Learning Sanskrit by fresh approach – Lesson 64
संस्कृतभाषायाः नूतनाध्ययनस्य चतुः-षष्टितमः (६४) पाठः ।
It has been a satisfying feeling to be doing these lessons based on good sayings सुभाषितानि । There is a सुभाषितम् which says just that, when speaking about how wise people spend their time and how the fools do. Here it is –
१ सन्धि-विच्छेदान् कृत्वा समासानाम् पदानि च दर्शयित्वा –
२ समासानाम् विग्रहाः शब्दानाम् व्युत्पत्तयः विश्लेषणानि च –
- २-१-१ काव्यम् च शास्त्रम् च विनोदः च एतेषाम् समाहारः = काव्य-शास्त्र-विनोदः । समाहार-द्वन्द्वः ।
- २-१-२ काव्यम् “कव्” १ आ (= to describe, to picturize) इति धातुः । तस्मात् “काव्य” (= poetry, poetic thought) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
- २-१-३ शास्त्रम् “शास्” २ प (= to govern, to rule) इति धातुः । तस्मात् करणवाचकम् नपुंसकलिङ्गि नाम “शास्त्र” (= order, principle, diktat, rule, science) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
- २-१-४ विनोदः “वि + नुद्” ६ उ (= to excite) इति धातुः । तस्मात् करणवाचकम् पुल्लिङ्गि नाम “विनोद” (= excitement, exciting thought) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
- २-१-५ काव्य-शास्त्र-विनोदेन “काव्य-शास्त्र-विनोद” इति सामासिकम् पुल्लिङ्गि नाम । तस्य तृतीया विभक्तिः एकवचनम् च ।
२-२ कालः “काल” (= time) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
२-३ गच्छति “गम्” १ प (= to go) इति धातुः । तस्य लट्-वर्तमाने तृतीय-पुरुषे एकवचनम् ।
२-४ धीमताम् ।
- २-४-१ धी + मत् ।
- २-४-२ मत् = अस्य अस्ति । = has inherent
- २-४-३ धी (= intellect) इति स्त्रीलिङ्गि नाम ।
- २-४-४ धीमताम् “धीमत्” (= intelligent, wise) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य षष्ठी विभक्तिः बहुवचनम् च ।
२-६ तु (= however) अव्ययम् ।
२-७ मूर्खाणाम् “मूर्ख” (= fool) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य षष्ठी विभक्तिः बहुवचनम् च ।
२-८ निद्रया “निद्रा” (= sleep) इति स्त्रीलिङ्गि नाम । तस्य तृतीया विभक्तिः एकवचनम् च ।
२-९ कलहेन ।
- २-९-१ क + लह् ।
- २-९-२ “क” उपसर्गः नकारात्मकः । “सु”-उपसर्गस्य विरुद्धः अर्थः । “ka” is a prefix lending negative meaning. This prefix makes antonyms of words having prefix “su”
- २-९-३ लह् (= to flow like a breeze or like a wave) इति धातुः । From this लहरिः means wave
- २-९-४ कलहेन “कलह” (= quarrel) इति पुल्लिङ्गि नाम । तस्य तृतीया विभक्तिः एकवचनम् च ।
- २-९-५ सुलह =agreement, resolving of disagreement
- २-९-६ सुलह > < कलह are antonyms !
२-१० वा (= ) अव्ययम् ।
३ अन्वयाः अनुवादाः च ।
मूर्खाणां तु व्यसनेन निद्रया वा कलहेन (गच्छति) । = However (time) of fools (is spent) by addictions, by sleeping or by quarreling.
४ टिप्पणयः ।
४-१ There is a popular quote – “Great minds discuss ideas, average minds discuss events, small minds discuss people.” — Eleanor Roosevelt In her quote Madam Roosevelt speaks of three classes of people. This सुभाषितम् speaks of two classes of people.
Interestingly however three-fold categorization is discussed about many things in श्रीमद्भगवद्गीता especially
- in the fourteenth chapter गुण-त्रय-विभाग-योगः
- in the seventeenth chapter श्रद्धा-त्रय-विभाग-योगः and
- in the eighteenth chapter –
- ज्ञानं कर्म च कर्ता च त्रिधैव गुण-भेदतः ।।१८-१९।।
- बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु ।।१८-२९।।
- सुखं त्विदानीं त्रिविधं ।।१८-३६।।
What Madam Roosevelt calls as “ideas” (Great minds discuss ideas), that is detailed exceedingly well here by the word काव्य-शास्त्र-विनोदेन
४-३ The word काव्यम् also is interesting. In Apte’s dictionary it is mentioned “काव्यम् is defined by writers on Poetics in different ways.
- वाक्यम् रसात्मकं काव्यम् as per साहित्य-दर्पण
- रमणीयार्थ-प्रतिपादकः शब्दः काव्यम् as per रसगंगाधर
- तददोषौ शब्दार्थौ सगुणावनलंकृती पुनः क्वापि as per काव्यप्रकाश
- There can be poetry even in a prose composition. An eminent example is कादंबरी by बाण
४-५ The word विनोदः is often taken to mean “a joke”. More appropriate translation however is “excitement” or “that, what would cause an excitement”.
शुभमस्तु ।
-o-O-o-