Learning Sanskrit by Fresh Approach – Lesson No. 119

Learning Sanskrit by Fresh Approach – Lesson No. 119

संस्कृतभाषायाः नूतनाध्ययनस्य एकोनविंशत्यधिकशततमः (११९) पाठः ।

 

In Sanskrit literature one vast treasure is of literature comprising aphorisms सूत्राणि. Maybe commonly known among such सूत्रवाङ्मय are योगसूत्राणि of पातञ्जलिमुनि, ब्रह्मसूत्राणि said to have been composed by बादरायणव्यासमुनि and of course entire grammar of Sanskrit compiled in some 4000 सूत्र-s in अष्टाध्यायी by पाणिनिमुनि.

 

But the foremost question would be what is a सूत्र ? There is a good definition of a सूत्रम्, in a श्लोक in वायुपुराण –

स्वल्पाक्षरमसंदिग्धं सारवद्विश्वतोमुखम् |

अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः ||

पदच्छेदैः –

 सु-अल्प-अक्षरं असंदिग्धं सारवत्‌ विश्वतः-मुखम्‌।

अस्तोभं अन्-अवद्यं च सूत्रं सूत्रविदः विदुः॥

शब्दानां विश्लेषणानि –

  1. स्वल्पाक्षरम् – “स्वल्पाक्षर” इति सामासिकं विशेषणम् | अत्र नपुंसकलिङ्गि | तस्य (अत्र) द्वितीया विभक्तिः एकवचनं च |
  • सुष्ठु अल्पम् इति स्वल्पम् (उपपद-कर्मधारय)
  • स्वल्पानि अक्षराणि यस्मिन् तत् स्वल्पाक्षरम् (बहुव्रीहिः)
  • अल्पानि – अल्प-इति विशेषणम् | अत्र नपुंसकलिङ्गि | तस्य प्रथमा/द्वितीया विभक्तिः बहुवचनं च |
    • अल्प a. [अल्-प] 1 Trifling, unimportant, insignificant (opp. महत् or गुरु); अल्पविद्यः Ms.11.36. -2 Small, little, minute, scanty (opp. बहु)
    • अल्प = little → स्वल्प = minimal
  • अक्षराणि – अक्षर-इति विशेषणम् | प्रायः नपुंसकलिङ्गि नाम अपि | तस्य प्रथमा/द्वितीया विभक्तिः बहुवचनं च |
    • न क्षरः यस्य तत् इति अक्षरम् (नञ्-बहुव्रीहिः)
    • क्षरः – क्षर् 1 प. इति धातुः | क्षर सञ्चलने (To move, to melt away, to perish) | तस्मात् क्षर्-अच् एवं विशेषणम् |
      • क्षर a. [क्षरति स्यन्दते मुञ्चति वा, क्षर्-अच्] 1 Melting away. -2 Movable. -3 Perishable
    • अक्षराणि = letters, syllables
  • स्वल्पाक्षरम् = having minimal number of letters
  1. असंदिग्धम् –
  • न संदिग्धम् इति असंदिग्धम् (नञ्-तत्पुरुषः)
  • संदिग्धम् –
    • सम् + दिह् (2 प.) इति धातुः |
    • दिह् (2 प.) – देग्धि, दिग्धे, दिग्ध; desid. दिधिक्षति
    • दिह उपचये (1 To anoint, smear, plaster, spread over; स चन्दनोशीरमृणाल- दिग्धः BK.3.21, अदिहंश्चन्दनैः शुभैः 17.54. -2 To soil, defile, pollute; अस्रदिग्धं पदम् R.16.15) |
  • असंदिग्धम् = clear, non-confusing
  1. सारवत्‌
  • सारवत्‌ = सार + वत्‌
  • सार = सारः
    • सार a. [सृ-घम्, सार्-अच् वा]
    • सार सृ 1, 3 P. (सरित, ससर्ति, also धावति; ससार, असार्षीत्, असरत्, सरिष्यति, सर्तुम्, सृत) 1 To go, move, proceed 6 To flow. -7 To cross, traverse
    • सार् –
    • सारः = 1 Essential. -2 Best, highest, most excellent; Summary, epitome, compendium
  • वत्‌ = suffix denoting “containing”
  • सारवत् = containing the essential, summary 1 Substantial. -2 Fertile. -3 Having sap. -4 Solid, firm.
  1. विश्वतोमुखम् =
  • विश्वतोमुखम् = विश्वतः + मुखम् इति अलुक्-समासः
  • विश्वतोमुखम् = मुखं विश्वतः यथा भवेत्तथा (अव्ययीभावः) अथवा विश्वतः मुखं यस्य तत् (बहुव्रीहिः) |
  • विश्वतः = विश्व + तः
