Index of Lesson Nos. and सुभाषित-s
- त्वमेव माता च पिता त्वमेव You Tube video here.
- उद्यमः साहसं धैर्यं बुद्धिः शक्तिः पराक्रमः YouTube video here.
- शरदि न वर्षति गर्जति YouTube video here Part 1 <https://youtu.be/EelDNkhPLtc> + Part 2 <https://youtu.be/kho2Aeu8MYg>
- उद्यमेन हि सिद्ध्यन्ति कार्याणि न मनोरथैः YouTube video here <https://youtu.be/wULktyGw3fU>
- सुजनो न याति वैरम् परहितनिरतो विनाशकालेऽपि You Tube video here <https://youtu.be/Krcesy6vz3w>
- अयं निजः परो वेति गणना लघुचेतसाम् You Tube video here <https://youtu.be/ZruLQV2i2NM>
- रामो राजमणिः सदा विजयते
- रात्रिर्गमिष्यति भविष्यति सुप्रभातम् You Tube Video here <https://youtu.be/RTmJ3uBP-4o>
- न कश्चिदपि जानाति किं कस्य श्वो भविष्यति | अतः श्वः करणीयानि कुर्यादद्यैव बुद्धिमान् You Tube video here <https://youtu.be/s0-i6jAzVjI>
- इन्द्रो वायुर्यमश्चैव नैर्ऋतो मध्यमस्तथा You Tube video here <https://youtu.be/KGCXBkfYSzI>
- शिरो मे राघवः पातु + Revisited
- …. पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्
- अतिपरिचयादवज्ञा संततगमनादनादरो भवति
- पुस्तकस्था तु या विद्या परहस्तगतं धनम् YouTube video here <https://youtu.be/BxxKpMcEbok>
- अहञ्च त्वञ्च राजेन्द्र लोकनाथावुभावपि
- न चोरहार्यं न च राजहार्यं
- तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया
- क्षणशः कणशश्चैव विद्यामर्थं च साधयेत्
- अजरामरवत्प्राज्ञः विद्यामर्थं च साधयेत् YouTube video here <https://youtu.be/PTIodr3QneM>
- आचार्यात् पादमादत्ते पादं शिष्यः स्वमेधया |YouTube video here <https://youtu.be/mw4d3QHIqAM>
- उपसर्गेण धात्वर्थो बलादन्यत्र नीयते
- यल्लिङ्गं यद्वचनं या च विभक्तिर्विशेष्यस्य
- व्यतिषजति पदार्थानान्तरः कोऽपि हेतुः
- ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते
- आशा नाम मनुष्याणां काचिदाश्चर्य-शृङ्खला
- अशनं मे वसनं मे जाया मे बन्धु-वर्गो मे
- पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम्
- यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः
- सत्यम् ब्रूयात् प्रियम् ब्रूयात् न ब्रूयात् सत्यमप्रियम्
- सुलभाः पुरुषा राजन् सततं प्रियवादिनः
- गुणातीतः स उच्यते
- भूत-भावोद्भव-करो विसर्गः कर्म-संज्ञितः
- आयुषः खण्डमादाय रविरस्तमयं गतः
- गर्जसि मेघ न यच्छसि तोयं also वितर वारिद वारि दवातुरे
- दातव्यं इति यद्दानं दीयतेऽनुपकारिणे … तत्तामसमुदाहृतम्
- रे रे चातक सावधानमनसा
- धूमज्योतिस्सलिलमरुतां संनिपातः क्व मेघः
- पात्रविशेषे न्यस्तं गुणान्तरं व्रजति शिल्पमाधातुः
- सन्तप्तायसि संस्थितस्य पयसो
- देवानामिदमामनन्ति मुनयः
