विध्यर्थः
आ.
कृतम् कृ उ. कर्मणि भूत.

५ क्रियापदानां विश्लेषणम् ।

No visible verb here.

६ अन्वयाः अनुवादाः च ।

अनुक्र. अन्वयाः अनुवादाः
आयुषः खण्डम् आदाय Taking part of life
अयम् रविः अस्तम् गतः This sun has set
अहनि अहनि बोद्धव्यम् Day by day it should be checked
किम् एतत् कृतम् सु-कृतम् What was done, was it good ?

७ टिप्पणयः ।

1 The phrase “this sun has set” reminds me of a Marathi poem “To the setting sun” मावळत्या दिनकरा  

The poet says, “Everyone pays respects to the rising sun. Nobody bothers for the setting sun.” In योग-क्रिया also सूर्य-नमस्काराः are better done in the early morning.

2 “Taking part of life, this sun has set” can be a thought, which will cause different feelings in minds of different people.
3 What will be the feeling of a person in jail sentenced for life? What answer will he get for himself, if he further asks to himself, “What was done, was it good ?” 

Or

would be too late for him to think of all that ?

4 There is another Sanskrit saying पश्चात्तापेन शुद्धति “Repentance purifies”. Maybe, even a person in jail can adopt an exemplifying conduct and redeem for himself some respect by his conduct. It is never too late to adopt the right intuitions. 

Possibly the best intuition, especially for a person jailed for life can be to focus on deep meditation and spiritualism.

लोकमान्य टिळक wrote गीता-रहस्य his commentary on श्रीमद्भगवद्गीता during his 6 years in prison in Mandalay !

5 We earlier studied another सुभाषितम् advising in its second line गृहीत इव केशेषु मृत्युना धर्ममाचरेत् । 

This one is in the same vein. There is a difference though. गृहीत इव केशेषु मृत्युना धर्ममाचरेत् advises a caution to be borne in mind all the time.

This one अहनि अहनि बोद्धव्यम् किम् एतत् सुकृतं कृतम् is more of a reflective, a post-fact thinking.

6 The phrase आयुषः खण्डम् आदाय has in it a touching feeling, feeling of a loss, “Oh, a day is gone by”
7 There is another Sanskrit proverb गतं न शोच्यम् One may not keep grieving of the day gone and lost. But the advice अहनि अहनि बोद्धव्यम् should be a good reflection to adopt corrections and improvements.

शुभमस्तु ।

-o-O-o-


One thought on “Learning Sanskrit by fresh approach – Lesson 33

  1. In comments टिप्पणयः, regarding 4th point, how is the word शुद्धति formed? Apte’s dictionary shows that शुध् is a 4. P verb. Should it not be शुध्यति?

Leave a comment