    • विश्व इति सर्वनाम pron. a. [विश्-व Uṇ.1.151] 1 All, whole, entire, universal; स सर्वनामा स च विश्वरूपः Bhāg.6.4.28. -2 Every, every one. -3 All-pervading, omnipresent
    • तः – पञ्चम्यै विभक्त्यै पर्यायी प्रत्ययः
  • मुखम् – [खन् अच् डित् धातोः पूर्वं मुट् च cf. Uṇ.5.2] 1 The mouth (fig. also) -9 A direction, quarter; as in अन्तर्मुख
  • विश्वतोमुखम् = unto the universe, universal, omnipresent
  1. अस्तोभम् –
  • न स्तोभः यस्य तत् अस्तोभम् (बहुव्रीहिः)
  • स्तोभः – [स्तुभ्-घञ्] 1 Stopping, obstructing. -2 A stop, pause
  • स्तुभ् I. 1 P (स्तोभति) 1 To praise. -2 To celebrate, extol, worship. -II. 1. Ā (स्तोभते) 1 To stop, suppress. -2 To paralyse, benumb, stupefy.
  • अस्तोभम् = non-stoppable, eternal
  1. अनवद्यम् –
  • अनवद्यम् = अन् + अवद्यम्
  • न वद्यम् इति अवद्यम् ((नञ्-तत्पुरुषः)
  • न अवद्यम् इति अनवद्यम् (नञ्-तत्पुरुषः)
  • वद्यम् – वद् इति धातुः | तस्य यत्-प्रत्ययेन कर्मणि-विध्यर्थवाचकं विशेषणम् | अत्र नपुंसकलिङ्गि | तस्य प्रथमा/द्वितीया विभक्तिः एकवचनं च |
  • वद् 1 P. (वदति, but Ātm. in certain senses and with certain prepositions; see below; उवाद, अवादीत्, वदिष्यति, व दितुम्, उदित; pass. उद्यते desid. विवदिषति) 1 To say, speak utter, address, speak to -2 To announce, tell, communicate, inform; यो गोत्रादि वदति स्वयम्. -3 To speak of, describe; आश्चर्यवद्वदति तथैव चान्यः Bg.2.29. -4 To lay down, state; श्रुतिस्मृत्युदितं धर्ममनुतिष्ठन् हि मानवः Ms.2.9;4.14.
  • वद्यम् = speakable → अवद्यम् = unspeakable → अनवद्यम् = not unspeakable, hence speakable, worth quoting
  1. सूत्रम् –
  • सूत्रम् – [सूत्र्-अच्] 1 A thread, string, line, cord -7 A short rule or precept, an aphorism. -8 A short or concise technical sentence used as a memorial rule; it is thus defined:– स्वल्पाक्षरमसंदिग्धं सारवद् विश्वतोमुखम् । अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः. -9 Any work or manual containing such aphoristic rules; e. g. मानवकल्पसूत्र, आपस्तम्बसूत्र, गृह्यसूत्र &c. -1 A rule, canon, decree (in law).
  • सूत्र् (10 U) इति धातुः | सूत्र वेष्टने | विमोचने इत्यन्ये |
  1. सूत्रविदः – सूत्रवित्/द् इति सामासिकं विशेषणम् | अत्र पुंल्लिङ्गि | तस्य प्रथमा विभक्तिः बहुवचनं च |
  • सूत्रं वेत्ति इति सूत्रवित्/द् (उपपद-तत्पुरुषः)
  • सूत्रवित्/द् = one who is knowledgeable of aphorism(s)
  1. विदुः – विद् (2 प.) धातुः | विद ज्ञाने | तस्य लटि (वर्तमानकाले) प्रथमपुरुषे बहुवचनम् |
  • विद् I. 2 P. (वेत्ति or वेद, विवेद-विदांचकार, अवेदीत्, वेत्स्यति, वेत्तुम्, विदित; desid. विविदिषति) 1 To know, understand, learn, find out, ascertain, discover; न चैतद्विमः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः Bg.2.5; तं मोहान्धः कथमय- ममुं वेत्तु देवं पुराणम् Ve.1.23;3.39; Ś.5.27; R.3.43; Bg.4.34;18.1. -2 To feel, experience; परायत्तः प्रीतेः कथमिव रसं वेत्ति पुरुषः Mu.3.4. -3 To look upon, regard, consider, know or take to be; य एनं वेत्ति हन्तारम् Bg.2. 19; विद्धि व्याधिव्यालग्रस्तं लोकं शोकहतं च समस्तम् Moha M.5; Bg.2.17; Ms.1.33; Ku.6.3.

