श्लोकशः संस्कृताध्ययने शताधिकैकत्रिंशत्तमः पाठः
Lesson 131
As suggested towards the end of the previous lesson # 130, we shall study the following Verse 14 in Act 6 of उत्तररामचरितम् by भवभूति.
न तेजस्तेजस्वी प्रसृतमपरेषां विषहते
स तस्य स्वो भावः प्रकृतिनियतत्वादकृतकः ।
मयूखैरश्रान्तं तपति यदि देवो दिनकरः ।
किमाग्नेयो ग्रावा निकृत इव तेजांसि क्मति ।
(अ) पदच्छेदैः – न तेजः तेजस्वी प्रसृतम् अपरेषाम् विषहते | सः तस्य स्वः भावः प्रकृति-नियतत्वात् अकृतकः | मयूखैः अश्रान्तम् तपति यदि देवः दिनकरः किम् आग्नेयः ग्रावा निकृतः इव तेजांसि वमति |
(आ) समास-विग्रहाः
(आ-1) प्रकृतिनियतत्वात् – प्रकृतिनियतत्वम् ⇒ तस्मात्
- प्रकृतेः नियतत्वम् इति प्रकृतिनियतत्वम् (षष्ठी-तत्पुरुषः)
- प्रकृतिनियतत्वात् = by virtue of having been assigned by nature
(आ-2) अकृतकः
- न कृतकः इति अकृतकः (नञ्-तत्पुरुषः)
- कृतक a. [कृत-कन्] 1 Done, made, prepared; (opp. नैसर्गिक); यद्यत्कृतकं तत्तदनित्यम् Nyāya Sūtra. -2Artificial, done or prepared artificially; अकृतकविधि सर्वाङ्गीणमाकल्प- जातम् R.18.52. -3 Feigned, pretended, false, sham, assumed; कृतककलहं कृत्वा Mu.3; Ki.8.46. -4 Adopted (as a son &c.); oft. at the end of comp. also; यस्योपान्ते कृतकतनयः कान्तया वर्धितो मे (बालमन्दारवृक्षः) Me.77; सो$यं न पुत्रकृतकः पदवीं मृगस्ते (जहाति) Ś.4.14; U.1.4.
- अकृतकः = not artificial, natural
(आ-3) अश्रान्तम् = न श्रान्तम् इति अश्रान्तम् (नञ्-तत्पुरुषः)
- श्रान्त [श्रम्-क्त] 1 Wearied, tired, fatigued, exhausted; आरभेतैव कर्माणि श्रान्तः श्रान्तः पुनः पुनः Ms.9.3. -2Calmed, tranquil.
- अश्रान्तम् = untiredly
(आ-4) दिनकरः = दिनं करोति इति दिनकरः
- दिनः नम् [द्युति तमः, दो दी वा नक् ह्रस्व; Uṇ.2.49.] 1 Day (opp. रात्रि); दिनान्ते निहितं तेजः सवित्रेव हुताशनः R.4.1; यामिनयन्ति दिनानि च सुखदुःखवशीकृते मनसि K.P.1; दिनान्ते निलयाय गन्तुम् R.2.15. -2 A day (including the night), a period of 24 hours; दिने दिने सा परिवर्धमाना Ku.1.25; सप्त व्यतीयुस्त्रिगुणानि तस्य दिनानि R.2.25.
- दिनकरः m. the sun; तुल्योद्योगस्तव दिनकृतश्चाधिकारो मतो नः V.2.1; दिनकरकुलचन्द्र चन्द्रकेतो U.6. 8; R.9.23.
(इ) विशिष्टानां शब्दानां विवेचनम्
(इ-1) प्रसृतम् –
- प्रसृत p. p. 1 Gone forward. -2 Stretched out, extended. -3 Spread, diffused.
- प्रसृ 1 P. To flow forth, spring, arise, proceed; लोहिताद्या महानद्यः प्रसस्रुस्तत्र चासकृत् Mb. -2 To go forth, advance; वेलानिलाय प्रसृता भुजङ्गाः R.13.12; अन्वेषणप्रसृते च मित्रगणे Dk. -3 To spread, spread round; कृशानुः किं साक्षात् प्रसरति दिशो नैष नियतम् K. P.1; प्रसरति तृणमध्ये लब्ध- वृद्धिः क्षणेन (दवाग्निः) Ṛs.1.25. -4 To spread, prevail, pervade; प्रसरति परिमाथी को$प्ययं देहदाहः Māl.1.41; भित्त्वा भित्त्वा प्रसरति बलात् को$पि चेतोविकारः U.3.36.
