Let us learn Sanskrit-Verse एजन्तं दीर्घं विसर्गि
YouTube video for this verse is <https://youtu.be/2lcKwBB1jpU>
The video was prepared from the following text.
नमो नमः !
Let us learn Sanskrit-Verses verse # 11 एजन्तं दीर्घं विसर्गि
Let us learn both – Sanskrit and Sanskrit-verses
Somehow we came across many verses in आर्या meter. I have been mentioning that.
But you may be wondering how one decides the meter of a verse.
The procedure of deciding the meter of a verse starts with detailing the weightage of every letter, whether the letter is लघु or गुरु whether the weightage-count मात्रा is 1 or 2. There is a verse on this also !
See this verse # 11 ⇒
सानुस्वारश्च दीर्घश्च
विसर्गी च गुरुर्भवेत् |
वर्णः संयोगपूर्वश्च
तथा पादान्तगोऽपि वा ||
पदच्छेदैः – सानुस्वारः च दीर्घः च विसर्गी च गुरुः भवेत् वर्णः संयोगपूर्वः च तथा पादान्तगः अपि वा
अव्ययानि – (१) च४ means ‘and’ (२) तथा means ‘as well’ (३) अपि means ‘also’ (४) वा (= or)
क्रियापदानि – (१) भवेत्
शब्दरूपाणि – (१) सानुस्वारः (२) दीर्घः (३) विसर्गी (४) गुरुः (५) वर्णः (६) संयोगपूर्वः (७) पादान्तगः
क्रियापदस्य वाक्यांशशश्च अभ्यासः study of verb and of phrases
क्रियापदम् | धातुः | धातोः गणपदौ | धात्वर्थः | लकारः | पुरुषः | वचनम् | |
१ | भवेत् | भू | १ प. | To be | विधि-लिङ् | प्रथम | एक. |
- English equivalent of विधिलिङ्-लकारः is potential mood.
- Hence meaning of भवेत् would be ‘may be’ or ‘may be taken to be’
The phrases are
- सानुस्वारः (one with अनुस्वारः) च
- दीर्घः च
- विसर्गी (one with विसर्गः) च
- संयोगपूर्वः (one previous to a conjunct consonant) च
- तथा पादान्तगः (one at the end of a quarter) अपि वा
- वर्णः (letter)
- गुरुः (मात्रा-count 2)
- भवेत्
- Grammar of all words सानुस्वारः, दीर्घः, विसर्गी, संयोगपूर्वः, पादान्तगः, वर्णः and गुरुः is पुँ. प्रथमा, एकवचनम्.
- कर्तृपदम् is वर्णः.
- गुरुः is complement
All other words are adjectives of वर्णः
We can do मात्रा-count for the verse itself.
सानुस्वारश्च दीर्घश्च
2-2-2-2-1 2-2-(2) |
Note नु is previous to the conjunct consonant स्वा
Also र is previous to the conjunct consonant श्च घ of दीर्घ is also previous to the conjunct consonant श्च च of श्च is at the end of the पाद quarter. |
विसर्गी च गुरुर्भवेत् |
1-2-2 1 1-2-1-2 |
स is previous to the conjunct consonant र्गी
रु is previous to the conjunct consonant र्भ वे has ए; मात्रा not counted for त् |
वर्णः संयोगपूर्वश्च
2-2 2-2-1-2-2(2) |
व is previous to र्णः; र्णः is विसर्गी; सं is with अनुस्वारः
यो has ओ; व of पूर्व is previous to श्च |
तथा पादान्तगोऽपि वा
1-2 2-2-1-2 1 2 |
दा is previous to न्त, but anyway it is दीर्घ by itself; गो has ओ. |
I am not happy with the verse on two points.
- We do मात्रा-count for every letter अक्षरम्, not for every वर्णः.
- Letters ending with ए, ऐ, ओ, औ are also गुरु; have मात्रा-count 2. This aspect is left out.
So I have composed a modified verse as below.
एजन्तं दीर्घं विसर्गि |
संयोगपूर्वमक्षरम् |
सानुस्वारंश्च पादान्तम्
गुरु छन्दसि गण्यते ||
Note
- एजन्तम् means ending with ए, ऐ, ओ, औ
- Because I am speaking of अक्षरम्, I have made all words of नपुंसकलिङ्गम् neuter gender.
- विसर्गि also has नपुंसकलिङ्गम्. It was विसर्गी when gender was पुँल्लिङ्गम्
- गुरु also has नपुंसकलिङ्गम्. It was गुरुः when gender was पुँल्लिङ्गम्
- छन्दसि is सप्तमी एकवचनम् of छन्दस् i.e. metrical text.
- गण्यते is धातुः गण् (10 उ. To count) कर्मणि प्रयोगे लटि प्रथमपुरुषस्य एकवचनम्
|| इति शुभम् ||
-o-O-o-