टिप्पण्यः Notes

  1. This श्लोक defines six qualifications, by verification of which, a statement can be called as an aphorism सूत्रम्.
  2. In a way, this श्लोक lays down six criteria for composing aphorisms.
  3. While सूत्रम् is a statement with minimal number of letters, it summarises a deep, eternally valid meaning of universal applicability.
  4. Apart from योगसूत्राणि of पातञ्जलिमुनि and ब्रह्मसूत्राणि, mentioned by me in the introduction, in the dictionary meaning of the word सूत्रम् at (7) above, there is mention of मानवकल्पसूत्र, आपस्तम्बसूत्र, गृह्यसूत्र &c.
  5. One of the qualifications of a सूत्रम् is that it is असंदिग्धम् = clear, non-confusing. But most सूत्रम् prompt सूत्रवित्/द् persons, persons, who are knowledgeable of aphorism(s) to explain them by their commentaries. Typically commentaries on सूत्र-s are known as भाष्य-s, or वृत्ति-s.
  • One famous भाष्य on ब्रह्मसूत्र-s is शाङ्करभाष्य by श्रीमदादिशङ्कराचार्य.
  • Likewise a famous भाष्य on अष्टाध्यायी of पाणिनिमुनि is व्याकरणमहाभाष्यम् by पातञ्जलिमुनि. It is not known whether पातञ्जलिमुनि who authored व्याकरणमहाभाष्यम् is the same पातञ्जलिमुनि who authored योगसूत्राणि
  • One famous वृत्ति on अष्टाध्यायी of पाणिनिमुनि is काशिकावृत्ति. This वृत्ति in many ways is said to supplement अष्टाध्यायी by additional सूत्र-s and does not limit itself to commenting on सूत्र-s in अष्टाध्यायी.
  • Possibly, अष्टाध्यायी by पाणिनिमुनि is not as easy to understand, as one would have liked it to be. Some simplification was lent by भट्टोजी दीक्षित in his सिद्धान्तकौमुदी, by rearranging सूत्र-s in अष्टाध्यायी by different topics of Sanskrit grammar.
  1. Certainly every सूत्रग्रन्थ is worthy of dedicated study, which may span even the entire lifetime of the student, especially because the सूत्रग्रन्थ-s delineate universal, eternal truths, which transcend all bindings of this religion or that. पातञ्जलिमुनि’s योगसूत्राणि stand out as an eminent example. Even here, teachers of योग are often seen to teach only योगासन-s. But पातञ्जलिमुनि’s योगसूत्राणि detail eight-fold path, of which the आसन-s become, by simple arithmetic, only one-eighth. First सूत्र in योगसूत्राणि actually focuses on training oneself to have control on one’s mind योगश्चित्तवृत्तिनिरोधः | Just nine letters ! But how well they summarise an eternal universal truth !
  2. May study of सूत्रग्रन्थ-s spread awareness and knowledge of eternal universal truths and in turn guide all human conduct towards eternal, universal good, eternally, universally.

 

शुभं भवतु !

-o-O-o-