(इ-2) अपरेषाम् – अपर-इति सर्वनाम | तस्य 6’3
- अपर a. (treated as a pronoun in some senses) 1 Having nothing higher or superior, unrivalled. matchless; without rival or second (नास्ति परो यस्मात्); स्त्रीरत्नसृष्टिर- परा प्रतिभाति सा मे Ś.2.1; cf. अनुत्तम, अनुत्तर. -2 [न पृणाति संतोषयति पृ अच्] (a) Another, other (used as adj. or subst.). वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरो$पराणि Bg.2.22. (b) More, additional; कृतदारो$परान् दारान् Ms.11.5. (c) Second, another Pt.4.37; स्वं केशवो$पर इवाक्रमितुं प्रवृत्तः Mk.5.2 like another (rival) Keśava. (d) Different; other; अन्ये कृतयुगे धर्मास्त्रेतायां द्वापरे$परे Ms. 1.85; Ks.26.235; Pt.4.6 (with gen.).
(इ-3) विषहते – विषह् (वि+सह्) ⇒ लटि प्रथमपुरुषैकवचनम्
- सह् 1 Ā. (सहते, epic Paras. also; सोढ; the स् of सह् is changed to ष् after prepositions as नि, परि, वि, except when ह् is changed for ढ्) 1 (a) To bear, endure, suffer, put up with; खलोल्लापाः सोढाः Bh.3.6; पदं सहेत भ्रमरस्य पेलवं शिरीषपुष्पं न पुनः पतत्रिणः Ku.5.4; so दुःखम्, संपातम्, क्लेशम् &c.; R.12.63;.11.52; Bk.17.59. (b) To tolerate, allow; प्रकृतिः खलु सा महीयसः सहते नान्यसमुन्नतिं यया KI.2.21; Me. 17; R.14.63. -2 To forgive, forbear; वारंवारं मयैतस्याप- राधः सोढः H.3; प्रियः प्रियायार्हसि देव सोढुम् Bg.11.44.
- विषह् 1 Ā. 1 To bear, suffer, endure; दुर्वारं सा कथमपि परित्यागदुःखं विषेहे R.14.87;3.63;8.57. -2 To resist, oppose, withstand, be able to resist; तस्यामेव रघोः पाण्ड्याः प्रतापं न विषेहिरे R.4.49. -3 To be able; Śi.14.29;17.1. -4 To allow.
(इ-4) स्वः – स्व इति सर्वनाम ⇒ पुँ. 1’1
- स्व pron. a. 1 One’s own, belonging to oneself, often serving as a reflexive pronoun; स्वनियोगमशून्यं कुरु Ś.2; प्रजाः प्रजाः स्वा इव तन्त्रयित्वा 5.5; oft. in comp. in this sense; स्वपुत्र, स्वकलत्र, स्वद्रव्य. -2 Innate, natural, inherent, peculiar, inborn; सूर्यापाये न खलु कमलं पुष्यति स्वामभिख्याम् Me.82; Ś.1.19; स तस्य स्वो भावः प्रकृतिनियतत्वादकृतकः U. 6.14.
(इ-5) मयूखैः – मयूख पुँ. 3’3
- मयूखः [मा ऊख मयादेशः Uṇ.5.25] 1 A ray of light, beam, ray, lustre, brightness; विसृजति हिमगर्भैरग्निमिन्दु- र्मयूखैः Ś.3..4; R.2.46; Śi.4.56; Ki.5.5,8. -2 Beauty. -3 A flame.