- यद्येन क्रियते किंचिद्येन येन यदा यदा also तच्चिन्तनं तत्कथनम् अन्योन्यं तत्प्रबोधनम्
- यास्यत्यद्य शकुन्तलेति हृदयं
- अस्मान् साधु विचिन्त्य
- शुश्रूषस्व गुरून् कुरु
- अर्थो हि कन्या परकीय एव
- ऐश्वर्यस्य विभूषणम् सुजनता
- करे श्लाघ्यस्त्यागः also कराग्रे वसते लक्ष्मीः and द्यौः शान्तिरन्तरिक्ष शान्तिः
- अभिवादनशीलस्य नित्यं वृद्धोपसेविनः
- अनाचारेण मालिन्यं अत्याचारेण मूर्खता
- अव्याकरणमधीतं भिन्नद्रोण्या तरंगिणीतरणम्
- यदा किञ्चिज्ज्ञोऽहं गजमिव मदान्धः समभवम् and supplement
- सिंहः शिशुरपि निपतति मदमलिनकपोलभित्तिषु गजेषु and supplement
- न तेन स्थविरो भवति येनास्य पलितं शिरः
- संहितैकपदे नित्या नित्या धातूपसर्गयोः
- नृत्तावसाने नटराजराजः
- काचं मणिं काञ्चनमेकसूत्रे
- अहन्यहनि भूतानि गच्छन्तीह यमालयम्
- तर्कोऽप्रतिष्ठः श्रुतयो विभिन्नाः
- मा गा इत्यपमङ्गलं व्रज सखे
- “भो भोः पान्थ कुतो?” “नगरतो”
- भोजनान्ते च किं पेयम्
- यावत्स्वस्थमिदं कलेवरगृहम्
- अपि क्रियार्थं सुलभं समित्कुशम्
- काव्यशास्त्रविनोदेन and comments
- व्यसनान्यत्र बहूनि
- अन्धं तमः प्रविशन्ति येऽविद्यामुपासते
- अन्यदेवाहुर्विद्यया
- विद्यां चाविद्यां च
- असतो मा सद्गमय
- चतुरः सखि मे भर्ता
- पिण्डे पिण्डे मतिर्भिन्ना
- अग्निः शेषः ऋणं शेषं शत्रुः शेषस्तथैव च and supplement
- नोपेक्षितव्यो विद्वद्भिः शत्रुरल्पोऽप्यवज्ञया and supplement जातं वंशे भुवनविदिते पुष्करावर्तकानाम्
- उपायाः सामं दामं च भेदो दण्डस्तथैव च
- सानुस्वारश्च दीर्घश्च विसर्गी च गुरुर्भवेत्
- आरभ्यते न खलु विघ्नभयेन नीचैः
- रत्नैर्महार्हैस्तुतुषो न देवाः
- क्वचिद्भूमौ शय्या क्वचिदपि च पर्यङ्कशयनम्
- रथस्यैकं चक्रं भुजगयमिताः सप्ततुरगाः
- पञ्चैतानि महाबाहो कारणानि निबोध मे
- विजेतव्या लङ्का चरणतरणीयो जलनिधिः
- वनानि दहतो वह्नेः सखा भवति मारुतः
- अश्वं नैव गजं नैव व्याघ्रं नैव च नैव च
- अमन्त्रमक्षरं नास्ति नास्ति मूलमनौषधम्
- न दैवमिति सञ्चिन्त्य त्यजेदुद्योगमात्मनः and supplement
- योजनानां सहस्रं तु शनैर्गच्छेत् पिपीलिका
- सुश्रान्तोऽपि वहेद्भारं शीतोष्णं न च पश्यति and supplement
- स्तोकं स्तोकं ग्रसेत् ग्रासं देहो वर्तेत यावता
- अणुभ्यश्च महद्भ्यश्च शास्त्रेभ्यः कुशलो नरः
- ॐ सह नाववतु | सह नौ भुनक्तु
- मरणान्तानि वैराणि निवृत्तं नः प्रयोजनम्
- यथा काष्ठं च काष्ठं च समायेतां महादधौ
- आचिनोति च शास्त्रार्थान् आचारे स्थापयत्यपि YouTube video here <https://youtu.be/kKjakJj6deM>
- बुभुक्षितैर्व्याकरणं न भुज्यते
- पथ्ये सति गदार्तस्य किमौषधिनिषेवणैः
- सहसा विदधीत न क्रियामविवेकः परमापदां पदम्
- दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य
