Verse # 13 for which YouTube video is also made at <https://youtu.be/5fWUetR95DA>
The script for the video is as below.
There are many verses with eight letters per quarter. There are specifications for this meter also. Most commonly verse of this type is called as a श्लोकः.
The meter also has name as अनुष्टुभ्. 646 out of 700 verses in Gita are in this meter. Its specifications are as in this verse ⇒
श्लोके षष्ठं गुरु ज्ञेयम्
सर्वत्र लघु पञ्चमम् |
द्विचतुष्पादयोर्ह्रस्वम्
सप्तमं दीर्घमन्यथा ||
पदच्छेदैः – श्लोके षष्ठम् गुरु ज्ञेयम् सर्वत्र लघु पञ्चमम् द्वि-चतुः-पादयोः ह्रस्वम् सप्तमम् दीर्घम् अन्यथा
अव्ययानि – (१) सर्वत्र = at all places or instances (२) अन्यथा = else, in other instances
क्रियापदानि – न किमपि दृश्यं क्रियापदम्
कृदन्ताः – (१) ज्ञेयम् Note ज्ञा (९ उ. To know) धातोः ण्यत् | अत्र नपुं. १’१ | ज्ञेयम् = to be understood
शब्दाः – (१) श्लोके (२) षष्ठम् (३) गुरु (४) लघु (५) पञ्चमम् (६) द्विचतुष्पादयोः (७) ह्रस्वम् (८) सप्तमम् (९) दीर्घम्
The phraseology is straightforward in the flow of the verse.
The phrases are
- श्लोके = In a verse of श्लोक or अनुष्टुभ् meter
- षष्ठम् (अक्षरम्) गुरु ज्ञेयम् = sixth letter merits to be गुरु.
- सर्वत्र पञ्चमम् (अक्षरम्) लघु (भवेत्) = In all instances, i.e. in all quarters fifth letter should be लघु
- सप्तमम् (अक्षरम्) = the seventh letter
- द्विचतुष्पादयोः ह्रस्वम् (भवेत्) = should be ह्रस्वम् i.e. लघु in second and fourth quarters
- अन्यथा (सप्तमम् अक्षरम्) दीर्घं (भवेत्) = in other instances i.e. in first and third quarters, the seventh letter should be दीर्घ i.e. गुरु
All supplementary words, which are to be understood, are put in parenthesis. One supplementary verb is shown – भवेत् भू (१ प. To be) विधिलिङ्-लकारे प्रथमपुरुषः एकवचनम्. भवेत् = should be
We can check, whether this verse itself conforms to the specification.
केवलं पञ्चम-षष्ठ-सप्तमाक्षराणां परीक्षणं कर्तव्यम् Only fifth, sixth and seventh letters to be checked
श्लोके षष्ठं गुरु ज्ञेयं | पञ्चमम् अक्षरम् गु लघु
षष्ठं रु ज्ञे-पूर्वम् गुरु सप्तमम् ज्ञे गुरु |
सर्वत्र लघु पञ्चमं | पञ्चमम् अक्षरम् घु लघु
षष्ठं प ञ्च-पूर्वम् गुरु सप्तमम् ञ्च लघु |
द्विचतुष्पादयोर्ह्रस्वं | पञ्चमम् अक्षरम् द लघु
षष्ठं यो गुरु सप्तमम् ह्र स्व-पूर्वम् गुरु |
सप्तमं दीर्घमन्यथा | पञ्चमम् अक्षरम् र्घ लघु
षष्ठं म न्य-पूर्वम् गुरु सप्तमम् न्य लघु |
The verse conforms to specifications of the meter
- but the compound word द्विचतुष्पादयोः seems to be grammatically faulty. The components द्वि and चतुष् ought to be ordinal द्वितीय and चतुर्थ, not cardinal.
- Also the sixth is not “to be understood to be” (ज्ञेयं) गुरु. It has to be गुरु.
- Also why use ह्रस्वम् and दीर्घम् to be substitutes for लघु and गुरु ?
- Better also to specify them in the order पञ्चमम्, षष्ठम् सप्तमम्
- Specification for the seventh should better be for first and third quarters, instead of for second and fourth quarters.
I tried to resolve these points and have composed a verse as below ⇒
पञ्चमंस्तु लघु श्लोके
गुरु च षष्ठमक्षरम् |
प्रथमे च तृतीये च
सप्तमं गुरु नान्ययोः ||
|| इति शुभम् ||
-o-O-o-
Many thanks for the three emails (Lessons 133 to 135). I found the grammar lessons useful and thorough. The critiques on the time-honoured ?कारिकाs were also very instructive and they appear to have been well improved upon. A small observation re Lesson 133: the वा at end of कारिका seems to mean ‘optionally’ (ie, optionally last अक्षर if लघु may be treated as गुरु)
Thanks again for the lessons. Respects, Harmander Singh
Thank you Sir.