(इ-6) तपति – तप् ⇒ लटि प्रथमपुरुषैकवचनम्
- तप् – 1 P. rarely Ā., 4. P. (तपति, तप्यति; तप्त) 1 (Intransitively used) (a) To shine, blaze (as fire or sun); तमस्तपति घर्मांशौ कथमाविर्भविष्यति Ś.5.14; R.5.13; U.6.14; Bg.9.19. (b) To be hot or warm, give out heat. (c) To suffer pain; तपति न सा किसलयशयनेन Gīt.7. (d) To mortify the body, undergo penance (with तपस्); अगणिततनूतापं तप्त्वा तपांसि भगीरथः U.1.23. -3 (Transitively used) (a) To make hot, heat, warm; Bk.9.2; पश्यामि त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदं तपन्तम् Bg.11.19. (b) To inflame, burn, consume by heat; तपति तनुगात्रि मदनस्त्वामनिशं मां पुनर्दहत्येव Ś.3.16.; अङ्गैरनङ्गतप्तैः 3.6. (c) To hurt, injure, damage, spoil; यास्यन् सुतस्तप्यति मां समन्युम् Bk.1.23; Ms.7.6. (d) To pain, distress. (e) mortify the body, undergo penance (with तपस्). -Pass. (तप्यते) (regarded by some as a root of the 4th conjugation) 1 To be heated, suffer pain. -2 To undergo severe penance (oft. with तपस्); शम्बूको नाम वृषलः पृथिव्यां तप्यते तपः U.2.8. -II. 1 U. or Caus. (तापयति-ते, तापित) 1 To heat, make warm; गगनं तापितपायितासिलक्ष्मीम् Śi.2.75; न हि तापयितुं शक्यं सागराम्भस्तृणोल्कया H.1.83. -2 To torment, pain, distress; भृशं तापितः कन्दर्पेण Gīt.11; Bk.8.13. -With निस् 1 to heat. -2 to purity. -3 to burnish. -वि 1 to shine (Ātm. like उत्तप् q. v.); रविर्वितपते$त्यर्थम् Bk.8.14. -2 to warm, heat.
(इ-7) आग्नेयः – अग्नेः अयम् इति आग्नेयः
- आग्नेय a. (-यी f.) [अग्नेरिदं अग्निर्देवता वास्य ढक्] 1 Belonging to Agni; fiery. Vāj.24.6. -2 Offered or consecrated to Agni; अभिशस्तो मृषा कृच्छ्रं चरेदाग्नेयमेव वा Y.3.287. -3 Similar to fire (as an insect). -4 Increasing the fire in the stomach; stimulating digestion. -5 Kindling the fire (as ghee &c.) शणसर्जरसादीनि यानि द्रव्याणि कानिचित् । आग्नेयान्युत सन्तीह Mb.1.144.9.
(इ-8) ग्रावा – ग्रावन् ⇒ पुँ. 1’1
- ग्रावन् a. Hard, solid. -m. 1 A stone or rock; किं हि नामैतदम्बुनि मज्जन्त्यलाबूनि ग्रावाणः संप्लवन्त इति Mv.1; अपि ग्रावा रोदित्यपि दलति वज्रस्य हृदयम् U.1.28; Śi.4.23.
- आग्नेयः ग्रावा = fiery stone, burning coal
(इ-9) निकृतः – निकृ ⇒ क्त-कृदन्तम् निकृत ⇒ पुं. प्र. एक.
- निकृ 8 U. Ved. 1 To humiliate, subdue, overcome. -2 To maltreat, act or treat ill. -3 To injure, wrong, offend.
(इ-10) तेजांसि – तेजस् नपुं. 2’3
- तेजस् n. [तिज्-भावे करुणादै असुन्] 1 Sharpness. -2 The sharp edge (of a knife &c.). -3 The point or top of a flame. -4 Heat, glow. glare. -5 Lustre, light, brilliance, splendour; दिनान्ते निहितं तेजः R.4.1; तेजश्चास्मि विभावसौ Bg.7.9,1. -6 Heat or light considered as the third of the five elements of creation (the other four being पृथिवी, अप्, वायु and आकाश). -7 The bright appearance of the human body, beauty; अरिष्टशय्यां परितो विसारिणा सुजन्मनस्तस्य निजेन तेजसा R.3.15. -8 Fire of energy; शतप्रधानेषु तपोधनेषु गूढं हि दाहात्मकमस्ति तेजः Ś. 2.7; U.6.14. -9 Might, prowess, strength, courage, valour; martial or heroic lustre; तेजस्तेजसि शाम्यतु U. 5.7; Ś.7.15. -10 One possessed of heroic lustre; तेजसां हि न वयः समीक्ष्यते R.11.1; Pt.1.328;3.33. -11 Spirit, energy. -12 Strength of character, not bearing insult or ill-treatment with impunity. -13 Majestic lustre, majesty, dignity, authority, consequence; तेजोविशेषानुमितां (राजलक्ष्मीं) दधानः R.2.7. -14 Semen, seed, semen virile; स्याद्रक्षणीयं यदि मे न तेजः R.14.65; 2.75; दुष्यन्तेनाहितं तेजो दधानां भूतये भुवः Ś.4.3. -15 The essential nature of anything. -16 Essence, quint- essence. -17 Spiritual, moral, or magical power. -18 Fire; यज्ञसेनस्य दुहिता तेज एव तु केवलम् Mb.3.239.9. -19 Marrow. -20 Bile. -21 The speed of a horse. -22 Fresh butter. -23 Gold. -24 Clearness of the eyes. -25 A shining or luminous body, light; ऋते कृशानोर्न हि मन्त्रपूतमर्हन्ति तेजांस्यपराणि हव्यम् Ku.1.51; Ś.4.2. -26 The heating and strengthening faculty of the human frame seated in the bile (पित्त). -27 The brain. -28 Violence, fierceness. -29 Impatience. -30 Anger; मित्रैः सह विरोधं च प्राप्नुते तेजसा वृतः Md.3.28.18. -31 The sun; उपप्लवांस्तथा घोरान् शशिनस्तेजसस्तथा Mb.12. 31.36.