- जलबिन्दुनिपातेन क्रमशः पूर्यते घटः
- गुणेषु क्रियतां यत्नः किमाटोपैः भयंकरैः
- सम्पूर्णकुम्भो न करोति शब्दम्
- कठिनः समयः न वर्तते सदैव also छिन्नोऽपि रोहति तरुः
- नन्वात्मानं बहु विगणयन्नात्मनैवावलम्बे
- पूर्वं त्वयाप्यभिमतं गतमेवमासीत्
- सुखमापतितं सेव्यं दुःखमापतितंस्तथा
- देहबुद्ध्या तु दासोऽस्मि जीवबुद्ध्या त्वदंशकः
- हंसः श्वेतो बकः श्वेतः को भेदो बकहंसयोः
- अस्ति यद्यपि सर्वत्र नीरं नीरजमण्डितम् +3
- नीरक्षीरविवेके हंसालस्यं त्वमेव तनुषे चेत् +2
- अम्भोजिनीवनविहारविलासमेव + 3
- कस्त्वं लोहितलोचनास्यचरणः + 2
- कस्त्वं शूली मृगय भिषजं नीलकण्ठः प्रियेऽहम्
- पाराशर्यवचः सरोजममलं गीतार्थगन्धोत्कटम्
- आ नो भद्राः क्रतवो यन्तु विश्वतः
- वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये
- कृण्वन्तो विश्वमार्यम्
- ॐ भूर्भुवः स्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि
- यस्य षष्ठी चतुर्थी च विहस्य च विहाय च
- मुक्तेषु रश्मिषु निरायतपूर्वकाया
- स्वल्पाक्षरमसंदिग्धं सारवद्विश्वतो मुखम्
- गोपीभाग्यमधुव्रात शृङ्गिशोदधिसंधिग
- रसगुणपूर्णमहीसमशकनृपसमयेऽभवन्ममोत्पत्तिः
- तमाखुपत्रं राजेन्द्र भज माज्ञानदायकम्
- जरा हरति रूपं हि धैर्यमाशा
- या तूत्तरोष्ठेन समुन्नतेन रूक्षाग्रकेशी कलहप्रिया सा
- मृगमीनसज्जनानां तृणजलसंतोषविहितवृत्तीनाम्
- अपायसंदर्शनजां विपत्तिमुपायसंदर्शनजां च सिद्धिम्
- ये नाम केचिदिह नः प्रथयन्त्यवज्ञाम् जानन्ति ते किमपि तान्प्रति नैष यत्नः
- रे रे रासभ वस्त्रभारवहनात्कुग्रासमश्नासि किम्
- अनेकशास्त्रं बहुवेदितव्यम् | अल्पश्च कालो बहवश्च विघ्ना:
- यदचेतनोऽपि पादैः स्पृष्टः प्रज्वलति सवितुरिनकान्तः
- न तेजस्तेजस्वी प्रसृतमपरेषां विषहते
- यद्यपि बहु नाधीषे तथापि पठ पुत्र व्याकरणम् This is a YouTube video linked here.
- एजन्तं दीर्घं विसर्गि View YouTube video here <https://youtu.be/2lcKwBB1jpU>
- यस्याः पादे प्रथमे View YouTube video here <https://youtu.be/HKMMpYQmEKI>
- पञ्चमंस्तु-लघु-श्लोके View YouTube video here <https://youtu.be/5fWUetR95DA>
- आदिमध्यावसानेषु View YouTube video here <https://youtu.be/Grkk4hBMZik>
- पदच्छेदः पदार्थोक्तिर् You Tube video at <https://youtu.be/DfGwvt_a474>
- स्वल्पाक्षरमसंदिग्धम् You Tube video at <https://youtu.be/-Zp5bINPXro>
- तत्सादृश्यमभावश्च You Tube video at <https://youtu.be/Hk5_Td_od94>
- सज्जनस्य हृदयं नवनीतम् You Tube video at <https://youtu.be/agck6rdVG5g>
- वज्रादपि कठोराणि You Tube video at <https://youtu.be/El9obavjUck>
- लौकिकानां हि साधूनाम् + यथा चित्तं तथा वाचो You Tube video at https://youtu.be/biGdTE1VvZY