(इ-11) वमति – वम् ⇒ लटि प्र.पु.एक.
- वम् 1 P. (वमति, वान्त; caus. वामयति, वमयति; but with prepositions only वमयति) 1 To vomit, spit out, eject from the mouth; रक्तं चावमिषुर्मुखैः Bk.15.62;9.1;14.3. -2 To send forth or out, pour out, give out, give off, give forth, emit (fig. also); किमाग्नेयग्रावा निकृत इव तेजांसि वमति U.6.14; Ś.2.7; R.16.66; Me.2; अविदितगुणापि सत्कविभणितिः कर्णेषु वमति मधुधाराम् Vās. -3 To throw out or down; वान्तमाल्यः R.7.6. -4 To reject; अथैतद्वचः पणयो वमन्नित् Ṛv.1.18.8.
(ई) अन्वयाः अन्वयार्थाश्च
- तेजस्वी अपरेषाम् प्रसृतम् तेजः न विषहते = Person with own merit does not bear shining displayed by others
- सः तस्य अकृतकः स्वः भावः प्रकृति-नियतत्वात् = such is his natural character, inculcated by Nature
- यदि देवः दिनकरः मयूखैः अश्रान्तम् तपति = Even if the sun shines hot and non-stop
- किम् आग्नेयः ग्रावा निकृतः इव तेजांसि वमति = does a burning charcoal emit its heat any less, as if defeated (by the sun’s shine) ?
(उ) छन्दोभ्यासः
न तेजस्तेजस्वी प्रसृतमपरेषां विषहते (17 अक्षराणि)
(1 22)(222) (111)(112)(2 11)12 इति मात्राः
य-म-न-स-भ-ल-ग इति गणाः
स तस्य स्वो भावः प्रकृतिनियतत्वादकृतकः (17 अक्षराणि)
मयूखैरश्रान्तं तपति यदि देवो दिनकरः (17 अक्षराणि)
किमाग्नेयो ग्रावा निकृत इव तेजांसि क्मति (17 अक्षराणि)
शिखरिणीवृत्तम् – रसैर्रुद्रैश्छिन्ना यमनसभलागा शिखरिणी
(ऊ) टिप्पण्यः Notes
- The theme of the verse of Lesson # 130 was तेजस्वी पुरुषः परकृतविकृतिम् कथम् सहते. The tone there was interrogative. Here the theme is identical तेजस्वी अपरेषाम् प्रसृतम् तेजः न विषहते, very much endorsing the theme of the previous lesson.
- The verse in the previous lesson is said to be a सुभाषितम् in नीतिशतकम् by भर्तृहरि.
- This one is from उत्तररामचरितम् by भवभूति.
- In the previous verse the example was of a sun-stone. Here the example is of burning charcoal, a stone, all the same.
- The previous verse was in आर्यावृत्तम्. This one is in शिखरिणीवृत्तम्.
- In both verses there is the hypothesis and an example endorsing the hypothesis. So, both verses are good examples of दृष्टान्तालङ्कार.
- The theme being identical, the two verses together exemplify the precept, “Truth is one. The magi present it in different words and different styles” एकं सत् विप्रा बहुधा वदन्ति
- Study of सुभाषित-s is charming, because one gets to learn eternal, universal truths, put forth in crisp, poetic style. Alongside, their study makes study of Sanskrit also interesting.
- Study of Sanskrit words from Apte’s on-line dictionary also becomes an interesting study.
शुभमस्तु !
-o-O-o-